經號:
(SN.1.29 更新)
相應部1相應29經/四輪經
(諸天相應/有偈篇/祇夜)(莊春江譯)
「四輪與九門,被貪充滿、結縛,
污泥所生,大英雄!要如何逃離?」
「切斷皮帶與細繩,及惡欲求與貪後,
連根拔除渴愛後,要這樣逃離。」[SN.2.28]
SN.1.29/(9). Catucakkasuttaṃ
29. “Catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.
Paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.
“Chetvā naddhiṃ varattañca, icchā lobhañca pāpakaṃ;
Samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.
漢巴經文比對
(莊春江作):