北傳:雜阿含233經 南傳:相應部35相應107經 關涉主題:教理/世間的集滅 (更新)
雜阿含233經[正聞本306經/佛光本235經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「我今當說世間集,世間滅,世間滅道跡,諦聽!善思
  云何為世間?謂:六內入處。云何六?眼內入處,耳、鼻、舌、身、意內入處。
  云何世間集?謂:當來有愛、喜貪俱、彼彼{集}[樂]著。
  云何世間滅?謂:當來有愛、喜貪俱、彼彼{集}[樂]著無餘斷;已捨、已吐、已盡、離欲、滅、止、沒。
  云何世間滅道跡?謂八聖道:正見,正志,正語,正業,正命,正方便,正念,正定。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部35相應107經/世間的集起經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!我將教導世間的集起與滅沒,你們要聽它!
  比丘們!而什麼是世間的集起?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受(而受存在),以受為緣有渴愛,以渴愛為緣有取,以取為緣有有,以有為緣有生,以生為緣老、死、愁、悲、苦、憂、絕望生成,比丘們!這是世間的集起。……(中略)
  緣於舌與諸味道後舌識生起……(中略)緣於意與諸法生起意識,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,以渴愛為緣有取,以取為緣有有,以有為緣有生,以生為緣老、死、愁、悲、苦、憂、絕望生成,比丘們!這是世間的集起。
  比丘們!而什麼是世間的滅沒?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是世間的滅沒。……(中略)緣於舌與諸味道生起……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取滅……(中略)這樣是這整個苦蘊的滅,比丘們!這是世間的滅沒。」[SN.12.41]

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.107/(4). Lokasamudayasuttaṃ
   107. “Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, lokassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Ayaṃ kho, bhikkhave, lokassa samudayo.
   “Katamo ca, bhikkhave, lokassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo …pe… jivhañca paṭicca rase ca uppajjati …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, lokassa atthaṅgamo”ti. Catutthaṃ
南北傳經文比對(莊春江作):
  關於「世間」,參看SA.230、SA.231、SA.232。