經號:   
   (SN.12.64 更新)
相應部12相應64經/有貪經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.374, SA.376, SA.377, SA.378]
  住在舍衛城……(中略)。
  「比丘們!有這四種食:為了已生成眾生的存續,或為了求出生者的資助,哪四種?或粗或細的物質食物,第二、,第三、意思,第四、。比丘們!這是四種食:為了已生成眾生的存續,或為了求出生者的資助。
  比丘們!如果在物質食物上有貪,有歡喜,有渴愛,識在那裡被住立、被增長。識被住立、被增長之處,在那裡有名色的下生。有名色的下生之處,在那裡有諸行的生長。有諸行的生長之處,在那裡有未來再有的出生。有未來再有的出生之處,在那裡有未來的生、老、死。有未來的生、老、死之處,比丘們!我說:『那是有愁的,有悲的,有絕望的。』
  比丘們!如果在觸食上……(中略)比丘們!如果在意思食上……比丘們!如果在識食上有貪,有歡喜,有渴愛,在那裡識被住立、被增長。識被住立、被增長之處,在那裡有名色的下生。有名色的下生之處,在那裡有諸行的增長。有諸行的增長之處,在那裡有未來再有的出生。有未來再有的出生之處,在那裡有未來的生、老、死。有未來的生、老、死之處,比丘們!我說:『那是有愁的,有悲的,有絕望的。』
  比丘們!猶如染工或畫家在有染料,或胭脂紅,或鬱金黃,或藍的,或深紅的時,在已善磨光的板上,或在壁上,或在白布上,創造全部大小肢體的男人形色或女人形色。同樣的,比丘們!如果在物質食物上有貪,有歡喜,有渴愛,在那裡識被住立、被增長。識被住立、被增長之處,在那裡有名色的下生。有名色的下生之處,在那裡有諸行的增長。有諸行的增長之處,在那裡有未來再有的出生。有未來再有的出生之處,在那裡有未來的生、老、死。有未來的生、老、死之處,比丘們!我說:『那是有愁的,有悲的,有絕望的。』
  比丘們!如果在觸食上……(中略)比丘們!如果在意思食上……(中略)比丘們!如果在識食上有貪,有歡喜,有渴愛,在那裡識被住立、被增長。識被住立、被增長之處,在那裡有名色的下生。有名色的下生之處,在那裡有諸行的增長。有諸行的增長之處,在那裡有未來再有的出生。有未來再有的出生之處,在那裡有未來的生、老、死。有未來的生、老、死之處,比丘們!我說:『那是有愁的,有悲的,有絕望的。』
  比丘們!如果在物質食物上沒有貪,沒有歡喜,沒有渴愛,在那裡識不被確立、不被增長。識不被確立、不被增長之處,在那裡沒有名色的下生。沒有名色的下生之處,在那裡沒有諸行的增長。沒有諸行的增長之處,在那裡沒有未來再有的出生。沒有未來再有的出生之處,在那裡沒有未來的生、老、死。沒有未來的生、老、死之處,比丘們!我說:『那是無愁的,無悲的,無絕望的。』
  比丘們!如果在觸食上……(中略)比丘們!如果在意思食上……比丘們!如果在識食上沒有貪,沒有歡喜,沒有渴愛,在那裡識不被確立、不被增長。識不被確立、不被增長之處,在那裡沒有名色的下生。沒有名色的下生之處,在那裡沒有諸行的增長。沒有諸行的生長之處,在那裡沒有未來再有的出生。沒有未來再有的出生之處,在那裡沒有未來的生、老、死。沒有未來的生、老、死之處,比丘們!我說:『那是無愁的,無悲的,無絕望的。』
  比丘們!猶如重閣或重閣會堂,在北邊、南邊、東邊有窗戶,在太陽昇起時,光線經窗戶進入後,會被住立在何處?」
  「大德!在西邊的牆壁。」
  「比丘們!如果西邊沒有牆壁,會被住立在何處?」
  「大德!在地上。」
  「比丘們!如果沒有地,會被住立在何處?」
  「大德!在水上。」
  「比丘們!如果沒有水,會被住立在何處?」
  「大德!不被住立。」
  「同樣的,比丘們!如果在物質食物上沒有貪,沒有歡喜,沒有渴愛……(中略)比丘們!如果在觸食上……比丘們!如果在意思食上……比丘們!如果在識食上沒有貪,沒有歡喜,沒有渴愛,在那裡識不被確立、不被增長。識不被確立、不被增長之處,在那裡沒有名色的下生。沒有名色的下生之處,在那裡沒有諸行的增長。沒有諸行的增長之處,在那裡沒有未來再有的出生。沒有未來再有的出生之處,在那裡沒有未來的生、老、死。沒有未來的生、老、死之處,比丘們!我說:『那是無愁的,無悲的,無絕望的。』」
