北傳:雜阿含964經, 別譯雜阿含198經 南傳:中部73經 關涉主題:其它/各種聖者 (更新)
雜阿含964經[正聞本13305經/佛光本956經](婆蹉種出家相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  時,有婆蹉種出家來詣佛所,與世尊面相慰勞已,退坐一面,白佛言:
  「瞿曇!欲有所問,寧有閑暇為解說不?」
  爾時,世尊默然而住。
  婆蹉種出家第二、第三問,佛亦第二、第三默然而住。
  時,婆蹉種出家白佛言:
  「我與瞿曇共相隨順,今有所問,何故默然?」
  爾時,世尊作是念:
  「此婆蹉種出家長夜質直、不諂、不偽,時有所問,皆以不知故,非故惱亂,我今當以阿毗曇、律,納受於彼。」
  作是念已,告婆蹉種出家:
  「隨汝所問,當為解說。」
  婆蹉白佛:
  「云何,瞿曇!有善、[不善]法耶?」
  佛答言:「有。」
  婆蹉白佛:
  「當為我說善、不善法,令我得解。」
  佛告婆蹉:
  「我今當為汝略說善、不善法,諦聽!善思!婆蹉!貪欲者是不善法,調伏貪欲是則善法;瞋恚、愚癡是不善法,調伏恚、癡是則善法;殺生者是不善法,離殺生者是則善法;偷盜邪婬妄語兩舌惡口綺語、貪、恚、邪見是不善法,不盜……乃至正見是則善法,是為,婆蹉!我今已說三種善法、三種不善法。
  如是,聖弟子於三種善法、三種不善法如實知,十種不善法、十種善法如實知者,則於貪欲無餘滅盡;瞋恚、愚癡無餘滅盡者,則於一切有漏滅盡,無漏心解脫慧解脫現法自知作證:『我生已盡梵行已立所作已作自知不受後有。』」
  婆蹉白佛:
  「頗有一比丘於此法律得盡有漏,無漏心解脫……乃至不受後有耶?」
  佛告婆蹉:
  「不但若一、若二、若三……乃至五百,有眾多比丘於此法律盡諸有漏……乃至不受後有。」
  婆蹉白佛:
  「且置比丘,有一比丘尼於此法律盡諸有漏……乃至不受後有不?」
  佛告婆蹉:
  「不但一、二、三比丘尼……乃至五百,有眾多比丘尼於此法律盡諸有漏……乃至不受後有。」
  婆蹉白佛:
  「置比丘尼,有一優婆塞修諸梵行,於此法律度狐疑不?」
  佛告婆蹉:
  「不但一、二、三……乃至五百優婆塞,乃有眾多優婆塞修諸梵行,於此法律斷五下分結,得成阿那含,不復還生此。」
  婆蹉白佛:
  「復置優婆塞,頗有一優婆夷於此法律修持梵行,於此法律度狐疑不?」
  佛告婆蹉:
  「不但一、二、三優婆夷……乃至五百,乃有眾多優婆夷於此法律斷五下分結,於彼化生,得阿那含,不復還生此。」
  婆蹉白佛:
  「置比丘、比丘尼、優婆塞、優婆夷修梵行者,頗有優婆塞受五欲,而於此法律度狐疑不?」
  佛告婆蹉:
  「不但一、二、三……乃至五百,乃有眾多優婆塞居家妻子,香華嚴飾,畜養奴婢,於此法律斷三結,貪、恚、癡薄,得斯陀含,一往一來,究竟苦邊。」
  婆蹉白佛:
  「復置優婆塞,頗有一優婆夷受習五欲,於此法律得度狐疑不?」
  佛告婆蹉:
  「不但一、二、三……乃至五百,乃有眾多優婆夷在於居家,畜養男女,服習五欲,華香嚴飾,於此法律三結盡,得須陀洹,不墮惡趣法,決定正向三菩提七有天人往生,究竟苦邊。」
  婆蹉白佛言:
  「瞿曇!若沙門瞿曇成等正覺,若比丘、比丘尼、優婆塞、優婆夷修梵行者,及優婆塞、優婆夷服習五欲,不得如是功德者,則不滿足;以沙門瞿曇成等正覺,比丘、比丘尼、優婆塞、優婆夷修諸梵行,及優婆塞、優婆夷服習五欲,而成就爾所功德故,則為滿足。瞿曇!今當說譬。」
  佛告婆蹉:「隨意所說。」
  婆蹉白佛:
  「如:天大雨,水流隨下,瞿曇法律亦復如是,比丘、比丘尼、優婆塞、優婆夷,若男、若女,悉皆隨流,向於涅槃,浚輸涅槃。
  甚奇!佛、法、僧平等法律,為餘異道出家來詣瞿曇所,於正法律求出家、受具足者,幾時便聽出家?」
  佛告婆蹉:
  「若餘異道出家欲來於正法律求出家、受具足者,乃至四月,於和尚所受衣而住,然,此是為人粗作齊限耳。」
  婆蹉白佛:
  「若諸異道出家來,於正法律欲求出家、受具足,聽於和尚所受{依}[衣],若滿四月聽出家者,我今堪能於四月在和尚所受{依}[衣],若於正法律而得出家、受具足,我當於瞿曇法中出家、受具足,修持梵行。」
