雜阿含1125經
北傳:雜阿含1125經 南傳:相應部55相應50經 關涉主題:實踐/四預流支 (03/01/2024 21:19:21.美西時間更新)
雜阿含1125經[正聞本13181經/佛光本877經](不壞淨相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「有四種須陀洹道分:親近善男子,聽正法,內正思惟法、次法向。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部55相應50經/支經(入流相應/大篇/修多羅)(莊春江譯)
  「比丘們!有四入流支,哪四個?結交善人,聽聞正法,如理作意法、隨法行,比丘們!這是四入流支。」
  有偈的福德的流出品第五,其攝頌
  「潤澤三說,二則大富,
   單純、難提、拔提亞,以摩訶男、支它們為十。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.55.50/(10) Aṅgasuttaṃ
   1046. “Cattārimāni bhikkhave, sotāpattiyaṅgāni. Katamāni cattāri? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhamma-ppaṭipatti– imāni kho, bhikkhave, cattāri sotāpattiyaṅgānī”ti. Dasamaṃ.
   Sagāthakapuññābhisandavaggo pañcamo.
   Tassuddānaṃ–
   Abhisandā tayo vuttā, duve mahaddhanena ca;
   Suddhaṃ nandiyaṃ bhaddiyaṃ, mahānāmaṅgena te dasāti.

南北傳經文比對(莊春江作):