經號:   
   (SN.11.3 更新)
相應部11相應3經/旗幟頂端經(帝釋相應/有偈篇/祇夜)(莊春江譯)[SA.981]
  在舍衛城。
  在那裡,世尊召喚比丘們:「比丘們!」「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!從前,天神、阿修羅們的戰鬥已群集,比丘們!那時,天帝釋召喚三十三天中的天神:『親愛的先生們!當天神們來到戰鬥時,如果生起害怕,或僵硬狀態,或身毛豎立的,那時,你們就應該仰視我的旗幟頂端。因為當你們仰視我的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能仰視我的旗幟頂端,那時,你們應該仰視波闍波提天王的旗幟頂端。因為當你們仰視波闍波提天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能仰視波闍波提天王的旗幟頂端,那時,你們應該仰視伐盧那天王的旗幟頂端。因為當你們仰視伐盧那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能視伐盧那天王的旗幟頂端,那時,你們應該仰視伊舍那天王的旗幟頂端。因為當你們仰視伊舍那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。』
  比丘們!然而,當仰視天帝釋的旗幟頂端時,或當波闍波提天王的旗幟頂端時,或當仰視伐盧那天王的旗幟頂端時,或當仰視伊舍那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它或會被捨斷,或不會被捨斷。
  那是什麼原因?比丘們!因為天帝釋是未離貪者、未離瞋者、未離癡者、怯懦者、驚恐者、有恐懼者,他逃跑。」
  「比丘們!但我這麼說:『比丘們!當你們到林野,或到樹下,或到空屋時,如果生起害怕,或僵硬狀態,或身毛豎立的,那時,你們就應該隨念(回憶)我:「像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師、佛陀、世尊。」比丘們!因為當你們隨念我時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  比丘們!如果你們不能隨念我,那時,你們應該隨念法:「被世尊善說的法是直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。」比丘們!因為當你們隨念法時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  比丘們!如果你們不能隨念法,那時,你們應該隨念僧團:「世尊的弟子僧團是善行者,世尊的弟子僧團是正直行者,世尊的弟子僧團是真理行者,世尊的弟子僧團是方正行者,即:四雙之人、八輩之士,這世尊的弟子僧團是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田。」』比丘們!因為當你們隨念僧團時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。那是什麼原因?比丘們!因為如來、阿羅漢、遍正覺者是已離貪者、已離瞋者、已離癡者、不怯懦者、不驚恐者、無恐懼者,他不逃跑。」
  世尊說這個,說這個後,善逝、大師又更進一步說這個:
  「比丘們!在林野、樹下,或就在空屋中,
   你們應該隨念正覺者,不會有你們的恐怖。
   如果你們不能隨念佛陀:世間最勝者、人中之牛王,
   那時你們應該隨念法:出離的、善教導的。
   如果你們不能隨念法:出離的、善教導的,
   那時你們應該隨念僧團:無上福田。
   比丘們!這樣隨念佛陀,法與僧團者,
   害怕或僵硬狀態,身毛豎立的那將不存在。」
SN.11.3/(3). Dhajaggasuttaṃ
   249. Sāvatthiyaṃ Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi –
   ‘Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’”ti.
   “Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha.
   “Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.
   “Ahañca kho, bhikkhave, evaṃ vadāmi– ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha– itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha– ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Araññe rukkhamūle vā, suññāgāreva bhikkhavo;
   Anussaretha sambuddhaṃ, bhayaṃ tumhāka no siyā.
   “No ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ;
   Atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.
   “No ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ;
   Atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ.
   “Evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo;
   Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī”ti.
漢巴經文比對(莊春江作):