  佛告婆蹉:
  「我先不說粗為人作分齊耶?」
  婆蹉白佛:「如是,瞿曇!」
  爾時,世尊告諸比丘
  「汝等當度彼婆蹉出家於正法律出家、受具足。」
  婆蹉種出家,即得於正法律出家、受具足,成比丘分,乃至半月,所應知、應識、應見、應得、應覺、應證,悉知、悉識、悉見、悉得、悉覺、悉證如來正法。
  尊者婆蹉作是念:
  「我今已{覺}[學]所應知、應識、應見、應得、應覺、應證,彼一切悉知、悉識、悉見、悉得、悉覺、悉證,今當往見世尊。」
  是時,婆蹉詣世尊所,稽首禮足,於一面住。白佛言:
  「世尊!我於學所應知、應識、應見、應得、應覺、應證,悉知、悉識、悉見、悉得、悉覺、悉證世尊正法,唯願世尊為我說法,我聞法已,當獨一靜處,專精思惟,不放逸住,思惟所以,善男子剃除鬚髮,著袈裟衣,正信出家學道……乃至自知不受後有。」
  佛告婆蹉:
  「有二法,修習、多修習,所謂止、觀。此二法,修習、多修習,得知界果:覺了於界、知種種界、覺種種界。
  如是,比丘欲求離欲惡不善法……乃至第四禪具足住慈、悲、喜、捨;空入處、識入處、無所有入處非想非非想入處,令我三結盡,得須陀洹;三結盡,貪、恚、癡薄,得斯陀含;五下分結盡,得阿那含;種種神通境界、天眼、天耳、他心智、宿命智、生死智、漏盡智皆悉得。
  是故,比丘!當修二法,修習、多修習,修二法故,知種種界……乃至漏盡。」
  爾時,尊者婆蹉聞佛所說,歡喜作禮而去。
  爾時,婆蹉獨一靜處,專精思惟,不放逸住……乃至自知不受後有。
  時,有眾多比丘莊嚴方便,欲詣世尊,恭敬供養。
  爾時,婆蹉問眾多比丘:
  「汝等莊嚴方便,欲詣世尊恭敬供養耶?」
  諸比丘答言:「爾。」
  爾時,婆蹉語諸比丘:
  「尊者!持我語,敬禮世尊,問訊起居輕利,少病、少惱,安樂住不?言:『婆蹉比丘白世尊言:「我已供養世尊,具足奉事,令歡悅,非不歡悅;大師弟子所作,皆悉已作,供養大師,令歡悅,非不歡悅。」』」
  時,眾多比丘往詣佛所,稽首禮足,退坐一面,白佛言:
  「世尊!尊者婆蹉稽首敬禮世尊足……乃至歡悅非不歡悅。」
  佛告諸比丘:
  「諸天先已語我,汝今復說,如來成就第一知見,亦如婆蹉比丘有如是德力。」
  爾時,世尊為彼婆蹉比丘說第一記。
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

別譯雜阿含198經(莊春江標點)
  如是我聞
  一時在王舍城。
  爾時,犢子梵志往詣佛所,問訊佛已在一面坐,白佛言:
  「瞿曇!我有少疑,若蒙聽察,乃敢發問。」
  佛默然不答,第二、第三亦如是問,第二、第三,佛亦默然。
  犢子言:
  「瞿曇!我於長夜與汝親厚,我有少問,唯願答我。」
  佛作是念:
  「犢子梵志長夜已來,稟性質直,無有諂偽,諸有所問,皆求解故,不為惱亂,吾當聽之,若阿毘曇、毘尼,隨其所問。」
  佛告犢子:
  「恣汝所問諸有所疑,無得疑難。」
  犢子白佛言:
  「瞿曇!一切世間有不善不?」
  佛答言:「有。」
  又問:「頗有善不?」
  佛答言:「有。」
  犢子言:
  「瞿曇!願為我說善、不善法,令我解了。」
  佛告犢子:
  「吾能多種說善、不善,今當為汝略說其要。」
  佛復告犢子:
  「欲為不善,離欲為善;瞋恚、愚癡是名不善,離瞋恚、癡是名為善;殺生不善,離殺為善;偷盜、邪婬、妄語、惡口、兩舌、貪、恚、邪見是名不善,離如是等正見為善,吾為汝說三種不善、三種善,十種不善、十種善。」
  復告犢子:
  「若我弟子解此三種善、不善,及十種善、不善,如實能知,便能盡欲,瞋恚、愚癡亦能永盡,貪欲、諸惡都滅無餘;能盡貪欲、愚癡故,諸欲漏都盡;以盡漏故,成就無漏,心得解脫、慧得解脫,於見法中自身解了,證知得法,自知:『生盡,梵行已立,所作已辦,更不受有。』」
  犢子白佛:
  「頗有一比丘於佛教法,成就無漏,心得解脫、慧得解脫,於見法中,自身解了,證知得法,自知:『生盡,梵行已立,所作已辦,更不受有。』為有是不?」
  佛告犢子:
  「得是法者,不但一、二,及以三、四……乃至五百,多有比丘心得解脫、慧得解脫,於現法中,自身取證。」
  犢子復問:
  「佛教法中頗有一比丘尼,心得解脫、慧得解脫不?」
