經號:   
   (SN.12.56 更新)
相應部12相應56經/大樹經第二(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!猶如大樹,凡它向下走、向橫向走的諸根,那些全都向上帶來滋養素,比丘們!這樣,那棵大樹有那個食物、那個燃料,它會長久地、長時間地住立。同樣的,比丘們!在會被執取的法上住於隨看著樂味者的渴愛增長,以渴愛為緣而有取(而取存在)……(中略)這樣是這整個苦蘊
  比丘們!猶如大樹,那時如果男子拿鋤頭、籃子後到來,他在根處切斷那棵樹,切斷後挖出根,挖出後拉出諸根……(中略[SN.12.55])或在急流的河中沖走。比丘們!這樣,那棵大樹根被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物。同樣的,比丘們!在會被執取的法上住於隨看著過患者的渴愛被滅,以渴愛滅而有取滅(而取滅存在)……(中略)這樣是這整個苦蘊的。」
SN.12.56/(6). Dutiyamahārukkhasuttaṃ
   56. Sāvatthiyaṃ viharati …pe… “seyyathāpi, bhikkhave, mahārukkho. Tassa yāni ceva mūlāni adhogamāni, yāni ca tiriyaṅgamāni sabbāni tāni uddhaṃ ojaṃ abhiharanti. Evañhi so, bhikkhave, mahārukkho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ tiṭṭheyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “Seyyathāpi, bhikkhave, mahārukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya. So taṃ rukkhaṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya …pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, mahārukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):