經號:   
   (SN.1.60 更新)
相應部1相應60經/詩人經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.1021]
  「什麼是偈頌的起源?什麼是它們的相?
   什麼是偈頌依止的?什麼是偈頌的所依?」
  「韻律是偈頌的起源,文字是它們的相,
   名字是偈頌依止的,詩人是偈頌的所依。」
  衰老品第六,其攝頌
  「衰老、以不衰老、朋友,所依、人三則,
   邪道與伴侶,以詩人品被完成。」
SN.1.60/(10). Kavisuttaṃ
   60. “Kiṃsu nidānaṃ gāthānaṃ, kiṃsu tāsaṃ viyañjanaṃ;
   Kiṃsu sannissitā gāthā, kiṃsu gāthānamāsayo”ti.
   “Chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ.
   Nāmasannissitā gāthā, kavi gāthānamāsayo”ti.
   Jarāvaggo chaṭṭho.
   Tassuddānaṃ–
   Jarā ajarasā mittaṃ, vatthu tīṇi janāni ca;
   Uppatho ca dutiyo ca, kavinā pūrito vaggoti.
漢巴經文比對(莊春江作):
  「欲者是偈因(SA.1021);偈以欲為初(GA)」,南傳作「韻律是偈頌的起源」(Chando nidānaṃ gāthānaṃ),菩提比丘長老英譯為「韻律是偈頌的骨架」(Metre is the scaffolding of verses)。按:「Chanda」的意思是「欲」,「Chando」的意思是「韻律」,此處北傳漢譯為「欲」,應屬不當。
  「名者偈所依(SA.1021);偈依止於名(GA)」,南傳作「名字是偈頌依止的」(Nāmasannissitā gāthā),菩提比丘長老英譯為「詩安置在名字的基礎上」(Verses rest on a base of names)。按:《顯揚真義》說,偈頌是依於海洋、大地等一些名字開始的。