經號:   
   (SN.6.5 更新)
相應部6相應5經/某位梵天經(梵天相應/有偈篇/祇夜)(莊春江譯)[SA.1196]
  起源於舍衛城。
  當時,某位梵天有這樣邪惡的惡見生起:「沒有那種沙門婆羅門能到這裡的。」
  那時,世尊以心了知那位梵天心中的深思後,猶如有力氣的男子……(中略)出現在那梵天世界中。
  那時,世尊以盤腿坐在那位梵天的上方虛空:入火界定後
  那時,尊者大目揵連想這個:「世尊現在住於何處呢?」尊者大目揵連以清淨、超越常人的天眼看見以盤腿坐在那位梵天的上方虛空,入火界定的世尊。看見後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在祇樹林消失,出現在那個梵天世界中。那時,尊者大目揵連依止東方後以盤腿坐在那位梵天的上方虛空,較世尊低:入火界定後。
  那時,尊者大迦葉想這個:「世尊現在住於何處呢?」尊者大迦葉以清淨、超越常人的天眼看見……(中略)。看見後,猶如有力氣的男子……(中略)就像這樣在祇樹林消失,出現在那個梵天世界中。那時,尊者大迦葉依止南方後以盤腿坐在那位梵天的上方虛空,較世尊低:入火界定後。
  那時,尊者大劫賓那想這個:「世尊現在住於何處呢?」尊者大劫賓那以清淨、超越常人的天眼看見……(中略)入火界定的世尊。看見後,猶如有力氣的男子……(中略)就像這樣在祇樹林消失,出現在那個梵天世界中。那時,尊者大劫賓那依止西方後以盤腿坐在那位梵天的上方虛空,較世尊低:入火界定後。
  那時,尊者阿那律想這個:「世尊現在住於何處呢?」尊者阿那律以清淨、超越常人的天眼看見……(中略)入火界定的世尊。看見後,猶如有力氣的男子……(中略)就像這樣在祇樹林消失,出現在那個梵天世界中。那時,尊者阿那律依止北方後以盤腿坐在那位梵天的上方虛空,較世尊低:入火界定後。
  那時,尊者大目揵連以偈頌對那位梵天說:
  「朋友!現在你還有那個見:凡你之前有的見,
   你看見輝耀者,在梵天世界中的超越者。」
  「親愛的先生!我沒有那個見:凡我之前有的見,
   我看見輝耀者,在梵天世界中的超越者,
   現在那個我如何會說:我是常的、常恆的?」
  那時,世尊激起那位梵天的急迫感後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在那個梵天世界消失,出現在祇樹林中。
  那時,那位梵天召喚某位梵天眾:
  「來!親愛的先生!你去見尊者大目揵連。抵達後,請對尊者大目揵連說這個:『親愛的目揵連尊師!還有其他那位世尊的弟子這麼大神通力、這麼大威力猶如尊師目揵連、迦葉、劫賓那、阿那律嗎?』」
  「是的,親愛的先生!」那位梵天眾回答那位梵天後,去見尊者目揵連。抵達後,對尊者目揵連說這個:「親愛的目揵連尊師!還有其他那位世尊的弟子這麼大神通力、這麼大威力猶如尊師目揵連、迦葉、劫賓那、阿那律嗎?」
  那時,尊者目揵連以偈頌對那位梵天眾說:
  「三明者、得神通者以及,知他心的熟練者,
   諸漏已滅盡的阿羅漢,佛陀的弟子有許多。」
  那時,那位梵天眾歡喜、隨喜尊者目揵連所說後,去見那位梵天。抵達後,對那位梵天說這個:
  「親愛的先生!尊者目揵連說這個:
  『三明者、得神通者以及,知他心的熟練者,
   諸漏已滅盡的阿羅漢,佛陀的弟子有許多。』」
  那位梵天眾說這個,而那位悅意的梵天歡喜那位梵天眾所說。
SN.6.5/(5). Aññatarabrahmasuttaṃ
  176. Sāvatthinidānaṃ Tena kho pana samayena aññatarassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti– “natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyā”ti. Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya– seyyathāpi nāma balavā puriso …pe… tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā.
  Atha kho āyasmato mahāmoggallānassa etadahosi– “kahaṃ nu kho bhagavā etarahi viharatī”ti? Addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno upari vehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ. Disvāna– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
  Atha kho āyasmato mahākassapassa etadahosi– “kahaṃ nu kho bhagavā etarahi viharatī”ti? Addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā …pe… disvāna– seyyathāpi nāma balavā puriso …pe… evameva– jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
  Atha kho āyasmato mahākappinassa etadahosi– “kahaṃ nu kho bhagavā etarahi viharatī”ti? Addasā kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā …pe… tejodhātuṃ samāpannaṃ. Disvāna– seyyathāpi nāma balavā puriso …pe… evameva– jetavane antarahito tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
  Atha kho āyasmato anuruddhassa etadahosi– “kahaṃ nu kho bhagavā etarahi viharatī”ti? Addasā kho āyasmā anuruddho …pe… tejodhātuṃ samāpannaṃ. Disvāna– seyyathāpi nāma balavā puriso …pe… tasmiṃ brahmaloke pāturahosi. Atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcataraṃ bhagavato.
  Atha kho āyasmā mahāmoggallāno taṃ brahmānaṃ gāthāya ajjhabhāsi–
  “Ajjāpi te āvuso sā diṭṭhi, yā te diṭṭhi pure ahu.
  Passasi vītivattantaṃ, brahmaloke pabhassaran”ti.
  “Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu;
  Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ.
  Svāhaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato”ti.
  Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva– tasmiṃ brahmaloke antarahito jetavane pāturahosi. Atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi – “ehi tvaṃ, mārisa, yenāyasmā mahāmoggallāno tenupasaṅkama; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi– ‘atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho’”ti? “Evaṃ, mārisā”ti kho so brahmapārisajjo tassa brahmuno paṭissutvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca– “atthi nu kho, mārisa moggallāna, aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā; seyyathāpi bhavaṃ moggallāno kassapo kappino anuruddho”ti? Atha kho āyasmā mahāmoggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi–
  “Tevijjā iddhipattā ca, cetopariyāyakovidā;
  Khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
  Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami; upasaṅkamitvā taṃ brahmānaṃ etadavoca– “āyasmā mārisa, mahāmoggallāno evamāha–
  “Tevijjā iddhipattā ca, cetopariyāyakovidā;
  Khīṇāsavā arahanto, bahū buddhassa sāvakā”ti.
  Idamavoca so brahmapārisajjo. Attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.
漢巴經文比對(莊春江作):