經號:   
   (SN.3.8 更新)
相應部3相應8經/茉莉經(憍薩羅相應/有偈篇/祇夜)(莊春江譯)
  起源於舍衛城。
  當時,憍薩羅國波斯匿王與與茉莉皇后一起到殊勝高樓上層。那時,憍薩羅國波斯匿王對茉莉皇后說這個:「茉莉!你有任何其他比自己更可愛的嗎?」「大王!我沒有任何其他比自己更可愛的。大王!那麼,你有任何其他比自己更可愛的嗎?」「茉莉!我也沒有任何其他比自己更可愛的。」
  那時,憍薩羅國波斯匿王從高樓下來後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的憍薩羅國波斯匿王對世尊說這個:「大德!這裡,我與茉莉皇后一起到殊勝高樓上層,對茉莉皇后說這個:『茉莉!你有任何其他比自己更可愛的嗎?』在這麼說時,茉莉皇后對我說這個:『大王!我沒有任何其他比自己更可愛的。大王!那麼,你有任何其他人比自己更可愛的嗎?』在這麼說時,我對茉莉皇后說這個:『茉莉!我也沒有任何其他比自己更可愛的。』」
  那時,世尊知道這件事後,那時候說這偈頌
  「以心遊歷一切方位後,確實沒得到任何比自己更可愛的,
   這樣個個自己比他人是可愛的,因此愛惜自己者不應該害他人。」[Ud.41]
SN.3.8/(8) Mallikāsuttaṃ
   119. Sāvatthinidānaṃ Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti. Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca– “atthi nu kho te, mallike, kocañño attanā piyataro”ti? “Natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro”ti? “Mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
   Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “idhāhaṃ, bhante, mallikāya deviyā saddhiṃ uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ– ‘atthi nu kho te, mallike, kocañño attanā piyataro’ti? Evaṃ vutte, bhante, mallikā devī maṃ etadavoca– ‘natthi kho me, mahārāja, kocañño attanā piyataro. Tuyhaṃ pana, mahārāja, atthañño koci attanā piyataro’ti? Evaṃ vuttāhaṃ, bhante, mallikaṃ deviṃ etadavocaṃ– ‘mayhampi kho, mallike, natthañño koci attanā piyataro”ti.
   Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–
   “Sabbā disā anuparigamma cetasā, nevajjhagā piyataramattanā kvaci.
   Evaṃ piyo puthu attā paresaṃ, tasmā na hiṃse paramattakāmo”ti.
漢巴經文比對(莊春江作):