經號:   
   (SN.13.1 更新)
13.(2).現觀相應
相應部13相應1經/指甲尖經(現觀相應/因緣篇/如來記說)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,世尊使微少塵土沾在指甲尖後,召喚比丘們:
  「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
  「大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,既不來到百分之一,也不來到千分之一、不來到十萬分之一。」
  「同樣的,比丘們!對見具足之人、已現觀聖弟子,這正是比較多的,即:已遍滅盡、已耗盡(遍取)的苦,殘留的是少量的,即:最多七次的狀態,比較先前已遍滅盡、已耗盡的苦蘊後,既不來到百分之一,也不來到千分之一、不來到十萬分之一。比丘們!法的現觀有這麼大利益,法眼的獲得有這麼大利益。」
13.(2). Abhisamayasaṃyuttaṃ
SN.13.1. Nakhasikhāsuttaṃ
   74. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti?
   “Etadeva, bhante, bahutaraṃ, yadidaṃ mahāpathavī. Appamattako bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. Neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. Evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo; evaṃ mahatthiyo dhammacakkhupaṭilābho”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):