北傳:雜阿含462經 南傳:小部/如是語51經 關涉主題:(略) (更新)
雜阿含462經[正聞本725經/佛光本461經](界相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時憍賞彌國瞿師羅園。
  爾時,瞿師羅長者尊者阿難所,稽首禮足,退坐一面,白尊者阿難:
  「所說種種界,云何名為種種界?」
  尊者阿難告瞿師羅長者:
  「有三界:色界、無色界、界,是名三界。」
  即說偈言:
  「若色界眾生,及住無色界,不識滅界者,還復受諸有。
   若斷於色界,不住無色界,滅界心解脫,永離於生死。」
  尊者阿難說是經已,瞿師羅長者歡喜、隨喜,作禮而去。

小部/如是語51經/界經(三集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  比丘們!有這三界,哪三個?色界、無色界、界。比丘們!這是三界。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「遍知色界後,在諸無色處不住立者,
   凡在滅上被解脫,那些人是死的捨棄者。
   不死界被身觸達後,為無依著者,
   作證依著的斷念後,為無者,
   遍正覺者教導,無憂愁、離塵的境界。[It.73]」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」

巴利語經文(Vipassana Research Institute版)
KN/It.51/2. Dhātusuttaṃ
  51. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu – imā kho, bhikkhave, tisso dhātuyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Rūpadhātuṃ [rūpadhātu (sabbattha)] pariññāya, arūpesu asaṇṭhitā;
  Nirodhe ye vimuccanti, te janā maccuhāyino.
  ‘‘Kāyena amataṃ dhātuṃ, phusayitvā [phussayitvā (syā.), phassayitvā (pī.)] nirūpadhiṃ;
  Upadhippaṭinissaggaṃ, sacchikatvā anāsavo;
  Deseti sammāsambuddho, asokaṃ virajaṃ pada’’nti.
  Ayampi attho vutto bhagavatā, iti me sutanti. dutiyaṃ.
南北傳經文比對(莊春江作):
  「滅界心解脫」,南傳作「凡在滅上被解脫」(Nirodhe ye vimuccanti)。
  「無憂離垢句」,南傳作「無憂愁、離塵的境界」(asokaṃ virajaṃ padanti, It.51),「境界」(pada),另譯為「句;語法,足跡」。按:SA.462偈頌的前2句+SA.461偈頌的後2句約相當於南傳小部/如是語51經偈頌的全部(4句)。