經號:   
   (SN.5.1 更新)
5.比丘尼相應
相應部5相應1經/阿羅毘迦經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1198]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,阿羅毘迦比丘尼午前時穿衣、拿起衣鉢後,為了托鉢進入舍衛城。
  在舍衛城為了托鉢行走後,餐後已從施食返回,獨處欲求者去盲者的樹林
  那時,魔波旬想要阿羅毘迦比丘尼生出害怕、僵硬狀態、身毛豎立的;想要使她從獨處撤退而去見阿羅毘迦比丘尼。抵達後,以偈頌對阿羅毘迦比丘尼說:
  「世間中沒有出離,你以獨處將做什麼?
   請你享受欲、喜樂,不要以後成為後悔者。」
  那時,阿羅毘迦比丘尼想這個:
  「誰說偈頌?這是人或非人?」
  那時,阿羅毘迦比丘尼想這個:
  「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從獨處撤退而說偈頌。」
  那時,阿羅毘迦比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
  「世間中有出離,被我以慧善觸達,
   波旬!放逸者的親族,你不知道那個境界(足跡)。
   欲如刀叉,諸蘊是它們的砧板,
   凡你所說欲、喜樂者,那對我是不喜樂。」
  那時,魔波旬:「阿羅毘迦比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
5. Bhikkhunīsaṃyuttaṃ
SN.5.1. Āḷavikāsuttaṃ
   162. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āḷavikā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami vivekatthinī. Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
   “Natthi nissaraṇaṃ loke, kiṃ vivekena kāhasi;
   Bhuñjassu kāmaratiyo, māhu pacchānutāpinī”ti.
   Atha kho āḷavikāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho āḷavikāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho āḷavikā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
   “Atthi nissaraṇaṃ loke, paññāya me suphussitaṃ.
   Pamattabandhu pāpima, na tvaṃ jānāsi taṃ padaṃ.
   “Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
   Yaṃ tvaṃ kāmaratiṃ brūsi, arati mayha sā ahū”ti.
   Atha kho māro pāpimā “jānāti maṃ āḷavikā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):