  佛告犢子:
  「我教法中比丘尼等,得斯法者,非一、二、三……乃至五百,其數眾多。」
  犢子又問:
  「除彼比丘及比丘尼,頗有一優婆塞度疑彼岸以不?」
  佛告犢子:
  「我佛法中諸優婆塞度疑彼岸,非一、二、三……乃至五百,其數眾多,斷五下分結,成阿那含,不還欲界。」
  犢子又問:
  「除比丘、比丘尼修梵行者,除優婆塞,頗有一優婆夷除於疑悔,度疑彼岸不?」
  佛告犢子:
  「我佛法中得斯法者,非一、二、三……乃至五百,其數眾多,斷五下分結,成阿那含,不還欲界。」
  犢子梵志復白佛言:
  「置比丘、比丘尼,并優婆塞、優婆夷修梵行者,是佛法中,頗有優婆塞獨在居家,受五欲樂,度疑彼岸不?」
  佛告犢子:
  「是佛法中,非一、二、三……乃至五百,其數眾多,如斯等人,乃與男女群居,逼迮共住,香華瓔珞,著細繒衣,用好旃檀、眾妙雜香以塗其身,受畜金銀、種種珍寶,奴婢、僮僕其數眾多,處斯憒鬧逼隘之中,能斷三結,得須陀洹,決定,必至於三菩提,盡諸苦際,極鈍根者,任運七生,不至三惡,人天流轉,自然得盡諸苦邊際。」
  犢子又問:
  「且置比丘、比丘尼、優婆塞、優婆夷修梵行者,又置優婆塞在欲得須陀洹,頗有女人在佛教法,作優婆夷,在於欲中度疑彼岸者不?」
  佛告犢子:
  「我佛法中,諸優婆夷在欲度疑,非一、二、三……乃至五百,其數眾多,諸優婆夷雖處居家,如優婆塞,斷於三結,得須陀洹。」
  犢子言:
  「瞿曇!汝於菩提已得正覺,設當修梵行比丘、比丘尼、優婆塞、優婆夷,處欲優婆塞,處欲優婆夷,若如是等,不具道行,便為支不滿足。」
  犢子言:
  「瞿曇!汝今既得成等正覺,得果比丘、比丘尼,修梵行優婆塞、優婆夷,處欲優婆塞,處欲優婆夷悉獲果證,於佛教法,是名具足。」
  犢子復言:
  「瞿曇!我今樂說譬喻,願聽我說。」
  佛告之曰:「隨汝意說。」
  「譬如:天降大雨,隨下水流,注于大海,汝之教法亦復如是,男女長幼,及以衰老,蒙佛法雨,於長夜中,盡趣涅槃,善哉!瞿曇!善哉!妙法,善哉!能入佛教法者。」
  犢子言:
  「我今相問,設得出家修梵行者,為久近成?」
  佛告犢子:
  「若有外道異學,於佛法中求出家者,先剃其鬚髮,滿足四月,於眾僧中心意調濡,然後受戒;不必盡爾,亦隨人心。」
  犢子梵志聞佛語已,心生喜樂:
  「若蒙出家,得受戒者,假設四年,我尚為之,況四月也!」
  佛告犢子:
  「吾先為汝說二種人,不必一切悉皆如是。」
  犢子言:
  「瞿曇!先者實作是說。」
  佛告比丘:
  「汝等今者,與彼犢子剃髮、受戒。」
  爾時,比丘受佛敕已,即剃其髮,并與受戒,如比丘法。
  尊者犢子精勤修道,於半月中具於學地知法、到法、見法、覺法
  既得學果,知已、解已,得證法已,尊者犢子作是念:
  「我今應詣佛所。」
  作是念已,即往佛所,頂禮佛足,在一面立,白佛言:
  「世尊!我於學地,都證知已,唯願世尊!重為我說,令我聞法,心得解脫。」
  佛告犢子:
  「汝若速求心得解脫,應修二法,當學二法,增廣二法。言二法者,所謂智、定,若能如是修習、增廣,是則名為知種種界、通達諸界、知無數界。」
  佛告犢子比丘:
  「若欲離欲、惡不善者,有覺、有觀,入於初禪,如是,比丘應修二法:定及智慧……乃至四禪;慈、悲、喜、捨;空處、識處、不用處、非想非非想處亦復如是。
  犢子!欲得須陀洹、斯陀含、阿那含者,悉皆應學如是二法,欲學身通,欲知他心智,欲知宿命,欲得天眼耳,欲得漏盡智,應修二法、增廣二法,知種種界、通達諸界、知無數界。」
  尊者犢子聞佛所說,歡喜頂禮而去。
  大悲如來,種種因緣教導,犢子受佛教已,於閑靜處獨坐精懃,心不放逸,常處禪定,所以族姓子剃除鬚髮,正欲為修無上梵行故,於現法中,自身取證:「我生已盡,梵行已立,所作已辦,更不受有。」
  時,眾多比丘往至佛所。
  爾時,尊者犢子見諸比丘,即問之言:
  「汝等欲何所至。」
  比丘答言:
  「我等將詣佛所,親近供養。」
  犢子比丘語諸比丘言:
  「汝等今者,往至佛所,因以我語問訊世尊,起居輕利,少病少惱,并可為我白世尊言:『犢子比丘已報佛恩,為法供養,順佛所行。』」
