北傳:雜阿含310經 南傳:相應部35相應64經 關涉主題:教理/生喜則生苦 (更新)
雜阿含310經[正聞本412經/佛光本288經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時住瞻婆國揭伽池側。
  爾時,尊者鹿紐來詣佛所,稽首禮足,退坐一面,白佛言:
  「善哉!世尊!為我說法,我聞法已,當獨一靜處,專精思惟,不放逸住……乃至自知不受後有。」
  佛告鹿紐:
  「善哉!善哉!鹿紐!能問如來如是之義,諦聽!善思!當為汝說。」
  佛告鹿紐:
  「若眼見可愛、[可]樂、可意、可念、長養於欲之色,見已{彼說}[欣悅]、讚歎、繫著;欣悅、讚歎、繫著已,則歡喜集;歡喜集已,則苦集;耳……鼻……舌……身……意亦如是說。
  鹿紐!若有比丘眼見可愛、[可]樂、可念、可意、長養於欲之色,見已不欣悅、不讚歎、不繫著;不欣悅、不讚歎、不繫著故,不歡喜集;不歡喜集故,則苦滅;耳……鼻……舌……身……意、法亦如是說。」
  爾時,尊者鹿紐聞佛所說,歡喜、隨喜,作禮而去。
  爾時,尊者鹿紐聞佛說法教誡已,獨一靜處,專精思惟,不放逸住……乃至得阿羅漢,心善解脫

相應部35相應64經/鹿網經第二(處相應/處篇/修多羅)(莊春江譯)
  那時,尊者鹿網去見世尊。……(中略)在一旁坐下的尊者鹿網對世尊說這個:
  「大德!請世尊為我簡要地教導法,凡我聽聞世尊的法後,會住於單獨的、隱離的、不放逸的、熱心的、自我努力的,那就好了!」
  「鹿網!有能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘歡喜、歡迎、持續固持那個,那位歡喜、歡迎、持續固持那個者的歡喜生起,我說:『鹿網!以歡喜而有苦集。』……(中略)鹿網!有能被舌識知的、想要的、所愛的……諸味道……(中略)鹿網!有能被意識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘歡喜、歡迎、持續固持那個,那位歡喜、歡迎、持續固持那個者的歡喜生起,我說:『鹿網!以歡喜集而有苦集。』
  鹿網!有能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不持續固持那個者,歡喜被滅,我說:『鹿網!以歡喜有苦滅。』……(中略)鹿網!有能被舌識知的、想要的、所愛的……諸味道……(中略)鹿網!有能被意識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸法,如果比丘不歡喜、不歡迎、不持續固持那個,對那位不歡喜、不歡迎、不持續固持那個者,歡喜被滅,我說:『鹿網!以歡喜滅有苦滅。』」
  那時,尊者鹿網歡喜、隨喜世尊所說後,從座位起來、向世尊問訊作右繞後,離開。
  那時,當尊者鹿網住於單獨的、隱離的、不放逸的、熱心的、自我努力的時,就不久,以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後尊者鹿網成為眾阿羅漢之一。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.64/(2). Dutiyamigajālasuttaṃ
   64. Atha kho āyasmā migajālo yena bhagavā tenupasaṅkami …pe… ekamantaṃ nisinno kho āyasmā migajālo bhagavantaṃ etadavoca– “sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.
   “Santi kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Nandisamudayā dukkhasamudayo, migajālāti vadāmi …pe… santi ca kho, migajāla, jivhāviññeyyā rasā …pe… santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī Nandisamudayā dukkhasamudayo, migajālāti vadāmi.
   “Santi ca kho, migajāla, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandinirodhā dukkhanirodho, migajālāti vadāmi …pe… santi ca kho, migajāla, jivhāviññeyyā rasā iṭṭhā kantā …pe… santi ca kho, migajāla, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. Nandinirodhā dukkhanirodho, migajālāti vadāmī”ti.
   Atha kho āyasmā migajālo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho āyasmā migajālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharato nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro ca panāyasmā migajālo arahataṃ ahosīti. Dutiyaṃ.
南北傳經文比對(莊春江作):