經號:   
   (SN.12.46 更新)
相應部12相應46經/某位婆羅門經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.300]
  住在舍衛城。
  那時,某位婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那位婆羅門對世尊說這個:
  「喬達摩尊師!怎麼樣,『他做,他感受。』嗎?」
  「『他做,他感受』,婆羅門!這是一邊。」
  「喬達摩尊師!那麼,『一個做,另一個感受。』嗎?」
  「『一個做,另一個感受。』婆羅門!這是第二邊。
  婆羅門!不走入這些那些兩個邊後,如來以中間教導法:『以無明為緣有諸行(而諸行存在);以行為緣有識……(中略)這樣是這整個苦蘊的集。
  但就以無明的無餘褪去與滅有行滅(而行滅存在);以行滅有識滅……(中略)這樣是這整個苦蘊的滅。』」
  在這麼說時,那位婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」
SN.12.46/(6). Aññatarabrāhmaṇasuttaṃ
   46. Sāvatthiyaṃ viharati. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca–
   “Kiṃ nu kho, bho gotama, so karoti so paṭisaṃvedayatī”ti? “‘So karoti so paṭisaṃvedayatī’ti kho, brāhmaṇa, ayameko anto”.
   “Kiṃ pana, bho gotama, añño karoti, añño paṭisaṃvedayatī”ti? “‘Añño karoti, añño paṭisaṃvedayatī’ti kho, brāhmaṇa, ayaṃ dutiyo anto. Ete te, brāhmaṇa, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti.
   Evaṃ vutte, so brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama, …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):