經號:   
   (中部143經 更新)
5.六處品
中部143經/教誡給孤獨經(六處品[15])(莊春江譯)[MA.28, SA.1032, AA.51.8]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  當時,屋主給孤獨是生病者、受苦者、重病者。
  那時,屋主給孤獨召喚某位男子:
  「喂,男子!來!請你去見世尊。抵達後,請你以我的名義以頭禮拜世尊的足:『大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜世尊的足。』以及去見尊者舍利弗。抵達後,請你以我的名義以頭禮拜尊者舍利弗的足:『大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜尊者舍利弗的足。』以及請你這麼說:『大德!請尊者舍利弗出自憐愍,去屋主給孤獨的住處,那就好了!』」
  「是的。」那位男子回答屋主給孤獨後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位男子對世尊說這個:「大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜世尊的足。」又去見尊者舍利弗。抵達後,向尊者舍利弗問訊後,在一旁坐下。在一旁坐下的那位男子對尊者舍利弗說這個:「大德!屋主給孤獨是生病者、受苦者、重病者,他以頭禮拜尊者舍利弗的足,以及這麼說:『大德!請尊者舍利弗出自憐愍,去屋主給孤獨的住處,那就好了!』」尊者舍利弗以沈默狀態同意。(383)
  那時,尊者舍利弗穿衣、拿起衣鉢後,以尊者阿難為隨從沙門,去屋主給孤獨的住處。抵達後,在設置的座位坐下。坐下後,尊者舍利弗對屋主給孤獨說這個:
  「屋主!是否能被你忍受?是否能被[你]維持生活?是否苦的感受減退、不增進,減退的結局被知道,非增進?」
  「舍利弗大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退,舍利弗大德!猶如有力氣的男子以銳利的刀刃在頭上切割。同樣的,舍利弗大德!激烈的風在頭上切割。
  舍利弗大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退,舍利弗大德!猶如有力氣的男子以堅固的皮繩在頭上給與纏頭巾。同樣的,舍利弗大德!在我的頭裡有激烈的頭痛。
  舍利弗大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退,舍利弗大德!猶如熟練的屠牛夫或屠牛夫的徒弟,以銳利的牛刀切開腹部。同樣的,舍利弗大德!激烈的風切開腹部。
  舍利弗大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退,舍利弗大德!猶如兩位有力氣的男子對較弱男子在不同的手臂上捉住後,在炭火坑上燒、遍燒。同樣的,舍利弗大德!在我的身體中有激烈的熱病。
  舍利弗大德!不能被我忍受,不能被[我]維持,我強烈苦的感受增進、不減退,增進的結局被知道,非減退。」(384)
  「屋主!因此,在這裡,應該被你這麼學:『我將不執取眼,我的識將不是依止眼的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取耳,我的識將不是依止耳的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取鼻,我的識將不是依止鼻的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取舌,我的識將不是依止舌的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取身,我的識將不是依止身的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取意,我的識將不是依止意的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取色,我的識將不是依止色的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取聲音……(中略)我將不執取氣味……我將不執取味道……我將不執取所觸……我將不執取法,我的識將不是依止法的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取眼識,我的識將不是依止眼識的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取耳識……我將不執取鼻識……我將不執取舌識……我將不執取身識……我將不執取意識,我的識將不是依止意識的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取眼觸,我的識將不是依止眼觸的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取耳觸……我將不執取鼻觸……我將不執取舌觸……我將不執取身觸……我將不執取意觸,我的識將不是依止意觸的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取眼觸所生受,我的識將不是依止眼觸所生受的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取耳觸所生受……我將不執取鼻觸所生受……我將不執取舌觸所生受……我將不執取身觸所生受……我將不執取意觸所生受,我的識將不是依止意觸所生受的。』屋主!應該被你這麼學。(385)
  屋主!因此,在這裡,應該被你這麼學:『我將不執取地界,我的識將不是依止地界的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取水界……我將不執取火界……我將不執取風界……我將不執取虛空界……我將不執取識界,我的識將不是依止識界的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取色,我的識將不是依止色的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取受……我將不執取想……我將不執取行……我將不執取識,我的識將不是依止識的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取虛空無邊處,我的識將不是依止虛空無邊處的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取識無邊處……我將不執取無所有處……我將不執取非想非非想處,我的識將不是依止非想非非想處的。』屋主!應該被你這麼學。