  時,眾多比丘往至佛所,禮佛足已在一面坐,白佛言:
  「世尊!尊者犢子比丘稽首世尊足下,問訊世尊,起居輕利,少病少惱,犢子比丘又作是言:『為我白佛:「我已修行,隨順佛說,世尊所行,我已具得。」』」
  佛告比丘:
  「先汝有天來至我所,言:『犢子比丘已得羅漢。』我已先知,天在後導,汝等今者復在天後。」
  爾時,世尊記彼犢子已成羅漢。
  佛說是已,諸比丘聞佛所說,歡喜奉行。
  身命及目連,希有、迦旃延,未曾有、有我,見及於愚癡,犢子所出家

中部73經/婆蹉大經(遊行者品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,遊行者婆蹉氏去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,就在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
  「我長久與喬達摩先生生是共語者,請喬達摩尊師簡要地為我教導善的不善的,那就好了!」
  「婆蹉!我可以簡要地為你教導善的不善的,婆蹉!我也可以詳細地為你教導善的不善的。婆蹉!但,我將簡要地為你教導善的不善的,你要聽!你要好好作意!我將說。」
  「是的,大德!」遊行者婆蹉氏回答世尊。
  世尊說這個:(193)
  「婆蹉!貪是不善的,不貪是善的;婆蹉!瞋是不善的,不瞋是善的;婆蹉!癡是不善的,不癡是善的,婆蹉!像這樣,這三法是不善的,三法是善的。
  婆蹉!殺生是不善的,殺生的戒絕是善的;婆蹉!未給予而取是不善的,未給予而取的戒絕是善的;婆蹉!邪淫是不善的,邪淫的戒絕是善的;婆蹉!妄語是不善的,妄語的戒絕是善的;婆蹉!離間語是不善的,離間語的戒絕是善的;婆蹉!粗惡語是不善的,粗惡語的戒絕是善的;婆蹉!雜穢語是不善的,雜穢語的戒絕是善的;婆蹉!貪婪是不善的,不貪婪是善的;婆蹉!惡意是不善的,無惡意是善的;婆蹉!邪見是不善的,正見是善的,婆蹉!像這樣,這十法是不善的,十法是善的。
  婆蹉!當比丘的渴愛已被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物,他是漏已滅盡的、已完成的、應該被作的已作的、負擔已卸的、自己的利益已達成的有之結已滅盡的、以究竟智解脫的阿羅漢比丘。」(194)
  「除了喬達摩尊師外,還有你喬達摩尊師的[任何]一位比丘弟子也凡以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的比丘弟子以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫。」
  「除了喬達摩尊師、除了比丘外,還有喬達摩尊師的一位比丘尼弟子也凡以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的比丘尼弟子以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫。」
  「除了喬達摩尊師、除了比丘、除了比丘尼外,還有喬達摩尊師的一位優婆塞在家白衣梵行的弟子也凡以五下分結的滅盡,成為化生者,在那裡入了究竟涅槃,不從那個世間返還者?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的優婆塞在家白衣梵行的弟子以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。」
  「除了喬達摩尊師、除了比丘、除了比丘尼、除了優婆塞在家白衣梵行者外,還有喬達摩尊師的一位在家白衣受用諸欲的、遵循教說的、遵循教誡的優婆塞弟子凡住於在大師教說上度脫疑的、離疑惑的、到達無畏的不緣於他的?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的優婆塞在家白衣受用諸欲、遵循教說、遵循教誡的弟子住於在大師教說上度脫懷疑的、離疑惑的、到達無畏的、不緣於他的。」
