經號:   
   (SN.12.61 更新)
7.大品
相應部12相應61經/未聽聞經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.289]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園……(中略)。
  「比丘們!未聽聞的一般人在這四大之身上會離染、被解脫,那是什麼原因?比丘們!這四大之身的成長、衰退、拿起、捨棄被看見,因此,在那裡,未聽聞的一般人會厭、離染、被解脫。
  比丘們!而凡這被這樣稱為『心』、『意』、『識』者,在那裡,未聽聞的一般人不足以厭,不足以離染,不足以被解脫,那是什麼原因?比丘們!因為對未聽聞的一般人,這個長久地被固執,被當做自己的,被執取:『這是我的我是這個這是我的真我。』因此,在那裡,未聽聞的一般人不足以厭,不足以離染,不足以被解脫。
  比丘們!未聽聞的一般人如果握持這四大身為我比較好,而非心,那是什麼原因?比丘們!四大身一年住立著、二年住立著、三年住立著、四年住立著、五年住立著、十年住立著、二十年住立著、三十年住立著、四十年住立著、五十年住立著、一百年住立著、更久住立著被看見,比丘們!而凡這被稱為『心』、『意』、『識』者,它日與夜地都生起一個,另一個被滅
  比丘們!猶如在林野、森林中行走的猴子,牠抓住樹枝,放開那枝後抓住另一枝,[再]放開那枝後抓住另一枝。同樣的,比丘們!凡這被稱為『心』、『意』、『識』者,它日與夜地都生起一個,另一個被滅。
  比丘們!在那裡,有聽聞的聖弟子都徹底地如理作意緣起:『像這樣,在這個存在時那個存在,以這個的生起那個生起。在這個不存在時那個不存在,以這個的滅那個被滅,即:以無明為緣有諸行(而諸行存在);以行為緣有識……(中略)這樣是這整個苦蘊。但以無明的無餘褪去與滅有行滅(而行滅存在);以行滅有識滅……(中略)這樣是這整個苦蘊的滅。』
  比丘們!這樣看的有聽聞的聖弟子在色上厭,也在受上厭,也在想上厭,也在諸行上厭,也在識上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」
7. Mahāvaggo
SN.12.61/(1). Assutavāsuttaṃ
   61. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… “assutavā, bhikkhave, puthujjano imasmiṃ cātumahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu? Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi. Tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi”.
   “Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ– ‘etaṃ mama, esohamasmi, eso me attā’ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.
   “Varaṃ bhikkhave, assutavā puthujjano imaṃ cātumahābhūtikaṃ kāyaṃ attato upagaccheyya, na tveva cittaṃ. Taṃ kissa hetu? Dissatāyaṃ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno.
   “Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati. Seyyathāpi, bhikkhave, makkaṭo araññe pavane caramāno sākhaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati, taṃ muñcitvā aññaṃ gaṇhati; evameva kho, bhikkhave, yamidaṃ vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
   “Tatra, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti– ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati– yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti.
   “Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):
  「異生、異滅(SA.289)」,南傳作「都生起一個,另一個被滅」(aññadeva uppajjati aññaṃ nirujjhati,逐字譯為「異生異滅」),菩提比丘長老英譯為「依一物發生,並且依另一物終止」(arises as one thing and ceases as another),並解說譬喻的重點不在於像猴子般的動個不停,而是心總離不開所緣。