中部137經/六處的分別經(分別品[14])(莊春江譯)[MA.163]
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!我將為你們教導六處的分別,你們要聽它!你們
要好好作意!我將說了。」
「是的,
大德!」那些比丘回答世尊。
世尊說這個:
「六內處應該被感知,六外處應該被感知,
六類識應該被感知,六類
觸應該被感知,十八種
意的近伺察應該被感知,
三十六眾生足跡應該被感知,在那裡,依止這個後,你們要捨斷這個,有三個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾,他被稱為『訓練師們中的無上調御者』,這是六處的分別之總說。(304)
『六內處應該被感知。』而像這樣這個被說,
緣於什麼這個被說呢?有眼處、耳處、鼻處、舌處、身處、意處。『六內處應該被感知。』像這樣,凡那個被說,這是緣於這個被說。
『六外處應該被感知。』而像這樣這個被說,緣於什麼這個被說呢?有色處、聲音處、氣味處、味道處、
所觸處、法處。『六外處應該被感知。』像這樣,凡那個被說,這是緣於這個被說。
『六類識應該被感知。』而像這樣這個被說,緣於什麼這個被說呢?眼識、耳識、鼻識、舌識、身識、意識。『六類識應該被感知。』像這樣,凡那個被說,這是緣於這個被說。
『六類觸應該被感知。』而像這樣這個被說,緣於什麼這個被說呢?眼觸、耳觸、鼻觸、舌觸、身觸、意觸。『六類觸應該被感知。』像這樣,凡那個被說,這是緣於這個被說。
『十八種意的近伺察應該被感知。』而像這樣這個被說,緣於什麼這個被說呢?以眼見色後,
順喜悅處近伺察色、
順憂處近伺察色、
順平靜處近伺察色;以耳聽聲音後……(中略)以鼻聞氣味後……以舌嚐味道後……以身接觸所觸後……以意識知法後,順喜悅處近伺察法、順憂處近伺察法、順平靜處近伺察法,像這樣,有六種喜悅近伺察、六種憂近伺察、六種平靜近伺察。『十八種意的近伺察應該被感知。』像這樣,凡那個被說,這是緣於這個被說。(305)
『三十六眾生足跡』而像這樣這個被說,緣於什麼這個被說呢?有六種
依存於家的喜悅、六種依存於離欲的喜悅、六種依存於家的憂、六種依存於離欲的憂、六種依存於家的平靜、六種依存於離欲的平靜。
在那裡,什麼是六種依存於家的喜悅呢?當認為得到能被眼識知的、想要的、所愛的、合意的、悅意的、
世間物質關聯的得到,或當回憶在以前,以前得到的、已過去的、已滅的、已變易的諸色時,喜悅生起,凡像這樣的喜悅,這被稱為依存於家的喜悅;能被耳識知的……諸聲音,能被鼻識知的……諸氣味,能被舌識知的……諸味道,能被身識知的……諸所觸,能被意識知的、想要的、所愛的、合意的……諸法時,喜悅……(中略),凡像這樣的喜悅,這被稱為依存於家的喜悅,這些是六種依存於家的喜悅。
在那裡,什麼是六種依存於離欲的喜悅呢?但就知道諸色的無常狀態、變易、
褪去、滅後,『在以前連同與現在的諸色,全部那些色是無常、苦、
變易法。』當以正確之慧這樣如實看見這個時,喜悅生起,凡像這樣的喜悅,這被稱為依存於離欲的喜悅;但就諸聲音……但就諸氣味……但就諸味道……但就諸所觸……但就知道諸法的無常狀態、變易、褪去、滅後,『在以前連同與現在的諸法,全部那些法是無常、苦、變易法。』當以正確之慧這樣如實看見這個時,喜悅生起,凡像這樣的喜悅,這被稱為依存於離欲的喜悅,這些是六種依存於離欲的喜悅。(306)
在那裡,什麼是六種依存於家的憂呢?能被眼識知的諸色……(中略)能被耳識知的諸聲音……能被鼻識知的諸氣味……能被舌識知的諸味道……能被身識知的諸所觸……當認為得到能被意識知的、想要的、所愛的、合意的、悅意的、與世間物質有關的未得到,或當回憶在以前,以前未得到的、已過去的、已滅的、已變易的諸法時,憂生起,凡像這樣的憂,這被稱為依存於家的憂,這些是六種依存於家的憂。
在那裡,什麼是六種依存於離欲的憂呢?但就知道諸色的無常狀態、變易、褪去、滅後,『在以前連同與現在的諸色,全部那些色是無常、苦、變易法。』以正確之慧這樣如實看見這個後,
在諸無上解脫處上使熱望現起:『什麼時候我確實
