北傳:雜阿含382經 南傳:相應部56相應29經 關涉主題:實踐/修四聖諦 (更新)
雜阿含382經[正聞本545經/佛光本381經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住波羅㮈仙人住處鹿野苑中。
  爾時,世尊告諸比丘
  「有四聖諦,何等為四?謂:苦聖諦,苦集聖諦,苦滅聖諦,苦滅道跡聖諦。
  若比丘於苦聖諦當知、當解,於[苦]集聖諦當知、當斷,於苦滅聖諦當知、當證;於苦滅道跡聖諦當知、當修。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應29經/應該被遍知經(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這四聖諦,哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦滅道跡聖諦。比丘們!這是四聖諦。
  比丘們!這四聖諦有應該被遍知的聖諦,有應該被捨斷的聖諦,有應該被作證的聖諦,有應該被修習的聖諦。
  比丘們!而什麼是應該被遍知的聖諦?苦聖諦應該被遍知,苦集聖諦應該被捨斷,苦滅聖諦應該被作證,導向苦滅道跡聖諦應該被修習
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.29/(9) Pariññeyyasuttaṃ
   1099. “Cattārimāni bhikkhave, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ– imāni kho, bhikkhave, cattāri ariyasaccāni. Imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ.
   “Katamañca, bhikkhave, ariyasaccaṃ pariññeyyaṃ? Dukkhaṃ, bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayaṃ ariyasaccaṃ pahātabbaṃ, dukkhanirodhaṃ ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbaṃ.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Navamaṃ.
南北傳經文比對(莊春江作):