  「除了喬達摩尊師、除了比丘、除了比丘尼、除了優婆塞在家白衣梵行者、除了優婆塞在家白衣受用諸欲者外,還有喬達摩尊師的一位優婆夷在家白衣梵行的弟子也凡以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的優婆夷在家白衣梵行的弟子以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者。」
  「除了喬達摩尊師、除了比丘、除了比丘尼、除了優婆塞在家白衣梵行者、除了優婆塞在家白衣受用諸欲者、除了優婆夷在家白衣梵行者外,還有喬達摩尊師的一位在家白衣受用諸欲的、遵循教說的、遵循教誡的優婆夷弟子凡住於在大師教說上度脫疑的、離疑惑的、到達無畏的、不緣於他的?」
  「婆蹉!不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡我的優婆夷在家白衣受用諸欲、遵循教說、遵循教誡的弟子住於在大師教說上度脫懷疑的、離疑惑的、到達無畏的、不緣於他的。」(195)
  「喬達摩尊師!如果這個法僅喬達摩尊師是達成者,但無比丘們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者,這樣,這個梵以那個部分是完整的。
  喬達摩尊師!如果這個法僅喬達摩尊師是達成者,連同比丘們也是達成者,但無比丘尼們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者,這樣,這個梵以那個部分是完整的。
  喬達摩尊師!如果這個法僅喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者,但無優婆塞在家白衣梵行者們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者也是達成者,這樣,這個梵以那個部分是完整的。
  喬達摩尊師!如果這個法僅喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者們是達成者,但無優婆塞在家白衣受用欲者們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者是達成者、優婆塞在家白衣受用欲者也是達成者,這樣,這個梵以那個部分是完整的。
  喬達摩尊師!如果這個法僅喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者們是達成者、優婆塞在家白衣受用欲者們也是達成者,但無優婆夷在家白衣梵行者們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者也是達成者、優婆塞在家白衣受用欲者也是達成者、優婆夷在家白衣梵行者也是達成者,這樣,這個梵以那個部分是完整的。
  喬達摩尊師!如果這個法僅喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者們是達成者、優婆塞在家白衣受用欲者們是達成者、優婆夷在家白衣梵行者們是達成者,但無優婆夷在家白衣受用欲者們是達成者,這樣,這個梵以那個部分是不完整的。喬達摩尊師!但因為這個法喬達摩尊師是達成者,連同比丘們也是達成者、比丘尼們也是達成者、優婆塞在家白衣梵行者也是達成者、優婆塞在家白衣受用欲者也是達成者、優婆夷在家白衣梵行者也是達成者、優婆夷在家白衣受用欲者也是達成者,這樣,這個梵以那個部分是完整的。(196)
  喬達摩尊師!猶如恒河是傾向大海的、斜向大海的、坡斜向大海的,接觸大海後停止。同樣的,喬達摩尊師的群眾,包括在家出家是傾向涅槃的、斜向涅槃的、坡斜向涅槃的,接觸涅槃後停止。
  太偉大了,喬達摩尊師!……(中略)這個我歸依喬達摩尊師、法、比丘僧團,願我得到在喬達摩尊師的面前出家,願我得到具足戒。」
  「婆蹉!凡先前為其他外道希望在這法律中出家;希望受具足戒,他別住四個月。經四個月後,發心的比丘們使出家;使受具足戒為比丘狀態,但個人差異由我發現。」
  「大德!如果先前為其他外道希望在這法律中出家者;希望受具足戒者別住四個月。經四個月後,發心的比丘們使之出家;使之受具足戒為比丘狀態,我將別住四年。經四年後,請發心的比丘們使出家;使受具足戒為比丘狀態。」
  遊行者婆蹉氏得到在世尊的面前出家、受具足戒。
