經號:   
   (SN.12.42 更新)
相應部12相應42經/五恐怖怨恨經第二(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.845]
  住在舍衛城……(中略)。「比丘們!當聖弟子的五恐怖、怨恨被平息,與具備四入流支,以及他的聖方法(理趣)被慧善見、善洞察,當他希望時,就能以自己記說自己:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界惡趣下界已盡者,我是入流者、不墮惡趣法者、決定者正覺為彼岸者。』[SN.55.29]
  哪五個恐怖、怨恨被平息?比丘們!凡殺生者……(中略)比丘們!凡為未給予而取者……比丘們!凡為邪淫者……比丘們!凡為妄語者……比丘們!凡為榖酒、果酒、酒放逸處者……(中略)。這是五個恐怖、怨恨被平息。
  具備哪四入流支?比丘們!這裡,聖弟子對佛……(中略)對法……對僧團……具備聖者喜愛的諸戒……具備這四入流支。
  什麼是以及他的聖方法被慧善見、善洞察?比丘們!這裡,就徹底地如理作意緣起……(中略)[SN.12.41]。這是他的聖方法被慧善見、善洞察。
  「比丘們!當聖弟子的這些五恐怖、怨恨被平息,與具備這些四入流支,以及他的聖方法被慧善見、善洞察,當他希望時,就能以自己記說自己:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」[AN.9.28]
SN.12.42/(2). Dutiyapañcaverabhayasuttaṃ
   42. Sāvatthiyaṃ viharati …pe… “yato kho, bhikkhave, ariyasāvakassa pañca bhayāni verāni vūpasantāni honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano’”ti.
   “Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, bhikkhave, pāṇātipātī …pe… yaṃ, bhikkhave, adinnādāyī …pe… yaṃ, bhikkhave, kāmesumicchācārī… yaṃ, bhikkhave, musāvādī… yaṃ, bhikkhave, surāmerayamajjapamādaṭṭhāyī …pe… imāni pañca bhayāni verāni vūpasantāni honti.
   “Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, bhikkhave, ariyasāvako buddhe …pe… dhamme… saṅghe… ariyakantehi sīlehi samannāgato hoti. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
   “Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho Idha, bhikkhave, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti …pe… ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.
   “Yato kho, bhikkhave, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano’”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):