  屋主!因此,在這裡,應該被你這麼學:『我將不執取此世,我的識將不是依止此世的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『我將不執取他世,我的識將不是依止他世的。』屋主!應該被你這麼學。屋主!因此,在這裡,應該被你這麼學:『凡即使被我所見、所聞、所覺、所識、所得、所遍求、所隨遍求、被意所隨行,我也將不執取那個,我的識也將不是依止它的。』屋主!應該被你這麼學。」(386)
  在這麼說時,屋主給孤獨哭泣、流淚。
  那時,尊者阿難對屋主給孤獨說這個:
  「屋主!你退縮?你消沈?」
  「阿難大德!我沒退縮,我沒消沈,而是,大師與值得尊敬的比丘們被我長久侍奉,但像這樣法的談論以前沒被我聽聞。」
  「屋主!像這樣法的談論不對白衣在家人說明,屋主!像這樣法的談論對出家人說明。」
  「舍利弗大德!那樣的話,像這樣法的談論也請對白衣在家人說明,大德!因為,有少塵垢之類的善男子們以法的未聽聞情況而退失,他們將會是法的了知者。」
  那時,尊者舍利弗與尊者阿難以這個教誡教誡屋主給孤獨後,從座位起來後離開。
  那時,屋主給孤獨在尊者舍利弗與尊者阿難離開不久命終,往生兜率天身。
  那時,容色絕佳的給孤獨天子使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的給孤獨天子以諸偈頌對世尊說:
  「這裡確實是那個祇樹林,仙人僧團經常來往的,
   被法王居住,有我的喜之產生。
   行為、明與法,戒、最上的活命,
   不免一死的人們以這些變純淨,非以種姓或以財產。
   因此賢智的人,自己利益的看見者,
   應該如理檢擇法,這樣在那裡變成清淨。
   如舍利弗以慧,以戒以寂靜,
   凡即使到彼岸比丘,最高者會是這樣程度的。」[SN.1.48]
  給孤獨天子說這個,大師是認可者。
  那時,給孤獨天子[想]:「大師是我的認可者。」向世尊問訊、作右繞後,就在那裡消失。(387)
  那時,那夜過後,世尊召喚比丘們:
  「比丘們!這夜,在夜已深時,容色絕佳的某位天子使整個祇樹林發光後,來見我。抵達後,向我問訊後,在一旁站立。比丘們!在一旁站立的那位天子以偈頌對我說:
  『這裡確實是那個祇樹林,仙人僧團經常來往的,
   被法王居住,有我的喜之產生。
   行為、明與法,戒、最上的活命,
   不免一死的人們以這些變純淨,非以種姓或以財產。
   因此賢智的人,自己利益的看見者,
   應該如理檢擇法,這樣在那裡變成清淨。
   如舍利弗以慧,以戒以寂靜,
   凡即使到彼岸的比丘,最高者會是這樣程度的。』
  比丘們!那位天子說這個,[心想:]『大師對我是認可者。』他向我問訊、作右繞後,就在那裡消失。」
  在這麼說時,尊者阿難對世尊說這個:
  「大德!他必定是給孤獨天子,大德!屋主給孤獨對尊者舍利弗是極淨信者。」
  「阿難!!好!阿難!凡推論之所及,你已到達,阿難!他確實是給孤獨天子。」[SN.2.20]
  世尊說這個,悅意的尊者阿難歡喜世尊的所說。(388)
  教誡給孤獨經第一終了。
5. Saḷāyatanavaggo
MN.143/(1) Anāthapiṇḍikovādasuttaṃ
   383. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi– “ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi – ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī’ti. Yena cāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi – ‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandatī’ti. Evañca vadehi– ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti.
   “Evaṃ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca– “anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī”ti. Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca– “anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti– ‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
   384. Atha kho āyasmā sāriputto nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṃ gahapatiṃ etadavoca– “kacci te, gahapati, khamanīyaṃ, kacci yāpanīyaṃ? Kacci te dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo”ti?
   “Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, balavā puriso tiṇhena sikharena muddhani abhimattheyya; evameva kho me, bhante sāriputta, adhimattā vātā muddhani ūhananti. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya; evameva kho me, bhante sāriputta, adhimattā sīse sīsavedanā. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya; evameva kho me, bhante sāriputta, adhimattā vātā kucchiṃ parikantanti. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bhante sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ, samparitāpeyyuṃ; evameva kho me, bhante sāriputta, adhimatto kāyasmiṃ ḍāho. Na me, bhante sāriputta, khamanīyaṃ na yāpanīyaṃ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo”ti.