進入後住於那個處:凡聖者們現在進入後住於[的]處。』像這樣,當在諸無上解脫處上使熱望現起時,緣於熱望,憂生起,凡像這樣的憂,這被稱為依存於離欲的憂;但就諸聲音……(中略)但就諸氣味……但就諸味道……但就諸所觸……但就知道諸法的無常狀態、變易、褪去、滅後,『在以前連同與現在的諸法,全部那些法是無常、苦、變易法。』以正確之慧這樣如實看見這個後,在諸無上解脫處上使熱望現起:『什麼時候我確實進入後住於那個處:凡聖者們現在進入後住於[的]處。』像這樣,當在諸無上解脫處上使熱望現起時,緣於熱望,憂生起,凡像這樣的憂,這被稱為依存於離欲的憂,這些是六種依存於離欲的憂。(307)
在那裡,什麼是六種依存於家的平靜呢?以眼見色後,愚癡迷昧一般人的、
未征服限制者的、未征服果報者的、不見
過患者的、
未聽聞的一般人的
平靜生起,凡像那樣的平靜,那個未超越色,因此,那個平靜被稱為『依存於家』;以耳聽聲音後……以鼻聞氣味後……以舌嚐味道後……以身接觸所觸後……以意識知法後,愚癡迷昧一般人的、未征服限制者的、未征服果報者的、不見過患者的、未聽聞的一般人的平靜生起,凡像那樣的平靜,那個未超越色,因此,那個平靜被稱為『依存於家』,這些是六種依存於家的平靜。
在那裡,什麼是六種依存於離欲的平靜呢?但就知道諸色的無常狀態、變易、褪去、滅後,『在以前連同與現在的諸色,全部那些色是無常、苦、變易法。』當以正確之慧這樣如實看見這個時,平靜生起,凡像那樣的平靜,那個超越色,因此,那個平靜被稱為『依存於離欲』;但就諸聲音……但就諸氣味……但就諸味道……但就諸所觸……但就知道諸法的無常狀態、變易、褪去、滅後,『在以前連同與現在的諸法,全部那些法是無常、苦、變易法。』當以正確之慧這樣如實看見這個時,平靜生起,凡像那樣的平靜,那個超越法,因此,那個平靜被稱為『依存於離欲』,這些是六種依存於離欲的平靜。
『三十六眾生足跡』像這樣,凡那個被說,這是緣於這個被說。(308)
『在那裡,依止這個後,你們要捨斷這個。』而像這樣這個被說,緣於什麼這個被說呢?比丘們!在那裡,凡六種依存於離欲的喜悅,依止那些後,
來到那些後,凡六種依存於家的喜悅,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。
比丘們!在那裡,凡六種依存於離欲的憂,依止那些後,來到那些後,凡六種依存於家的憂,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。
比丘們!在那裡,凡六種依存於離欲的平靜,依止那些後,來到那些後,凡六種依存於家的平靜,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。
比丘們!在那裡,凡六種依存於離欲的喜悅,依止那些後,來到那些後,凡六種依存於離欲的憂,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。
比丘們!在那裡,凡六種依存於離欲的平靜,依止那些後,來到那些後,凡六種依存於離欲的喜悅,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。(309)
比丘們!有依存於種種性的種種性平靜,有依存於單一性的單一性平靜。比丘們!而什麼是依存於種種性的種種性平靜呢?比丘們!有在諸色上的平靜,有在諸聲音上的平靜,有在諸氣味上的平靜,有在諸味道上的平靜,有在諸所觸上的平靜,比丘們!這是依存於種種性的種種性平靜。比丘們!而什麼是依存於單一性的單一性平靜呢?比丘們!有依止空無邊處的平靜,有依止識無邊處的平靜,有依止無
所有處的平靜,有依止
非想非非想處的平靜,比丘們!這是依存於單一性的單一性平靜。
比丘們!在那裡,凡這個依存於單一性的單一性平靜,依止那些後,來到那些後,凡這個依存於種種性的種種性平靜,你們要捨斷那些,你們要越過那些,這樣,這是捨斷;這樣,這是越過。
比丘們!依止
無等同彼的狀態後,來到無等同彼的狀態後,凡這個依存於單一性的單一性平靜,
你們要捨斷那個,你們要捨斷那個,你們要越過那個,這樣,這是捨斷;這樣,這是越過。
『在那裡,依止這個後,你們要捨斷這個。』像這樣,凡那個被說,這是緣於這個被說。(310)
『有三個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾。』而像這樣這個被說,緣於什麼這個被說呢?比丘們!這裡,
大師是有憐愍者、利益者,
