經號:   
   (SN.12.35 更新)
相應部12相應35經/無明為緣經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.297]
  住在舍衛城……(中略)。
  「比丘們!以無明為緣有諸行(而諸行存在);以行為緣有識……(中略)這樣是這整個苦蘊。」
  在這麼說時,某位比丘對世尊說這個:
  「大德!什麼是老死呢?還有,這個老死屬於誰?」
  「不適當的問題。」世尊說。
  「比丘!凡如果他說:『什麼是老死?還有,這個老死屬於誰?』比丘!或凡如果他說:『老死是一,還有,這個老死屬於另一。(老死與有老死者不同)』這兩者同一意義,僅字句不同。
  比丘!存在於『命即是身體』之見中,梵行生活不存在,比丘!或存在於『命是一,身體是另一』之見中,梵行生活不存在。
  比丘!不走入這些那些兩個邊後,如來以中間教導法:『以生為緣有老死。』」
  「大德!什麼是生?還有,這個生屬於誰?」
  「不是適當的問題。」世尊說。
  「比丘!凡如果他說:『什麼是生?還有,這個生屬於誰?』比丘!或凡如果他說:『生是一,還有,這個生屬於另一。』這兩者同一意義,僅字句不同。
  比丘!存在於『命即是身體』之見中,梵行生活不存在,比丘!或存在於『命是一身體是另一』之見中,梵行生活不存在。
  比丘!不走入這些那些兩個邊後,如來以中間教導法:『以有為緣有生。』」
  「大德!什麼是有呢?還有,這個有屬於誰?」
  「不是適當的問題。」世尊說。
  「比丘!凡如果他說:『什麼是有?還有,這個有屬於誰?』比丘!或凡如果他說:『有是一,還有,這個有屬於另一。』這兩者同一意義,僅字句不同。
  比丘!存在於『命即是身體』之見中,梵行生活不存在,比丘!或存在於『命是一身體是另一』之見中,梵行生活不存在。
  比丘!不走入這些那些兩個邊後,如來以中間教導法:『以取為緣有有。』」
  「……(中略)『以渴愛為緣有取。』……『以受為緣有渴愛。』……『以觸為緣有受。』……『以六處為緣有觸。』……『以名色為緣有六處。』……『以識為緣有名色。』……『以行為緣有識。』」
  「大德!什麼是諸行呢?還有,這些諸行屬於誰?」
  「不是適當的問題。」世尊說。
  「比丘!凡如果他說:『什麼是諸行?還有,這個行屬於誰?』比丘!或凡如果他說:『諸行是一,還有,這些諸行屬於另一。』這兩者同一意義,僅字句不同。
  比丘!存在於『命即是身體』之見中,梵行生活不存在,比丘!或存在於『命是一身體是另一』之見中,梵行生活不存在。
  比丘!不走入這些那些兩個邊後,如來以中間教導法:『以無明為緣有諸行。』
  比丘!但就以無明的無餘褪去與滅,凡他的那些歪曲、相違、扭曲:『什麼是老死?還有,這個老死屬於誰?』或『老死是一,還有,這個老死屬於另一。』或『命即是身體。』或『命是一身體是另一。』他的那一切都被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物
  比丘!但就以無明的無餘褪去與滅,凡他的那些歪曲、相違、扭曲:『什麼是生?還有,這個生屬於誰?』或『生是一,還有,這個生屬於另一。』或『命即是身體。』或『命是一身體是另一。』他的那一切都被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。
  比丘!但就以無明的無餘褪去與滅,凡他的那些歪曲、相違、扭曲:『什麼是有?……(中略)什麼是取?……什麼是渴愛?……什麼是受?……什麼是觸?……什麼是六處?……什麼是名色?……什麼是識?……』……(中略)。
  比丘!但就以無明的無餘褪去與滅,凡他的那些歪曲、相違、扭曲:『什麼是諸行?還有,這些諸行屬於誰?』或『諸行是一,還有,這些諸行屬於另一。』或『命即是身體。』或『命是一身體是另一。』他的那一切都被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。」
SN.12.35/(5). Avijjāpaccayasuttaṃ
   35. Sāvatthiyaṃ viharati …pe… “avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca– “‘katamaṃ nu kho, bhante, jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇan’ti? ‘No kallo pañho’ti bhagavā avoca, ‘katamaṃ jarāmaraṇaṃ kassa ca panidaṃ jarāmaraṇan’ti iti vā, bhikkhu, yo vadeyya, ‘aññaṃ jarāmaraṇaṃ aññassa ca panidaṃ jarāmaraṇan’ti, iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘jātipaccayā jarāmaraṇan’”ti.
   “Katamā nu kho, bhante, jāti, kassa ca panāyaṃ jātī”ti? “No kallo pañho”ti bhagavā avoca, “‘katamā jāti, kassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ‘aññā jāti aññassa ca panāyaṃ jātī’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘bhavapaccayā jātī’”ti.
   “Katamo nu kho, bhante, bhavo, kassa ca panāyaṃ bhavo”ti? “No kallo pañho”ti bhagavā avoca, “‘katamo bhavo, kassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ‘añño bhavo aññassa ca panāyaṃ bhavo’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘upādānapaccayā bhavo’ti …pe… ‘taṇhāpaccayā upādānanti… vedanāpaccayā taṇhāti… phassapaccayā vedanāti… saḷāyatanapaccayā phassoti… nāmarūpapaccayā saḷāyatananti… viññāṇapaccayā nāmarūpanti… saṅkhārapaccayā viññāṇan’”ti.
   “Katame nu kho, bhante, saṅkhārā, kassa ca panime saṅkhārā”ti? “No kallo pañho”ti bhagavā avoca, “‘katame saṅkhārā kassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhu, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. Taṃ jīvaṃ taṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti; aññaṃ jīvaṃ aññaṃ sarīranti vā, bhikkhu, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhu, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti– ‘avijjāpaccayā saṅkhārā’”ti.
   “Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
   “Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamā jāti, kassa ca panāyaṃ jāti’ iti vā, ‘aññā jāti, aññassa ca panāyaṃ jāti’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.
   “Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamo bhavo …pe… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ …pe….
   “Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):