北傳:雜阿含1286經, 別譯雜阿含284經 南傳:相應部1相應34經 關涉主題:教理/非世間事為欲 (更新)
雜阿含1286經[正聞本1399經/佛光本1283經](諸天相應/八眾誦/祇夜)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  時,有天子,容色絕妙,於後夜時來詣佛所,稽首佛足,退坐一面,其身光明,遍照祇樹給孤獨園。
  時,彼天子說偈問佛:
  「若人行放逸,愚癡離(住?)惡慧禪思不放逸,疾得盡諸漏。」
  爾時,世尊說偈答言:
  「非世間眾事,是則之為欲,心法馳覺想,是名士夫欲。
   世間種種事,常在於世間,智慧修禪思,愛欲永潛伏。
   信為士夫伴,不信則不度,信增其名稱,命終得生天
   於身虛空想,名色不堅固,不著名色者,遠離於積聚。
   觀此真實義,如解脫哀愍,由斯智慧故,世稱歎供養。
   能斷眾雜相,超絕生死流,超度諸流已,是名為比丘。」
  時,彼天子復說偈言:
  「久見婆羅門,逮得般涅槃,一切怖已過,永超世恩愛。」
  於是天子聞佛所說,歡喜、隨喜,稽首佛足,即沒不現。

別譯雜阿含284經(莊春江標點)
  如是我聞
  一時在舍衛國祇樹給孤獨園。
  爾時,有天光色倍常,來至佛所,頂禮佛足,在一面坐,是天威德光明熾盛,普照祇洹,悉皆大明。
  彼天爾時,即說偈言:
  「雖到於五塵,不名為貪欲,思想生染著,乃名為貪欲,欲能縛世間,健者得解脫。」
  爾時,世尊,以偈答曰。
  「欲性本無常,斷滅則悟道,著欲生繫縛,永不得解脫。
   若以信為伴,不信莫由起,名稱轉增長,壽終得生天。
   若復斷除欲,不數數受有,不還來生死,永入於涅槃。
   知身空無我,觀名色不堅,不著於名色,從是而解脫。
   亦不見解脫,及以非解脫,哀愍利群生,廣饒益一切。」
  天復以偈讚言:
  「往昔已曾見,婆羅門涅槃,嫌怖久捨離,能度世間愛。」
  爾時,此天說此偈已,歡喜而去。

相應部1相應34經/沒有經(諸天相應/有偈篇/祇夜)(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的眾多屬於沙睹羅巴眾天神使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的一位天神在世尊的面前說這偈頌
  「在人們中欲沒有常的,在這裡有著能被欲求的而在那些上被繫縛,
   在那些上放逸者是不再來者:男子是從死神的領域不再來者。」
  「痛苦是意欲生的、苦是意欲生的,
   以意欲的調伏有痛苦的調伏,以痛苦的調伏有苦的調伏。」
  「那些不是欲-凡世間中美的貪的意向是男子的欲,
   世間中美的只像那樣住立,而在這裡明智者們調伏意欲。
   應該捨棄憤怒應該放棄慢,應該超越一切結,
   他在名色上不執著,苦不降臨無所有者
   他捨斷名稱不來到勝慢,這裡他在名色上切斷渴愛,
   那位繫結已被切斷、無苦惱、無願望者,當遍求時他們沒得到:
   諸天、人們在此世或在後世,在天界或在一切住處。」
  (像這樣尊者摩加拉奢:)
  「如果他們沒看見那位像這樣的解脫者:諸天、人們在此世或在後世,
   最上的人、對人們利益的行者,凡禮敬他者他們應該被讚賞?」
  (世尊:「摩加拉奢!」)
  「那些比丘也是應該被讚賞者,凡禮敬著像這樣的解脫者:
   了知法後捨斷疑後,那些比丘也是已超越執著者。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.1.34/(4). Nasantisuttaṃ
   34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Na santi kāmā manujesu niccā, santīdha kamanīyāni yesu baddho.
   Yesu pamatto apunāgamanaṃ, anāgantā puriso maccudheyyā”ti.
   “Chandajaṃ aghaṃ chandajaṃ dukkhaṃ;
   Chandavinayā aghavinayo.
   Aghavinayā dukkhavinayo”ti.
   “Na te kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo.
   Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chandaṃ.
   “Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya.
   Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.
   “Pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi taṇhaṃ idha nāmarūpe.
   Taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ.
   Devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesū”ti.
   “Taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),
   Devā manussā idha vā huraṃ vā.
   Naruttamaṃ atthacaraṃ narānaṃ, ye taṃ namassanti pasaṃsiyā te”ti.
   “Pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),
   Ye taṃ namassanti tathāvimuttaṃ.
   Aññāya dhammaṃ vicikicchaṃ pahāya,
   Saṅgātigā tepi bhavanti bhikkhū”ti.
南北傳經文比對(莊春江作):
  「美的」(citrāni),菩提比丘長老英譯為「漂亮的東西」(the pretty things, SN/AN)。按:《顯揚真義》以「美的所緣」(ārammaṇacittāni, SN.1.34)解說,《滿足希求》以「美的種種所緣」(citravicitrārammaṇāni, AN.6.63)解說。
  「貪的意向」(Saṅkapparāgo),菩提比丘長老英譯為「慾望的意向;好色的意向」(the intention of lust/lustful intention, SN/AN)。按:《顯揚真義》以「已意圖的貪」(saṅkappitarāgo, SN.1.34)解說,《滿足希求》以「因意向而生起的貪」(saṅkappavasena uppannarāgo, AN.6.63)解說。又,此句這裡依SN.1.34區隔在偈誦外,這似乎比原標在偈誦內的五句好。
  「無所有者」(akiñcanaṃ),菩提比丘長老英譯為「什麼都沒有者」(one who has nothing),並解說,「無所有者」通常指阿羅漢,《顯揚真義》說,這是指沒有貪、瞋、癡。
  此偈在SN.1.36中為另一位天神所說:
「信是男子的伴侶,如果無信則不住立,
 從那裡會有名聲與稱譽,捨棄遺骸後他到天界。」