相應部12相應19經/愚癡者賢智者經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.294]
住在舍衛城……(中略)。
「
比丘們!
無明蓋、被渴愛連結的愚癡者這樣的這個身被生成。像這樣,
這個身與外名色,在這裡這是一對,
緣於一對而有觸,就被六處或它們的某個接觸,愚癡者感受苦樂(樂、苦)。
比丘們!無明蓋、與渴愛相應的賢智者這樣的這個身生成。像這樣,這個身與外名色,為一對,緣於一對而有觸,就被六處或它們的某個接觸,賢智者感受苦樂。
比丘們!在那裡,對賢智者比愚癡者,什麼是差別,什麼是不同,什麼是區別呢?」
「
大德!我們的法是
世尊為根本的、
世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,
那就好了!聽聞世尊的[教說]後,比丘們將會
憶持。」
「比丘們!那樣的話,你們要聽!你們要
好好作意!我將說了。」
「是的,
大德!」那些比丘回答世尊。
世尊說這個:
「比丘們!凡被無明蓋與凡被渴愛連結的愚癡者的這個身被生成。愚癡者的那個無明未被捨斷連同那個渴愛未被遍滅盡,那是什麼原因呢?比丘們!愚癡者不為了苦的完全滅盡行梵行,因此,以身體的崩解,愚癡者
是身體的轉生者,當是身體的轉生者時,他不被生、老、死、愁、悲、苦、憂、
絕望釋放,我說:『他不從苦被釋放。』
比丘們!凡被無明蓋與凡被渴愛連結的賢智者的這個身被生成。賢智者的那個無明被捨斷連同那個渴愛被遍滅盡,那是什麼原因呢?比丘們!賢智者為了苦的完全滅盡行梵行,因此,以身體的崩解,賢智者不是身體的轉生者,當不是身體的轉生者時,他從生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『他從苦被釋放。』
比丘們!對賢智者比愚癡者,這是差別,這是不同,這是區別,即:梵行的生活。」
SN.12.19/(9). Bālapaṇḍitasuttaṃ
19. Sāvatthiyaṃ viharati …pe… “avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena”.
“Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ, dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena”.
“Tatra bhikkhave, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ paṇḍitassa bālenā”ti? “Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā, bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
“Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā. Taṃ kissa hetu? Acari, bhikkhave, paṇḍito brahmacariyaṃ sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso, idaṃ nānākaraṇaṃ paṇḍitassa bālena yadidaṃ brahmacariyavāso”ti. Navamaṃ.
漢巴經文比對(莊春江作):
「內有此識身,外有名色(SA.294)」,南傳作「這個身與外名色」(ayañceva kāyo bahiddhā ca nāmarūpaṃ),菩提比丘長老英譯為「有這個身與外部的名-與-色」(there is this body and external name-and-form)。按:《顯揚真義》說,這個身是自己的有識身(attano saviññāṇako kāyo),外名色是有識身外的對面(bahiddhā ca paresaṃ saviññāṇako kāyo,即被認識的對象)。另按:被認識的對象中,前五根所認識的「色、聲、氣味、味道、所觸」屬「色」,意根所認識的「受、想、行」(別法)屬「名」,參看印順法師《佛法概論》p.6。另外,印順法師認為「十二緣起支,是受此說影響的。」(《初期大乘佛教之起源與開展》p.239)另參看SA.198「內識身」(有識之身)。
「此二因緣生觸(SA.294)」,南傳作「緣於一對而有觸」(dvayaṃ paṭicca phasso),菩提比丘長老英譯為「依於一對而有接觸」(Dependent on the dyad there is contact),長老認為,這裡說的一對,並非《顯揚真義》解說的「大的一對」(Mahādvayaṃ):六根對六境「生起觸」的「一對」,而是指「識身」與「外名色」。
「還復受身(SA.294)」,南傳作「是身體的轉生者」(kāyūpago hoti),菩提比丘長老英譯為「行至[另外的]身體」(fares on to [another] body)。按:《顯揚真義》以「到達(upagantā hoti)另一個再生的身體者」解說。