經號:   
   (SN.12.68 更新)
相應部12相應68經/憍賞彌經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.351]
  有一次尊者茂師羅、尊者殊勝、尊者那羅、尊者阿難住在憍賞彌瞿師羅園。
  那時,尊者殊勝對尊者茂師羅說這個:
  「茂師羅學友除了就從信[某人],除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者茂師羅就有自己的智:『以生為緣有老死(而老死存在)』嗎?」
  「殊勝學友!除了就從信[某人],除了從[個人的]愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以生為緣有老死』。」
  「茂師羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者茂師羅就有自己的智:『以有為緣有生』……(中略)『以取為緣有有』……『以渴愛為緣有取』……『以受為緣有渴愛』……『以觸為緣有受』……『以六處為緣有觸』……『以名色為緣有六處』……『以識為緣有名色』……『以行為緣有識』……『以無明為緣有諸行』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以無明為緣有諸行』。」
  「茂師羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者茂師羅就有自己的智:『以生滅有老死滅(老死滅存在)』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以生滅有老死滅』。」
  「茂師羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者茂師羅就有自己的智:『以有滅有生滅』……(中略)『以取滅有有滅』……(中略)『以渴愛滅有取滅』……『以受滅有渴愛滅』……『以觸滅有受滅』……『以六處滅有觸滅』……『以名色而六處滅』……『以識滅有名色滅』……『以行滅有識滅』……『以無明滅有行滅』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以無明滅有行滅』。」
  「茂師羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者茂師羅就有自己的智:『有之滅為涅槃』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『有之滅為涅槃』。」
  「那樣的話,尊者茂師羅是諸漏已滅盡的阿羅漢了。」
  在這麼說時,尊者茂師羅保持沈默。
  那時,尊者那羅對尊者殊勝說這個:
  「殊勝學友!如果我得到這個問題,那就好了!請你問我這個問題,我將回答你這個問題。」
  「請尊者那羅得到這個問題,我問尊者那羅這個問題,且請尊者那羅回答我這個問題。那羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者那羅就有自己的智:『以生為緣有老死』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以生為緣有老死』。」
  「那羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者那羅就有自己的智:『以有為緣有生』……(中略)『以無明為緣有諸行』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以無明為緣有諸行』。」
  「那羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者那羅就有自己的智:『以生滅有老死滅』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外我知道這個,我看見這個:『以生滅有老死滅』。」
  「那羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者那羅就有自己的智:『以有滅有生滅』……(中略)『以無明滅有行滅』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『以無明滅有行滅』。」
  「那羅學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,尊者那羅就有自己的智:『有之滅為涅槃』嗎?」
  「殊勝學友!除了就從信,除了從愛好,除了從口傳,除了從理由的遍尋思,除了從見的審慮接受外,我知道這個,我看見這個:『有之滅為涅槃』。」
  「那樣的話,尊者那羅是諸漏已滅盡的阿羅漢了。」
  「學友!『有之滅為涅槃』被我以正確之慧如實善見,但我不是諸漏已滅盡的阿羅漢。學友!猶如在荒野道路處有水井,在那裡,既沒有繩,也沒有水桶。那時,被熱壓迫的、被熱折磨的、疲累的、乾涸的、口渴的男子到來,他注視那個水井,他有『是水』之智,但非以身觸達後而住。同樣的,學友!『有之滅為涅槃』被[我]以正確之慧如實善見,但我不是諸漏已滅盡的阿羅漢。」
  在這麼說時,尊者阿難對尊者殊勝說這個:「殊勝學友!對這麼說的尊者那羅,你怎麼說?」
  「阿難學友!對這麼說的尊者那羅,除了好,除了善巧外,我不說什麼了。」
SN.12.68/(8). Kosambisuttaṃ
   68. Ekaṃ samayaṃ āyasmā ca musilo āyasmā ca paviṭṭho āyasmā ca nārado āyasmā ca ānando kosambiyaṃ viharanti ghositārāme. Atha kho āyasmā paviṭṭho āyasmantaṃ musilaṃ etadavoca– “aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ– ‘jātipaccayā jarāmaraṇan’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘jātipaccayā jarāmaraṇan’”ti.
   “Aññatreva āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ– ‘bhavapaccayā jātīti …pe… upādānapaccayā bhavoti… taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇanti… avijjāpaccayā saṅkhārā’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘avijjāpaccayā saṅkhārā’”ti.
