經號:   
   (SN.12.1 更新)
對那位世尊、阿羅漢、遍正覺者禮敬
相應部
因緣篇
12.因緣相應
1.佛陀品
相應部12相應1經/緣起經(因緣相應/因緣篇/修多羅)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!我將為你們教導緣起,你們要聽它!你們要好好作意!我將說。」
  「是的,大德!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!而什麼是緣起?比丘們!以無明為緣有諸行(而諸行存在);以行為緣有識;以識為緣有名色;以名色為緣有六處;以六處為緣有觸;以觸為緣有受;以受為緣有渴愛;以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊,比丘們!這被稱為緣起。
  但就以無明的無餘褪去與滅有行(而行滅存在);以行滅有識滅;以識滅有名色滅;以名色滅有六處滅;以六處滅有觸滅;以觸滅有受滅;以受滅有渴愛滅;以渴愛滅有取滅;以取滅有有滅;以有滅有生滅;以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅。」
  世尊說這個,那些悅意的比丘歡喜世尊的所說。
Namo tassa bhagavato arahato sammāsambuddhassa.
Saṃyuttanikāyo
Nidānavaggo
12. Nidānasaṃyuttaṃ
1. Buddhavaggo
SN.12.1/(1) Paṭiccasamuppādasuttaṃ
   1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “paṭiccasamuppādaṃ vo, bhikkhave, desessāmi; taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
   “Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo.
   “Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Paṭhamaṃ.
漢巴經文比對(莊春江作):