經號:   
   (SN.8.7 更新)
相應部8相應7經/自恣經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1212, MA.121, AA.32.5]
  有一次世尊與約五百位比丘全部都是阿羅漢的大比丘僧團,住在舍衛城東園鹿母講堂。
  當時,在十五那個布薩自恣日,世尊被比丘僧團圍繞,坐在屋外
  那時,世尊觀察沈默的比丘僧團後,召喚比丘們:
  「比丘們!來吧,現在我邀請你們:但是否你們呵責我任何與身體有關的或與言語有關的呢?」
  在這麼說時,尊者舍利弗從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「大德!我們不呵責世尊任何與身體有關的或與言語有關的。因為,世尊是未生起道的使生起者,未出生道的使出生者,未宣說道的宣說者、道的知者、道的熟練者、道的熟知者,大德!而且,現在弟子們住於道的跟隨者,之後為具備者。
  大德!而我邀請世尊:但是否世尊呵責我任何與身體有關的或與言語有關的呢?」
  「舍利弗!我不呵責你任何與身體有關的或與言語有關的。舍利弗!你是賢智者;舍利弗!你是大慧者;舍利弗!你是博慧者;舍利弗!你是捷慧者;舍利弗!你是速慧者;舍利弗!你是利慧者;舍利弗!你是洞察慧者[SN.2.29, MN.111]。舍利弗!猶如轉輪王的長子,使被父親轉起的輪子完全地隨轉動(持續轉動)。同樣的,舍利弗!你使被我轉起的無上法輪完全地隨轉動。」
  「大德!如果世尊不呵責我任何與身體有關的或與言語有關的,大德!那麼是否世尊呵責這五百位比丘任何與身體有關的或與言語有關的呢?」
  「舍利弗!我不呵責這五百位比丘任何與身體有關的或與言語有關的。舍利弗!因為這五百位比丘中,六十位比丘是三明者,六十位比丘是六神通者,六十位比丘是俱分解脫者,而其他是慧解脫者。」
  那時,尊者婆耆舍從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「世尊!它在我心中出現;善逝!它在我心中出現。」
  「婆耆舍!請你說明。」世尊說。
  那時,尊者婆耆舍以適合的偈頌當面稱讚世尊:
  「在十五的今日為了清淨,五百位比丘已來集合:
   結繫縛切斷的無惱亂的,再有已盡的仙人
   如轉輪王,被大臣圍繞,
   繞著全部,海洋為邊界的這個大地走。
   像這樣戰場勝利者,無上的商隊領袖
   超越死亡的三明者:弟子們侍奉。
   全部都是世尊之子,在這裡閒聊不被發現,
   願我禮拜太陽族人:渴愛刺箭的破壞者。」
SN.8.7. Pavāraṇāsuttaṃ
   215. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi– “handa dāni, bhikkhave, pavāremi vo. Na ca me kiñci garahatha kāyikaṃ vā vācasikaṃ vā”ti.
   Evaṃ vutte, āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “na kho mayaṃ, bhante, bhagavato kiñci garahāma kāyikaṃ vā vācasikaṃ vā. Bhagavā hi bhante, anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca, bhante, etarahi sāvakā viharanti pacchā samannāgatā; ahañca kho, bhante, bhagavantaṃ pavāremi. Na ca me bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti.
   “Na khvāhaṃ te, sāriputta, kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Paṇḍito tvaṃ, sāriputta, mahāpañño tvaṃ, sāriputta puthupañño tvaṃ, sāriputta, hāsapañño tvaṃ, sāriputta, javanapañño tvaṃ, sāriputta, tikkhapañño tvaṃ, sāriputta, nibbedhikapañño tvaṃ, sāriputta. Seyyathāpi, sāriputta, rañño cakkavattissa jeṭṭhaputto pitarā pavattitaṃ cakkaṃ sammadeva anuppavatteti; evameva kho tvaṃ, sāriputta, mayā anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattesī”ti.
   “No ce kira me, bhante, bhagavā kiñci garahati kāyikaṃ vā vācasikaṃ vā. Imesaṃ pana, bhante, bhagavā pañcannaṃ bhikkhusatānaṃ na kiñci garahati kāyikaṃ vā vācasikaṃ vā”ti. “Imesampi khvāhaṃ, sāriputta, pañcannaṃ bhikkhusatānaṃ na kiñci garahāmi kāyikaṃ vā vācasikaṃ vā. Imesañhi, sāriputta, pañcannaṃ bhikkhusatānaṃ saṭṭhi bhikkhū tevijjā, saṭṭhi bhikkhū chaḷabhiññā, saṭṭhi bhikkhū ubhatobhāgavimuttā, atha itare paññāvimuttā”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
   “Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā.
   Saṃyojanabandhanacchidā anīghā khīṇapunabbhavā isī.
   “Cakkavattī yathā rājā, amaccaparivārito.
   Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.
   “Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;
   Sāvakā payirupāsanti, tevijjā maccuhāyino.
   “Sabbe bhagavato puttā, palāpettha na vijjati;
   Taṇhāsallassa hantāraṃ, vande ādiccabandhunan”ti.
漢巴經文比對(莊春江作):
  「有盡大仙人(SA.1212);盡於後有之大仙(GA);有盡仙(MA);無愛更不生(AA)」,南傳作「再有已盡的仙人」(khīṇapunabbhavā isī),菩提比丘長老英譯為「已結束重新存在的先知」(seers who have ended renewed existence)。
  「無上商人主(MA.121);無上商主(GA)」,南傳作「無上的商隊領袖」(satthavāhaṃ anuttaraṃ,另譯為「無上的商主」),菩提比丘長老英譯為「無可凌駕的旅行商隊領袖」(The unsurpassed caravan leader)。