北傳:雜阿含470經 南傳:相應部36相應6經 關涉主題:觀念/愚者慧者之差別、老病死是契機‧實踐/身苦心不苦、受的七處‧譬喻/中第二枝箭 (更新)
雜阿含470經[正聞本733經/佛光本469經](受相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「愚癡無聞凡夫生苦[受]、樂受,不苦不樂受,多聞聖弟子,亦生苦[受]、樂受,不苦不樂受,諸比丘!凡夫、聖人有何差別?」
  諸比丘白佛:
  「世尊是法根、法眼、法依,善哉!世尊!唯願廣說,諸比丘聞已,當受奉行。」{佛告諸比丘:
  「愚癡無聞凡夫身觸生諸受,苦痛逼迫,乃至奪命,憂愁啼哭,稱怨號呼。」}
  佛告諸比丘:「諦聽!善思!當為汝說。
  諸比丘!愚癡無聞凡夫身觸生諸受,增諸苦痛,乃至奪命,愁憂稱怨,啼哭號呼,心生狂亂,當於爾時增長二受:若身受,若心受,譬如:士夫身被雙毒箭,極生苦痛,愚癡無聞凡夫亦復如是,增長二受:身受、心受,極生苦痛,所以者何?以彼愚癡無聞凡夫不了知故,於諸五欲生樂受觸,受五欲樂;受五欲樂故,為貪使所使。苦受觸故,則生瞋恚;生瞋恚故,為恚使所使。於此二受,若集、若滅、若味、若患、若離不如實知,不如實知故,生不苦不樂受,為癡使所使。為樂受所繫終不離,苦受所繫終不離,不苦不樂受所繫終不離,云何繫?謂為貪、恚、癡所繫,為生、老、病、死、憂、悲、、苦所繫。
  多聞聖弟子身觸生苦受,大苦逼迫,乃至奪命,不起憂悲稱怨,啼哭號呼,心亂發狂,當於爾時唯生一受,所謂身受,不生心受,譬如:士夫被一毒箭,不被第二毒箭,當於爾時,唯生一受,所謂身受,不生心受。為樂受觸,不染欲樂;不染欲樂故,於彼樂受貪使不使。於苦觸受不生瞋恚;不生瞋恚故,恚使不使。於彼二使,集、滅、{昧}[味?]如實知;如實知故,不苦不樂受癡使不使。於彼樂受解脫不繫,苦受、不苦不樂受解脫不繫,於何不繫?謂:貪、恚、癡不繫,生、老、病、死、憂、悲、惱、苦不繫。」
  爾時,世尊即說偈言:
  「多聞於苦樂,非不受覺知,彼於凡夫人,其實大有{聞}[間?]。
   樂受不放逸,苦觸不增憂,苦樂二俱捨,不順亦不違。
   比丘勤方便,正智不傾動,於此一切受,黠慧能了知。
   了知諸受故,現法盡諸漏,身死不墮數,永處般涅槃。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部36相應6經/箭經(受相應/處篇/修多羅)(莊春江譯)
  「比丘們!未聽聞的一般人感受樂受,也感受苦受,也感受不苦不樂受,比丘們!有聽聞的聖弟子也感受樂受,也感受苦受,也感受不苦不樂受。比丘們!在那裡,對有聽聞的聖弟子比未聽聞的一般人,什麼是差別,什麼是不同,什麼是區別?」「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!當未聽聞的一般人被苦受接觸時,悲傷、疲累、悲泣、搥胸地號哭,來到迷亂,他感受二受:身的與心的。
  比丘們!猶如以箭射中男子,以第二支箭接著貫穿地射中他,比丘們!這樣,那位男子以二支箭感受受。同樣的,比丘們!當未聽聞的一般人被苦受接觸時,悲傷、疲累、悲泣、搥胸地號哭,來到迷亂,他感受二受:身的與心的。又,當被苦受接觸時,對那個就成為有嫌惡者,對那個苦受的有嫌惡者,凡苦受的嫌惡煩惱潛在趨勢潛伏。當被苦受接觸時,他歡喜欲之樂,那是什麼原因?比丘們!因為未聽聞的一般人不知道欲之樂以外的苦受的出離。而對那位歡喜欲之樂者,凡樂受的貪煩惱潛在趨勢他潛伏。他不如實知道那些受的集起、滅沒、樂味過患出離,對那位不如實知道那些受的集起、滅沒、樂味、過患、出離者,凡不苦不樂受的無明煩惱潛在趨勢他潛伏。他如果感受樂受,被結縛地感受它;如果感受苦受,被結縛地感受它;如果感受不苦不樂受,被結縛地感受它。比丘們!我說:『這被稱為:被生、老、死,愁、悲、苦、憂、絕望結縛;被結縛在苦中之未聽聞的一般人。』
  比丘們!而當有聽聞的聖弟子被苦受接觸時,不悲傷、不疲累、不悲泣、不搥胸地號哭,不來到迷亂,他感受一受:身的,非心的。
  比丘們!猶如以箭射中男子,沒以第二支箭接著貫穿地射中他,比丘們!這樣,那位男子以一支箭感受受。同樣的,比丘們!當有聽聞的聖弟子被苦受接觸時,不悲傷、不疲累、不悲泣、不搥胸地號哭,不來到迷亂,他感受一受:身的,非心的。又,當被苦受接觸時,對那個就不成為有嫌惡者,對那個苦受的非有嫌惡者,凡苦受的嫌惡煩惱潛在趨勢他不潛伏。當被苦受接觸時,他不歡喜欲之樂,那是什麼原因?比丘們!因為有聽聞的聖弟子知道欲之樂以外的苦受的出離。而對那位不歡喜欲之樂者,凡樂受的貪煩惱潛在趨勢他不潛伏。他如實知道那些受的集起、滅沒、樂味、過患、出離,對那位如實知道那些受的集起、滅沒、樂味、過患、出離,凡不苦不樂受的無明煩惱潛在趨勢他不潛伏。他如果感受樂受,離結縛地感受它;如果感受苦受,離結縛地感受它;如果感受不苦不樂受,離結縛地感受它。比丘們!我說:『這被稱為:離被生、老、死,愁、悲、苦、憂、絕望結縛;離被結縛在苦中之有聽聞的聖弟子。』
  比丘們!對有聽聞的聖弟子比未聽聞的一般人,這是差別,這是不同,這是區別。」
  「有慧者及多聞者不感受,苦及樂受,
   而對善巧的明智者與一般人,這是大差別。
   對悟法者、多聞者,對此世與他世(來世)的觀者
   想要的諸法不使心攪亂,不想要的不來到敵意。
   他的順適又或排斥,已破壞已滅沒不存在,
   以及知道離塵無愁的足跡(境界)後,已到達有的彼岸者正確地知道。[AN.8.5, AN.8.6]」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.36.6/(6) Sallasuttaṃ
   254. “Assutavā, bhikkhave, puthujjano sukhampi vedanaṃ vedayati, dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Sutavā, bhikkhave, ariyasāvako sukhampi vedanaṃ vedayati dukkhampi vedanaṃ vedayati, adukkhamasukhampi vedanaṃ vedayati. Tatra, bhikkhave, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… assutavā. Bhikkhave, puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati– kāyikañca, cetasikañca. Seyyathāpi, bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ vijjheyya. Evañhi so, bhikkhave, puriso dvisallena vedanaṃ vedayati. Evameva kho, bhikkhave, assutavā puthujjano dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. So dve vedanā vedayati– kāyikañca, cetasikañca. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā hoti. Tamenaṃ dukkhāya vedanāya paṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so anuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ abhinandati. Taṃ kissa hetu? Na hi so, bhikkhave, pajānāti assutavā puthujjano aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ, tassa kāmasukhañca abhinandato, yo sukhāya vedanāya rāgānusayo, so anuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti. So sukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati, saññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, saññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘assutavā puthujjano saññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, saññutto dukkhasmā’ti vadāmi.
   “Sutavā ca kho, bhikkhave, ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati– kāyikaṃ, na cetasikaṃ.
   “Seyyathāpi bhikkhave, purisaṃ sallena vijjheyya. Tamenaṃ dutiyena sallena anuvedhaṃ na vijjheyya. Evañhi so, bhikkhave, puriso ekasallena vedanaṃ vedayati. Evameva kho, bhikkhave, sutavā ariyasāvako dukkhāya vedanāya phuṭṭho samāno na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. So ekaṃ vedanaṃ vedayati– kāyikaṃ, na cetasikaṃ. Tassāyeva kho pana dukkhāya vedanāya phuṭṭho samāno paṭighavā na hoti. Tamenaṃ dukkhāya vedanāya appaṭighavantaṃ, yo dukkhāya vedanāya paṭighānusayo, so nānuseti. So dukkhāya vedanāya phuṭṭho samāno kāmasukhaṃ nābhinandati. Taṃ kissa hetu? Pajānāti hi so, bhikkhave, sutavā ariyasāvako aññatra kāmasukhā dukkhāya vedanāya nissaraṇaṃ. Tassa kāmasukhaṃ nābhinandato yo sukhāya vedanāya rāgānusayo, so nānuseti. So tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavaṃ ca nissaraṇañca yathābhūtaṃ pajānāti. Tassa tāsaṃ vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti. So sukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Dukkhañce vedanaṃ vedayati visaññutto naṃ vedayati. Adukkhamasukhañce vedanaṃ vedayati, visaññutto naṃ vedayati. Ayaṃ vuccati, bhikkhave, ‘sutavā ariyasāvako visaññutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi visaññutto dukkhasmā’ti vadāmi. Ayaṃ kho, bhikkhave, viseso, ayaṃ adhippayāso, idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanenā”ti.
   “Na vedanaṃ vedayati sapañño, sukhampi dukkhampi bahussutopi.
   Ayañca dhīrassa puthujjanena, mahā viseso kusalassa hoti.
   “Saṅkhātadhammassa bahussutassa, vipassato lokamimaṃ parañca.
   Iṭṭhassa dhammā na mathenti cittaṃ, aniṭṭhato no paṭighātameti.
   “Tassānurodhā athavā virodhā, vidhūpitā atthagatā na santi.
   Padañca ñatvā virajaṃ asokaṃ, sammā pajānāti bhavassa pāragū”ti. Chaṭṭhaṃ.
南北傳經文比對(莊春江作):
  「欲樂」(kāmasukhaṃ),菩提比丘長老英譯為「感官快樂」(sensual pleasure)。
  「順適」(anurodhā,另譯為「順遂,滿悅;滿足」),菩提比丘長老英譯為「吸引」(attraction)。