   “Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ– ‘jātinirodhā jarāmaraṇanirodho’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘jātinirodhā jarāmaraṇanirodho’”ti.
   “Aññatreva āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ– ‘bhavanirodhā jātinirodhoti …pe… upādānanirodhā bhavanirodhoti… taṇhānirodhā upādānanirodhoti… vedanānirodhā taṇhānirodhoti… phassanirodhā vedanānirodhoti… saḷāyatananirodhā phassanirodhoti… nāmarūpanirodhā saḷāyatananirodhoti… viññāṇanirodhā nāmarūpanirodhoti saṅkhāranirodhā viññāṇanirodhoti… avijjānirodhā saṅkhāranirodho’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘avijjānirodhā saṅkhāranirodho’”ti.
   “Aññatreva, āvuso musila, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato musilassa paccattameva ñāṇaṃ– ‘bhavanirodho nibbānan’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘bhavanirodho nibbānan’”ti.
   “Tenahāyasmā musilo arahaṃ khīṇāsavo”ti? Evaṃ vutte, āyasmā musilo tuṇhī ahosi. Atha kho āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavoca– “sādhāvuso paviṭṭha, ahaṃ etaṃ pañhaṃ labheyyaṃ. Maṃ etaṃ pañhaṃ puccha. Ahaṃ te etaṃ pañhaṃ byākarissāmī”ti. “Labhatāyasmā nārado etaṃ pañhaṃ. Pucchāmahaṃ āyasmantaṃ nāradaṃ etaṃ pañhaṃ. Byākarotu ca me āyasmā nārado etaṃ pañhaṃ”.
   “Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ– ‘jātipaccayā jarāmaraṇan’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘jātipaccayā jarāmaraṇan’”ti.
   “Aññatreva āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ – bhavapaccayā jāti …pe… avijjāpaccayā saṅkhārā”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘avijjāpaccayā saṅkhārā’”ti.
   “Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ– ‘jātinirodhā jarāmaraṇanirodho’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘jātinirodhā jarāmaraṇanirodho’”ti.
   “Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ– ‘bhavanirodhā jātinirodhoti …pe… avijjānirodhā saṅkhāranirodho’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘avijjānirodhā saṅkhāranirodho’”ti.
   “Aññatreva, āvuso nārada, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā atthāyasmato nāradassa paccattameva ñāṇaṃ– ‘bhavanirodho nibbānan’”ti? “Aññatreva, āvuso paviṭṭha, saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā ahametaṃ jānāmi ahametaṃ passāmi– ‘bhavanirodho nibbānan’”ti.
   “Tenahāyasmā nārado arahaṃ khīṇāsavo”ti? “‘Bhavanirodho nibbānan’ti kho me, āvuso, yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo. Seyyathāpi, āvuso, kantāramagge udapāno. Tatra nevassa rajju na udakavārako. Atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ udapānaṃ olokeyya. Tassa ‘udakan’ti hi kho ñāṇaṃ assa, na ca kāyena phusitvā vihareyya. Evameva kho, āvuso, ‘bhavanirodho nibbānan’ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ, na camhi arahaṃ khīṇāsavo”ti.
   Evaṃ vutte, āyasmā ānando āyasmantaṃ paviṭṭhaṃ etadavoca– “evaṃvādī tvaṃ, āvuso paviṭṭha, āyasmantaṃ nāradaṃ kiṃ vadesī”ti? “Evaṃvādāhaṃ, āvuso ānanda, āyasmantaṃ nāradaṃ na kiñci vadāmi aññatra kalyāṇā aññatra kusalā”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「有滅,寂滅涅槃(SA.351)」,南傳作「有之滅為涅槃」(bhavanirodho nibbānanti),菩提比丘長老英譯為「涅槃是存在的停止」(Nibbāna is the cessation of existence)。按:這裡的「有」(bhava),即「十二緣起支」的「有」。
  「而不觸身(SA.351)」,南傳作「但非以身觸達後而住」(na ca kāyena phusitvā vihareyya),菩提比丘長老英譯為「但他不能夠與它作身體地接觸」(but he would not be able to make bodily contact with it)。按:《顯揚真義》說,看見井水如不還者看見涅槃,口渴的男子如不還者(ghammābhitattapuriso viya anāgāmī),水桶如阿羅漢道。