SN.9.6. Anuruddhasuttaṃ
226. Ekaṃ samayaṃ āyasmā anuruddho kosalesu viharati aññatarasmiṃ vanasaṇḍe. Atha kho aññatarā tāvatiṃsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ anuruddhaṃ gāthāya ajjhabhāsi–
“Tattha cittaṃ paṇidhehi, yattha te vusitaṃ pure;
Tāvatiṃsesu devesu, sabbakāmasamiddhisu.
Purakkhato parivuto, devakaññāhi sobhasī”ti.
“Duggatā devakaññāyo, sakkāyasmiṃ patiṭṭhitā;
Te cāpi duggatā sattā, devakaññāhi patthitā”ti.
“Na te sukhaṃ pajānanti, ye na passanti nandanaṃ;
Āvāsaṃ naradevānaṃ, tidasānaṃ yasassinan”ti.
“Na tvaṃ bāle vijānāsi, yathā arahataṃ vaco;
Aniccā sabbasaṅkhārā, uppādavayadhammino.
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho.
“Natthi dāni punāvāso, devakāyasmi jālini;
Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo”ti.