  還有,已受具足戒不久,已受具足戒半個月的尊者婆蹉氏又去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
  「大德!應該被有學智、有學到達之所及,那個被我達到,以及請世尊為我教導更進一步的法。」
  「婆蹉!那樣的話,請你更進一步修習二法:止與觀。婆蹉!這二法被你更進一步修習:止與觀將對種種界的貫通轉起。(197)
  婆蹉!只要那個你將(來)希望:『願我體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界。』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。
  婆蹉!只要那個你將(來)希望:『願我以清淨、超越常人的天耳界聽到二者的聲音:「天與人,以及在遠處、近處。」』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。
  婆蹉!只要那個你將(來)希望:『願我對其他眾生、其他個人以心熟知心後知道:有貪的心為「有貪的心」,知道離貪的心為「離貪的心」;知道有瞋的心為「有瞋的心」,知道離瞋的心為「離瞋的心」;知道有癡的心為「有癡的心」,知道離癡的心為「離癡的心」;知道收斂的心為「收斂的心」,知道散亂的心為「散亂的心」;知道廣大的心為「廣大的心」,知道非廣大的心為「非廣大的心」;知道有更上的心為「有更上的心」,知道無更上的心為「無更上的心」;知道得定的心為「得定的心」,知道未得定的心為「未得定的心」;知道已解脫的心為「已解脫的心」,知道未解脫的心為「未解脫的心」。』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。
  婆蹉!只要那個你將(來)希望:『願我回憶(隨念)許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多壞成劫:『在那裡我是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後我出生在那裡,在那裡我又是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後被再生在這裡。』像這樣,他能回憶許多有行相的、有境遇的前世住處。』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。
  婆蹉!只要那個你將(來)希望:『願我以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生:『確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生苦界、惡趣、下界、地獄,又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生善趣、天界。』像這樣,能以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生。』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。
  婆蹉!只要那個你將(來)希望:『願我以諸漏的滅盡,以證智自作證後,在當生中能進入後住於無漏心解脫、慧解脫。』在處一一存在時,你都一一在那裡將達成有能力見證的狀態。」(198)
  那時,尊者婆蹉氏歡喜、隨喜世尊所說後,從座位起來、向世尊問訊、作右繞後,離開。
  那時,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者婆蹉氏不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後尊者婆蹉氏成為眾阿羅漢之一。(199)
  當時,眾多比丘為了見世尊走來,尊者婆蹉氏看見正從遠處到來的比丘。看見後,去見那些比丘。抵達後,對那些比丘說這個:
  「嗨!尊者們!那麼,你們走去哪裡?」
  「學友!我們為了見世尊走來。」
