經號:   
   (SN.2.20 更新)
相應部2相應20經/給孤獨經(天子相應/有偈篇/祇夜)(莊春江譯)[SA.593]
  在一旁站立的給孤獨天子在世尊的面前說這些偈頌
  「這裡確實是那個祇樹林,仙人僧團經常來往的,
   被法王居住,有我的喜之產生。
   行為、明與法,戒、最上的活命,
   不免一死的人們以這些變純淨,非以種姓或以財產。
   因此賢智的人,自己利益的看見者,
   應該如理檢擇法,這樣在那裡變成清淨。
   如舍利弗以慧,以戒以寂靜,
   凡即使到彼岸比丘,最高者會是這樣程度的。」[SN.1.48]
  給孤獨天子說這個,說這個後,向世尊問訊作右繞後,就在那裡消失。
  那時,那夜過後,世尊召喚比丘們:
  「比丘們!這夜,在夜已深時,容色絕佳的某位天子使整個祇樹林發光後,來見我。抵達後,向我問訊後,在一旁站立。比丘們!在一旁站立的那位天子在我面前說這些偈頌:
  『這裡確實是那個祇樹林,仙人僧團經常來往的,
   被法王居住,有我的喜之產生。
   行為、明與法,戒、最上的活命,
   不免一死的人們以這些變純淨,非以種姓或以財產。
   因此賢智的人,自己利益的看見者,
   應該如理檢擇法,這樣在那裡變成清淨。
   舍利弗就以慧,以戒與以寂靜,
   凡即使到彼岸的比丘,最高者會是這樣程度的。』
  那位天子說這個,說這個後,向我問訊、作右繞後,就在那裡消失。」
  在這麼說時,尊者阿難對世尊說這個:
  「大德!他必定是給孤獨天子,屋主給孤獨對尊者舍利弗是極淨信者。」
  「阿難!!好!凡推論之所及,阿難!你已到達,阿難!他確實是給孤獨天子。」
  給孤獨品第二,其攝頌
  「鄭地麼瑟與毘紐,長杖、難陀,
   檀香、瓦須達多,善梵與葛古踏,
   第九鬱多羅所說,第十給孤獨。」
SN.2.20/(10). Anāthapiṇḍikasuttaṃ
   101. Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi–
   “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
   Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
   “Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
   Etena maccā sujjhanti, na gottena dhanena vā.
   “Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
   Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
   “Sāriputtova paññāya, sīlena upasamena ca;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
   Idamavoca anāthapiṇḍiko devaputto. Idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
   Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi–
   “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
   Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
   “Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
   Etena maccā sujjhanti, na gottena dhanena vā.
   “Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
   Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
   “Sāriputtova paññāya, sīlena upasamena ca;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
   “Idamavoca, bhikkhave, so devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
   Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca– “so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti. “Sādhu sādhu, ānanda, yāvatakaṃ kho, ānanda, takkāya pattabbaṃ anuppattaṃ taṃ tayā. Anāthapiṇḍiko hi so, ānanda, devaputto”ti.
   Anāthapiṇḍikavaggo dutiyo.
   Tassuddānaṃ–
   Candimaso ca veṇḍu ca, dīghalaṭṭhi ca nandano.
   Candano vāsudatto ca, subrahmā kakudhena ca.
   Uttaro navamo vutto, dasamo anāthapiṇḍikoti.
漢巴經文比對(莊春江作):