出自憐愍教導弟子們法:『這是為你們的利益,這是為了你們的安樂。』他的弟子們不想聽、不傾聽、不使諸了知對心現起,從大師的教說脫離後轉起,比丘們!在那裡,如來既不是不悅意的,也不感受不悅意,但住於無
流漏的、具念的、正知的。比丘們!這是第一個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾。
再者,比丘們!這裡,大師是有憐愍者、利益者,出自憐愍教導弟子們法:『這是為你們的利益,這是為了你們的安樂。』他的一些弟子不想聽、不傾聽、不使諸了知對心現起,從大師的教說脫離後轉起,一些弟子想聽、傾聽、使諸了知對心現起,不從大師的教說脫離後轉起,比丘們!在那裡,如來既不是不悅意的,也不感受不悅意;也不是悅意的,也不感受悅意,不悅意與悅意,避開那兩者後,住於
平靜的、具念的、正知的。比丘們!這被稱為第二個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾。
再者,比丘們!這裡,大師是有憐愍者、利益者,出自憐愍教導弟子們法:『這是為你們的利益,這是為了你們的安樂。』他的弟子們想聽、傾聽、使諸了知對心現起,不從大師的教說脫離後轉起,比丘們!在那裡,如來是悅意的,同時也感受悅意,但住於無流漏的、具念的、正知的。比丘們!這被稱為第三個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾。
『有三個念住凡聖者實行,凡當聖者實行時,大師足以教誡群眾。』像這樣,凡那個被說,這是緣於這個被說。(311)
『他被稱為「訓練師們中的無上調御者。」』而像這樣這個被說,緣於什麼這個被說呢?比丘們!這裡,應該被調御的象只以馴象師使之前行的單一方向跑:或東或西,或北或南。比丘們!應該被調御的馬只以馴馬師使之前行的單一方向跑:或東或西,或北或南。比丘們!應該被調御的牛只以馴牛師使之前行的單一方向跑:或東或西,或北或南。比丘們!應該被調御的人以
如來、
阿羅漢、
遍正覺者使之前行的八個方向跑來跑去:
有色者看見諸色,這是第一個方向。
內無色想者看見外諸色,這是第二方向。
只志向『清淨的』,這是第三方向。
以一切色想的超越,以有對想的滅沒,以不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,這是第四方向。超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,這是第五方向。超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,這是第六方向。超越一切無所有處後,進入後住於非想非非想處,這是第七方向。超越一切非想非非想處後,進入後住於
想受滅,這是第八方向。比丘們!應該被調御的人以如來、阿羅漢、遍正覺者使之前行的八個方向跑來跑去。『他被稱為「訓練師們中的無上調御者。」』像這樣,凡那個被說,這是緣於這個被說。」
世尊說這個,那些悅意的比丘歡喜世尊的所說。(312)
六處的分別經第七終了。
MN.137/(7) Saḷāyatanavibhaṅgasuttaṃ
304. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “saḷāyatanavibhaṅgaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“‘Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, aṭṭhārasa manopavicārā veditabbā, chattiṃsa sattapadā veditabbā, tatra idaṃ nissāya idaṃ pajahatha, tayo satipaṭṭhānā yadariyo sevati yadariyo sevamāno satthā gaṇamanusāsitumarahati, so vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti– ayamuddeso saḷāyatanavibhaṅgassa.