SN.12.64/(4). Atthirāgasuttaṃ
   64. Sāvatthiyaṃ viharati …pe… “cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya”.
   “Kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ sa-upāyāsanti vadāmi.
   “Phasse ce, bhikkhave, āhāre …pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ sa-upāyāsanti vadāmi.
   “Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe vā phalake bhittiyā vā dussapaṭṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ; evameva kho, bhikkhave, kabaḷīkāre ce āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ sa-upāyāsanti vadāmi.
   “Phasse ce, bhikkhave, āhāre …pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ. Yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ, atthi tattha nāmarūpassa avakkanti. Yattha atthi nāmarūpassa avakkanti, atthi tattha saṅkhārānaṃ vuddhi. Yattha atthi saṅkhārānaṃ vuddhi, atthi tattha āyatiṃ punabbhavābhinibbatti. Yattha atthi āyatiṃ punabbhavābhinibbatti, atthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha atthi āyatiṃ jātijarāmaraṇaṃ, sasokaṃ taṃ, bhikkhave, sadaraṃ sa-upāyāsanti vadāmi.
   “Kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmi.
   “Phasse ce, bhikkhave, āhāre …pe… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti. Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ, asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmi.
   “Seyyathāpi, bhikkhave, kūṭāgāraṃ vā kūṭāgārasālaṃ vā uttarāya vā dakkhiṇāya vā pācīnāya vā vātapānā sūriye uggacchante vātapānena rasmi pavisitvā kvāssa patiṭṭhitā” ti? “Pacchimāyaṃ, bhante, bhittiyan”ti. “Pacchimā ce, bhikkhave, bhitti nāssa kvāssa patiṭṭhitā”ti? “Pathaviyaṃ, bhante”ti. “Pathavī ce, bhikkhave nāssa kvāssa patiṭṭhitā”ti? “Āpasmiṃ, bhante”ti. “Āpo ce, bhikkhave, nāssa kvāssa patiṭṭhitā”ti? “Appatiṭṭhitā, bhante”ti. “Evameva kho, bhikkhave, kabaḷīkāre ce āhāre natthi rāgo natthi nandī natthi taṇhā …pe….
   “Phasse ce, bhikkhave, āhāre… manosañcetanāya ce, bhikkhave, āhāre… viññāṇe ce, bhikkhave, āhāre natthi rāgo natthi nandī natthi taṇhā, appatiṭṭhitaṃ tattha viññāṇaṃ avirūḷhaṃ. Yattha appatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ, natthi tattha nāmarūpassa avakkanti. Yattha natthi nāmarūpassa avakkanti, natthi tattha saṅkhārānaṃ vuddhi. Yattha natthi saṅkhārānaṃ vuddhi, natthi tattha āyatiṃ punabbhavābhinibbatti Yattha natthi āyatiṃ punabbhavābhinibbatti, natthi tattha āyatiṃ jātijarāmaraṇaṃ. Yattha natthi āyatiṃ jātijarāmaraṇaṃ asokaṃ taṃ, bhikkhave, adaraṃ anupāyāsanti vadāmī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):