北傳:雜阿含623經 南傳:相應部47相應20經, 小部-本生經96 關涉主題:實踐/如何修四念處‧譬喻/護持油鉢 (更新)
雜阿含623經[正聞本785經/佛光本637經](念處相應/道品誦/修多羅)(莊春江標點)
  如是我聞
  一時住波羅㮈國仙人住處鹿野苑中。
  爾時,世尊告諸比丘
  「世間言美色、世間美色者,能令多人集聚觀看者不?」
  諸比丘白佛:「如是,世尊!」
  佛告比丘:
  「若世間美色、世間美色者,又能種種歌舞伎樂,復極令多眾聚集看不?」
  比丘白佛:「如是,世尊!」
  佛告比丘:
  「若有世間美色、世間美色者,在於一處,作種種歌舞,伎樂戲笑,復有大眾雲集一處,若有士夫不愚、不癡;樂樂、背苦;貪生、畏死,有人語言:『士夫!汝當持滿油鉢,於世間美色者所及大眾中過,使一能殺人者,拔刀隨汝,若失一渧油者,輒當{斬}[斷]汝命。』云何,比丘!彼持油鉢士夫,能不念油鉢,不念殺人者,觀彼伎女及大眾不?」
  比丘白佛:「不也,世尊!所以者何?世尊!彼士夫自見其後有拔刀者,常作是念:『我若落油一渧,彼拔刀者當截我頭。』唯一其心,繫念油鉢,於世間美色及大眾中,徐步而過,不敢顧眄。」
  「如是,比丘!若有沙門婆羅門正身自重,一其心念,不顧聲、色,善攝一切心法,住身念處者,則是我弟子、隨我教者。
  云何為比丘正身自重,一其心念,不顧聲、色,攝持一切心法,住身念處?如是,比丘身身觀念[住],精勤方便,正智、正念,調伏世間、憂;受……心……法法觀念住,亦復如是。是名比丘正身自重,一其心念,不顧聲、色,善攝心法,住四念處。」
  爾時,世尊即說偈言:
  「專心正念,護持油鉢,自心隨護,未曾至方。
   甚難得過,勝妙微細,諸佛所說,言教利劍。
   當一其心,專精護持,非彼凡人,放逸之事,能入如是,不放逸教。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部47相應20經/地方上的美女經(念住相應/大篇/修多羅)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在孫巴,名叫私達迦的孫巴城鎮。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!猶如『有地方上美女,有地方上美女。』比丘們!大群人聚集。又,那位地方上美女是在舞蹈上最勝產出者、在歌唱上最勝產出者,比丘們!『地方上的美女跳舞、唱歌。』更多量的大群人聚集。
  那時,想要活命、不想要死,想要樂、厭逆苦的男子到來,他(有人)對他這麼說:『喂!男子!這滿到邊緣的油鉢應該被你經這大慶祝會與這地方上的美女中間搬運,且劍已拔起的男子將在你後面緊隨,就在它如果只溢出一點點之處,就在那裡,使你的頭落下。』
  比丘們!你們怎麼想它:是否那位男子不作意那個油鉢後在外部放逸地搬運呢?」
  「大德!這確實不是。」
  「比丘們!為了義理的使知這個譬喻被我作:比丘們!在這裡,這就是義理:『滿到邊緣的油鉢。』這是身至念的同義語。
  比丘們!因此,在這裡,應該被這麼學:『身至念將被我們修習、被多作、被作為車輛、被作為基礎、被實行、被累積、被善努力。』比丘們!應該被這麼學。」
  那難陀品第二,其攝頌
  「大丈夫、那難陀,純陀、支羅與婆醯雅,
   鬱低雅、聖、梵王,私達迦與以地方。」

小部/本生經96/油鉢本生(10.塗染品/一集篇)(莊春江譯)
  「就像能搬運油鉢,滿到邊緣、全體完整的;
   這樣自心的保護,期望著以前未到過的方向。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.47.20/(10) Janapadakalyāṇīsuttaṃ
   386. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ nāma sumbhānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Seyyathāpi, bhikkhave, ‘janapadakalyāṇī, janapadakalyāṇī’ti kho, bhikkhave, mahājanakāyo sannipateyya. ‘Sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte. Janapadakalyāṇī naccati gāyatī’ti kho, bhikkhave, bhiyyosomattāya mahājanakāyo sannipateyya. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. Tamenaṃ evaṃ vadeyya– ‘ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇiyā pariharitabbo. Puriso ca te ukkhittāsiko piṭṭhito piṭṭhito anubandhissati. Yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatī’ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā”ti? “No hetaṃ, bhante”.
   “Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya. Ayaṃ cevettha attho– samatittiko telapattoti kho, bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘kāyagatā sati no bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’ti. Evañhi kho, bhikkhave, sikkhitabban”ti. Dasamaṃ.
   Nālandavaggo dutiyo.
   Tassuddānaṃ–
   Mahāpuriso nālandaṃ, cundo celañca bāhiyo.
   Uttiyo ariyo brahmā, sedakaṃ janapadena cāti.

KN/Jat.96. Telapattajātakaṃ
 96.Samatittikaṃ anavasekaṃ, telapattaṃ yathā parihareyya;
   Evaṃ sacittamanurakkhe, patthayāno disaṃ agatapubbanti.
   Telapattajātakaṃ chaṭṭhaṃ.
南北傳經文比對(莊春江作):