305. “‘Cha ajjhattikāni āyatanāni veditabbānī’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ– cha ajjhattikāni āyatanāni veditabbānī’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Cha bāhirāni āyatanāni veditabbānī’ti– iti kho panetaṃ vuttaṃ Kiñcetaṃ paṭicca vuttaṃ? ‘Rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ– cha bāhirāni āyatanāni veditabbānī’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Cha viññāṇakāyā veditabbā’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ– cha viññāṇakāyā veditabbā’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Cha phassakāyā veditabbā’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso– cha phassakāyā veditabbā’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
“‘Aṭṭhārasa manopavicārā veditabbā’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? ‘Cakkhunā rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati, domanassaṭṭhānīyaṃ rūpaṃ upavicarati, upekkhāṭṭhānīyaṃ rūpaṃ upavicarati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati, domanassaṭṭhānīyaṃ dhammaṃ upavicarati, upekkhāṭṭhānīyaṃ dhammaṃ upavicarati. Iti cha somanassūpavicārā, cha domanassūpavicārā, cha upekkhūpavicārā, aṭṭhārasa manopavicārā veditabbā’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
306. “‘Chattiṃsa sattapadā veditabbā’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni, cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni, cha gehasitā upekkhā, cha nekkhammasitā upekkhā. Tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Sotaviññeyyānaṃ saddānaṃ… ghānaviññeyyānaṃ gandhānaṃ… jivhāviññeyyānaṃ rasānaṃ… kāyaviññeyyānaṃ phoṭṭhabbānaṃ… manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ …pe… somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehasitaṃ somanassaṃ. Imāni cha gehasitāni somanassāni.
“Tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtve aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.
307. “Tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṃ rūpānaṃ …pe… sotaviññeyyānaṃ saddānaṃ… ghānaviññeyyānaṃ gandhānaṃ… jivhāviññeyyānaṃ rasānaṃ… kāyaviññeyyānaṃ phoṭṭhabbānaṃ… manoviññeyyānaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehasitaṃ domanassaṃ. Imāni cha gehasitāni domanassāni.
“Tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti– ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃtveva …pe… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti– ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni.
308. “Tattha katamā cha gehasitā upekkhā? Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa ( ) puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, rūpaṃ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā, dhammaṃ sā nātivattati. Tasmā sā upekkhā ‘gehasitā’ti vuccati. Imā cha gehasitā upekkhā.
“Tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, rūpaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, ‘pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā. Yā evarūpā upekkhā, dhammaṃ sā ativattati. Tasmā sā upekkhā ‘nekkhammasitā’ti vuccati. Imā cha nekkhammasitā upekkhā. ‘Chattiṃsa sattapadā veditabbā’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
309. “Tatra idaṃ nissāya idaṃ pajahathā”ti– iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha gehasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.
“Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni tāni nissāya tāni āgamma yāni cha gehasitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.
“Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yā cha gehasitā upekkhā tā pajahatha, tā samatikkamatha. Evametāsaṃ pahānaṃ hoti, evametāsaṃ samatikkamo hoti.
“Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni tāni nissāya tāni āgamma yāni cha nekkhammasitāni domanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.
“Tatra, bhikkhave, yā cha nekkhammasitā upekkhā tā nissāya tā āgamma yāni cha nekkhammasitāni somanassāni tāni pajahatha, tāni samatikkamatha. Evametesaṃ pahānaṃ hoti, evametesaṃ samatikkamo hoti.
310. “Atthi bhikkhave, upekkhā nānattā nānattasitā, atthi upekkhā ekattā ekattasitā. Katamā ca, bhikkhave, upekkhā nānattā nānattasitā? Atthi, bhikkhave, upekkhā rūpesu, atthi saddesu atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu – ayaṃ, bhikkhave, upekkhā nānattā nānattasitā. Katamā ca, bhikkhave, upekkhā ekattā ekattasitā? Atthi, bhikkhave, upekkhā ākāsānañcāyatananissitā, atthi viññāṇañcāyatananissitā, atthi ākiñcaññāyatananissitā, atthi nevasaññānāsaññāyatananissitā– ayaṃ, bhikkhave, upekkhā ekattā ekattasitā.
“Tatra, bhikkhave, yāyaṃ upekkhā ekattā ekattasitā taṃ nissāya taṃ āgamma yāyaṃ upekkhā nānattā nānattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti.
“Atammayataṃ, bhikkhave, nissāya atammayataṃ āgamma yāyaṃ upekkhā ekattā ekattasitā taṃ pajahatha, taṃ samatikkamatha. Evametissā pahānaṃ hoti, evametissā samatikkamo hoti. ‘Tatra idaṃ nissāya idaṃ pajahathā’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
311. “‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’ti– iti kho panetaṃ vuttaṃ; kiñcetaṃ paṭicca vuttaṃ? Idha, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya– ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattanti. Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ, bhikkhave, paṭhamaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.
“Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya– ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa ekacce sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti; ekacce sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti Tatra, bhikkhave, tathāgato na ceva anattamano hoti, na ca anattamanataṃ paṭisaṃvedeti; na ca attamano hoti, na ca attamanataṃ paṭisaṃvedeti. Anattamanatā ca attamanatā ca– tadubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno. Idaṃ vuccati, bhikkhave, dutiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati.
“Puna caparaṃ, bhikkhave, satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya– ‘idaṃ vo hitāya, idaṃ vo sukhāyā’ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Tatra, bhikkhave, tathāgato attamano ceva hoti, attamanatañca paṭisaṃvedeti, anavassuto ca viharati sato sampajāno. Idaṃ vuccati, bhikkhave, tatiyaṃ satipaṭṭhānaṃ yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahati. ‘Tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
312. “‘So vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti– iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ? Hatthidamakena, bhikkhave, hatthidammo sārito ekaṃyeva disaṃ dhāvati – puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Assadamakena, bhikkhave, assadammo sārito ekaññeva disaṃ dhāvati– puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Godamakena, bhikkhave, godammo sārito ekaṃyeva disaṃ dhāvati– puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā. Tathāgatena hi, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. Rūpī rūpāni passati– ayaṃ ekā disā; ajjhattaṃ arūpasaññī bahiddhā rūpāni passati– ayaṃ dutiyā disā; subhantveva adhimutto hoti – ayaṃ tatiyā disā; sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati– ayaṃ catutthī disā; sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati– ayaṃ pañcamī disā; sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati– ayaṃ chaṭṭhī disā; sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati– ayaṃ sattamī disā; sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati– ayaṃ aṭṭhamī disā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. ‘So vuccati yoggācariyānaṃ anuttaro purisadammasārathī’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Saḷāyatanavibhaṅgasuttaṃ niṭṭhitaṃ sattamaṃ.