北傳:雜阿含155經 南傳:相應部24相應7經 關涉主題:其它/末迦梨的宿命論 (更新)
雜阿含155經[正聞本1827-1829經/佛光本157經](見相應/五陰誦/弟子記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「何所有故,何所起,何所繫著,何所見我,令諸眾生作如是見、如是說:『無力,無精進,無力精進;無士夫方便,無士夫精勤,無士夫方便精勤;無自作,無他作,無自他作;一切人、一切眾生、一切神無方便,無力,無勢,無精進,無堪能,定分、相續、轉變,受苦樂六趣。』?」
  諸比丘白佛言:「世尊是法根、法眼、法依……。」
  如是廣說,次第如上三經。

相應部24相應7經/因經(見相應/蘊篇/弟子記說)(莊春江譯)
  起源於舍衛城。
  「比丘們!在有什麼時,執取什麼後,執著什麼後,這樣的見生起:『對眾生的污染,沒有因沒有,眾生們無因無緣地被污染;對眾生的清淨,沒有因沒有緣,眾生們無因無緣地變成清淨;沒有力,沒有活力,沒有人的力量,沒有人的努力;一切眾生、一切生物類、一切生存類、一切生命無自在力,無力,無活力,被命運、意外、本性變化在六等級中感受苦樂。[DN.2, 168段]』呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!在有色時,執取色後,執著色後,這樣的見生起:『沒有因沒有緣……(中略)感受苦樂。』
  在有受時……(中略)在有想時……在有諸行時……在有識時,執取識後,執著識後,這樣的見生起:『沒有因沒有緣……(中略)感受苦樂。』
  比丘們!你們怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)變易法,是否不執取它後,這樣的見會生起:『沒有因沒有緣……(中略)感受苦樂。』呢?」
  「大德!這確實不是。」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)是否不執取它後,這樣的見會生起:『沒有因沒有緣……(中略)感受苦樂。』呢?」
  「大德!這確實不是。」
  「凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行都是常的,或是無常的?」
  「無常的,大德!」……
  「……(中略)是否不執取它後,這樣的見會生起:『沒有因沒有緣……(中略)感受苦樂。』呢?」
  「大德!這確實不是。」
  「比丘們!當聖弟子在這些地方捨斷懷疑,捨斷苦的懷疑……(中略)捨斷導向苦滅道跡的懷疑,比丘們!這位聖弟子被稱為入流者、不墮惡趣法者、決定者正覺為彼岸者。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.24.7/(7). Hetusuttaṃ
   212. Sāvatthinidānaṃ “Kismiṃ nu kho, bhikkhave, sati, kiṃ upādāya, kiṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘natthi hetu, natthi paccayo sattānaṃ saṃkilesāya. Ahetū appaccayā sattā saṃkilissanti. Natthi hetu, natthi paccayo sattānaṃ visuddhiyā. Ahetū appaccayā sattā visujjhanti. Natthi balaṃ natthi vīriyaṃ natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentī’”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… “rūpe kho, bhikkhave, sati, rūpaṃ upādāya, rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘natthi hetu, natthi paccayo …pe… sukhadukkhaṃ paṭisaṃvedentī’ti Vedanāya sati …pe… saññāya sati… saṅkhāresu sati… viññāṇe sati, viññāṇaṃ upādāya, viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati– ‘natthi hetu, natthi paccayo …pe… sukhadukkhaṃ paṭisaṃvedentī’”ti.
   “Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …pe… vipariṇāmadhammaṃ, api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘natthi hetu, natthi paccayo …pe… sukhadukkhaṃ paṭisaṃvedentī’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘natthi hetu, natthi paccayo …pe… sukhadukkhaṃ paṭisaṃvedentī’”ti? “No hetaṃ, bhante”. “Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tampi niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante …pe… api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya– ‘natthi hetu natthi paccayo …pe… sukhadukkhaṃ paṭisaṃvedentī’”ti? “No hetaṃ, bhante”.
   “Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti …pe… dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti– ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti. Sattamaṃ.
南北傳經文比對(莊春江作):