  「尊者們!那樣的話,請你們以我的名義以頭禮拜世尊的足,以及請你們這麼說:『大德!婆蹉氏比丘以頭禮拜世尊的足,以及這麼說:「世尊已被我尊敬善逝已被我尊敬。」』」
  「是的,學友!」那些比丘回答尊者婆蹉氏。
  那時,那些比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!尊者婆蹉氏以頭禮拜世尊的足,以及這麼說:『世尊已被我尊敬,善逝已被我尊敬。』」
  「比丘們!就在之前,婆蹉氏比丘被我以心熟知心後知道:『婆蹉氏比丘是三明者、大神通力者、大威力者。』天神們也告訴我這件事:『婆蹉氏比丘是三明者、大神通力者、大威力者。』」
  世尊說這個,那些悅意的比丘歡喜世尊的所說。(200)
  婆蹉大經第三終了。

巴利語經文(台灣嘉義法雨道場流通的word版本)
MN.73/(3) Mahāvacchasuttaṃ
   193. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca– “dīgharattāhaṃ bhotā gotamena sahakathī. Sādhu me bhavaṃ gotamo saṃkhittena kusalākusalaṃ desetū”ti. “Saṃkhittenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ, vitthārenapi kho te ahaṃ, vaccha, kusalākusalaṃ deseyyaṃ; api ca te ahaṃ, vaccha, saṃkhittena kusalākusalaṃ desessāmi. Taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bho”ti kho vacchagotto paribbājako bhagavato paccassosi. Bhagavā etadavoca–
   194. “Lobho kho, vaccha, akusalaṃ, alobho kusalaṃ; doso kho, vaccha, akusalaṃ, adoso kusalaṃ; moho kho, vaccha, akusalaṃ, amoho kusalaṃ. Iti kho, vaccha, ime tayo dhammā akusalā, tayo dhammā kusalā.
   “Pāṇātipāto kho, vaccha, akusalaṃ, pāṇātipātā veramaṇī kusalaṃ; adinnādānaṃ kho, vaccha, akusalaṃ, adinnādānā veramaṇī kusalaṃ; kāmesumicchācāro kho, vaccha, akusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ; musāvādo kho, vaccha, akusalaṃ, musāvādā veramaṇī kusalaṃ; pisuṇā vācā kho, vaccha, akusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ; pharusā vācā kho, vaccha, akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ; samphappalāpo kho, vaccha, akusalaṃ, samphappalāpā veramaṇī kusalaṃ; abhijjhā kho, vaccha, akusalaṃ, anabhijjhā kusalaṃ; byāpādo kho, vaccha, akusalaṃ, abyāpādo kusalaṃ; micchādiṭṭhi kho, vaccha, akusalaṃ sammādiṭṭhi kusalaṃ. Iti kho, vaccha, ime dasa dhammā akusalā, dasa dhammā kusalā.