   385. “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – ‘na cakkhuṃ upādiyissāmi, na ca me cakkhunissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na sotaṃ upādiyissāmi, na ca me sotanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na ghānaṃ upādiyissāmi, na ca me ghānanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na jivhaṃ upādiyissāmi, na ca me jivhānissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na kāyaṃ upādiyissāmi, na ca me kāyanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na manaṃ upādiyissāmi, na ca me manonissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na saddaṃ upādiyissāmi …pe… na gandhaṃ upādiyissāmi… na rasaṃ upādiyissāmi… na phoṭṭhabbaṃ upādiyissāmi… na dhammaṃ upādiyissāmi na ca me dhammanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na cakkhuviññāṇaṃ upādiyissāmi, na ca me cakkhuviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na sotaviññāṇaṃ upādiyissāmi… na ghānaviññāṇaṃ upādiyissāmi… na jivhāviññāṇaṃ upādiyissāmi… na kāyaviññāṇaṃ upādiyissāmi… na manoviññāṇaṃ upādiyissāmi na ca me manoviññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na cakkhusamphassaṃ upādiyissāmi, na ca me cakkhusamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na sotasamphassaṃ upādiyissāmi… na ghānasamphassaṃ upādiyissāmi… na jivhāsamphassaṃ upādiyissāmi… na kāyasamphassaṃ upādiyissāmi… na manosamphassaṃ upādiyissāmi, na ca me manosamphassanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na cakkhusamphassajaṃ vedanaṃ upādiyissāmi, na ca me cakkhusamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te gahapati, evaṃ sikkhitabbaṃ– ‘na sotasamphassajaṃ vedanaṃ upādiyissāmi… na ghānasamphassajaṃ vedanaṃ upādiyissāmi… na jivhāsamphassajaṃ vedanaṃ upādiyissāmi… na kāyasamphassajaṃ vedanaṃ upādiyissāmi… na manosamphassajaṃ vedanaṃ upādiyissāmi, na ca me manosamphassajāvedanānissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   386. “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – ‘na pathavīdhātuṃ upādiyissāmi, na ca me pathavīdhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na āpodhātuṃ upādiyissāmi… na tejodhātuṃ upādiyissāmi… na vāyodhātuṃ upādiyissāmi… na ākāsadhātuṃ upādiyissāmi… na viññāṇadhātuṃ upādiyissāmi, na ca me viññāṇadhātunissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na rūpaṃ upādiyissāmi, na ca me rūpanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na vedanaṃ upādiyissāmi… na saññaṃ upādiyissāmi… na saṅkhāre upādiyissāmi… na viññāṇaṃ upādiyissāmi, na ca me viññāṇanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na ākāsānañcāyatanaṃ upādiyissāmi na ca me ākāsānañcāyatananissitaṃ viññāṇaṃ bhavissatī’ti Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – ‘na viññāṇañcāyatanaṃ upādiyissāmi… na ākiñcaññāyatanaṃ upādiyissāmi… na nevasaññānāsaññāyatanaṃ upādiyissāmi na ca me nevasaññānāsaññāyatananissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ.
   “Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na idhalokaṃ upādiyissāmi, na ca me idhalokanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘na paralokaṃ upādiyissāmi, na ca me paralokanissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabbaṃ. Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘yampi me diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anupariyesitaṃ anucaritaṃ manasā tampi na upādiyissāmi, na ca me taṃnissitaṃ viññāṇaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabban”ti.
   387. Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca– “olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī”ti? “Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā”ti. “Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī”ti. “Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro”ti.
   Atha kho āyasmā ca sāriputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca ānande kālamakāsi tusitaṃ kāyaṃ upapajji. Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi–
   “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
   Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
   “Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
   Etena maccā sujjhanti, na gottena dhanena vā.
   “Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
   Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
   “Sāriputtova paññāya, sīlena upasamena;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
   Idamavoca anāthapiṇḍiko devaputto. Samanuñño satthā ahosi. Atha kho anāthapiṇḍiko devaputto– “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
   388. Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi– “imaṃ, bhikkhave, rattiṃ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so devaputto maṃ gāthāhi ajjhabhāsi–
   “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
   Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
   “Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ;
   Etena maccā sujjhanti, na gottena dhanena vā.
   “Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
   Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
   “Sāriputtova paññāya, sīlena upasamena;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
   “Idamavoca bhikkhave, so devaputto. ‘Samanuñño me satthā’ti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
   Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca– “so hi nūna so, bhante, anāthapiṇḍiko devaputto bhavissati. Anāthapiṇḍiko, bhante, gahapati āyasmante sāriputte abhippasanno ahosī”ti. “Sādhu, sādhu, ānanda! Yāvatakaṃ kho, ānanda, takkāya pattabbaṃ, anuppattaṃ taṃ tayā. Anāthapiṇḍiko so, ānanda, devaputto”ti.
   Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
   Anāthapiṇḍikovādasuttaṃ niṭṭhitaṃ paṭhamaṃ.
漢巴經文比對(莊春江作):