北傳:雜阿含540經 南傳:相應部52相應10經 關涉主題:其它/修四念住的利益 (更新)
雜阿含540經[正聞本1615經/佛光本539經](阿那律相應/雜因誦/弟子記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,尊者阿那律在舍衛國松林精舍,身遭病苦。
  時,有眾多比丘詣尊者阿那律所,問訊慰勞已,於一面住,語尊者阿那律言:
  「尊者阿那律!所患增損,可安忍不?病勢漸損,不轉增耶?」
  尊者阿那律言:
  「我病不安,難可安忍,身諸苦痛,轉增無損。」即說三種譬,如上叉摩經說。
  「然,我身已遭此苦痛,且當安忍,正念、正知。」
  諸比丘問尊者阿那律:
  「心住何所,而能安忍如是大苦,正念、正知?」
  尊者阿那律語諸比丘言:
  「住四念處,我於所起身諸苦痛能自安忍,正念、正知,何等為四念處?謂:內身身觀念處……乃至受、心、法觀念處,是名住於四念處,身諸苦痛,能自安忍,正念、正知。」
  時,諸正士共論議已,歡喜、隨喜,各從座起而去。

相應部52相應10經/重病經(阿那律相應/大篇/弟子記說)(莊春江譯)
  有一次,生病的、受苦的、重病的尊者阿那律住在舍衛城盲者的樹林
  那時,眾多比丘去見尊者阿那律。抵達後,對尊者阿那律說這個:
  「當以什麼住處住時,尊者阿那律的已生起身體苦受不持續遍取心呢?」
  「學友們!當住於在四念住上心善建立時,我的已生起身體苦受不持續遍取心,哪四個?學友們!這裡,我在身上隨看身地住……(中略)在受上……(中略)在心上……(中略)我在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,學友們!當住於在四念住上心善建立時,我的已生起身體苦受不持續遍取心。」
  獨處品第一,其攝頌
  「以獨處二說,殊達奴、荊棘(林)三則,
   渴愛的滅盡、撒拉拉之小屋,蓭婆巴利與病。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.52.10/(10) Bāḷhagilānasuttaṃ
   908. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ–
   “Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti? “Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi …pe… vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti. Dasamaṃ.
   Rahogatavaggo paṭhamo.
   Tassuddānaṃ–
   Rahogatena dve vuttā, sutanu kaṇḍakī tayo.
   Taṇhakkhayasalaḷāgāraṃ, ambapāli ca gilānanti.
南北傳經文比對(莊春江作):