   “Yato kho, vaccha, bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto”ti.
   195. “Tiṭṭhatu bhavaṃ gotamo. Atthi pana te bhoto gotamassa ekabhikkhupi sāvako yo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.
   “Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto gotamassa ekā bhikkhunīpi sāvikā yā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.
   “Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo. Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano brahmacārī yo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā”ti.
   “Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādappaṭikaro yo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādappaṭikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
   “Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā brahmacārinī yā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā”ti.
   “Tiṭṭhatu bhavaṃ gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriniyo. Atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādappaṭikarā yā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādappaṭikarā tiṇṇavicchikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantī”ti.
   196. “Sace hi, bho gotama, imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa, no ca kho bhikkhū ārādhakā abhavissaṃsu evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   “Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, no ca kho bhikkhuniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   “Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   “Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   “Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   “Sace hi, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavissaṃsu, bhikkhuniyo ca ārādhikā abhavissaṃsu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavissaṃsu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā abhavissaṃsu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavissaṃsu; evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena. Yasmā ca kho, bho gotama, imaṃ dhammaṃ bhavañceva gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, upāsikā ca gihiniyo odātavasanā brahmacāriniyo ārādhikā, upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā; evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena.
   197. “Seyyathāpi, bho gotama, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. Abhikkantaṃ, bho gotama …pe… esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti “Yo kho, vaccha, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ, ākaṅkhati upasampadaṃ, so cattāro māse parivasati. Catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ, ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; ahaṃ cattāri vassāni parivasissāmi. Catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti. Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ.
   Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca– “yāvatakaṃ, bhante, sekhena ñāṇena sekhāya vijjāya pattabbaṃ, anuppattaṃ taṃ mayā; uttari ca me bhagavā dhammaṃ desetū”ti. “Tena hi tvaṃ, vaccha, dve dhamme uttari bhāvehi– samathañca vipassanañca. Ime kho te, vaccha, dve dhammā uttari bhāvitā– samatho ca vipassanā ca– anekadhātupaṭivedhāya saṃvattissanti.
   198. “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi – ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ– ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ, parimajjeyyaṃ; yāvabrahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane.
   “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi– ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ– dibbe ca mānuse ca, ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane.
   “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi– ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ– sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ; sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane.
   “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi– ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti; iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane.
   “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi– ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ– ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti; iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane.
   “So tvaṃ, vaccha, yāvadeva ākaṅkhissasi– ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇissasi, sati sati-āyatane”ti.
   199. Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā vacchagotto arahataṃ ahosi.
   200. Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti. Addasā kho āyasmā vacchagotto te bhikkhū dūratova āgacchante. Disvāna yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca “handa! Kahaṃ pana tumhe āyasmanto gacchathā”ti? “Bhagavantaṃ kho mayaṃ, āvuso, dassanāya gacchāmā”ti “Tenahāyasmanto mama vacanena bhagavato pāde sirasā vandatha, evañca vadetha– ‘vacchagotto, bhante, bhikkhu bhagavato pāde sirasā vandati, evañca vadeti– pariciṇṇo me bhagavā, pariciṇṇo me sugato’”ti. “Evamāvuso”ti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ. Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ– “āyasmā, bhante, vacchagotto bhagavato pāde sirasā vandati, evañca vadeti– ‘pariciṇṇo me bhagavā, pariciṇṇo me sugato’”ti. “Pubbeva me, bhikkhave, vacchagotto bhikkhu cetasā ceto paricca vidito– ‘tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti. Devatāpi me etamatthaṃ ārocesuṃ– ‘tevijjo, bhante, vacchagotto bhikkhu mahiddhiko mahānubhāvo’”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Mahāvacchasuttaṃ niṭṭhitaṃ tatiyaṃ.
南北傳經文比對(莊春江作):