經號:   
   (SN.12.54 更新)
相應部12相應54經/結經第二(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.285]
  住在舍衛城……(中略)。
  「比丘們!猶如緣於油與緣於燈芯,油燈燃燒。在那裡,如果男子經常地灌入油、放置燈芯,比丘們!這樣,那個油燈有那個食物、那個燃料,它會長久地、長時間地燃燒。同樣的,比丘們!在會被結縛的諸法上隨看樂味地住者的渴愛增長,以渴愛為緣有取(而取存在)……(中略)這樣是這整個苦蘊
  比丘們!猶如緣於油與緣於燈芯,油燈燃燒。在那裡,如果男子不經常地灌入油、放置燈芯,比丘們!這樣,那個油燈以先前燃料的耗盡,與以其它的沒帶來,無食物者被熄滅。同樣的,比丘們!在會被結縛的諸法上隨看過患地住者的渴愛被滅,以渴愛滅有取滅(而取滅存在)……(中略)這樣是這整個苦蘊的。」
SN.12.54/(4). Dutiyasaṃyojanasuttaṃ
   54. Sāvatthiyaṃ viharati …pe… “seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):