經號:   
   (SN.12.58 更新)
相應部12相應58經/名色經(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!在會被結縛的法上住於隨看著樂味有名色的下生,以名色為緣而有六處(而六處存在)……(中略)這樣是這整個苦蘊
  比丘們!猶如大樹,凡它向下走、向橫向走的諸根,那些全都向上帶來滋養素,比丘們!這樣,那棵大樹有那個食物、那個燃料,它會長久地、長時間地住立。同樣的,比丘們!在會被結縛的法上住於隨看著樂味者有名色的下生……(中略)。
  比丘們!在會被結縛的法上住於隨看著過患者沒有名色的下生,以名色滅而有六處滅(而六處滅存在)……(中略)這樣是這整個苦蘊的
  比丘們!猶如大樹,如果男子拿鋤頭、籃子後到來……(中略[SN.12.55])為未來不生之物。同樣的,比丘們!在會被結縛的法上住於隨看著過患者沒有名色的下生,以名色滅而有六處滅……(中略)這樣是這整個苦蘊的滅。」
SN.12.58/(8). Nāmarūpasuttaṃ
   58. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “Seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni, sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato nāmarūpassa avakkanti hoti …pe….
   “Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Seyyathāpi bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya …pe… āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):