相應部12相應53經/結經(因緣相應/因緣篇/修多羅)(莊春江譯)
住在舍衛城……(中略)。
「
比丘們!
在會被結縛的法上住於
隨看著樂味者的渴愛增長,以渴愛
為緣而有取(而取存在),以取為緣而有有,以有為緣而有生,以生為緣而老、死、愁、悲、苦、憂、
絕望生成,這樣是這整個
苦蘊的
集。
比丘們!猶如
緣於油與緣於燈芯,油燈燃燒。在那裡,如果男子經常地灌入油、放置燈芯,比丘們!這樣,那個油燈有
那個食物、那個燃料,它會長久地、長時間地燃燒。同樣的,比丘們!在會被結縛的法上住於隨看著樂味者的渴愛增長,以渴愛為緣而有取,以取為緣而有有,以有為緣而有生,以生為緣而老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊的集。
比丘們!在會被結縛的法上住於隨看著
過患者的渴愛被滅,以渴愛滅而有取滅(而取滅存在),以取滅而有有滅,以有滅而有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的
滅。
比丘們!猶如緣於油與緣於燈芯,油燈燃燒。在那裡,如果男子不經常地灌入油、放置燈芯,比丘們!這樣,那個油燈以先前燃料的耗盡,與以其它的沒帶來,無食物者被熄滅。同樣的,比丘們!在會被結縛的法上住於隨看著過患者的渴愛被滅,以渴愛滅而有取滅……(中略)這樣是這整個苦蘊的滅。」
SN.12.53/(3). Saṃyojanasuttaṃ
53. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“Seyyathāpi bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhava-nirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
“Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya. Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Tatiyaṃ.