經號:   
   (中部124經 更新)
中部124經/巴古勒經(空品[13])(莊春江譯)[MA.34]
  被我這麼聽聞
  有一次尊者巴古勒住在王舍城栗鼠飼養處的竹林中。
  那時,尊者巴古勒的以前在家朋友裸行者迦葉去見尊者巴古勒。抵達後,與尊者巴古勒一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的裸行者迦葉對尊者巴古勒說這個:
  「巴古勒道友!你已出家多久?」
  「道友!我已出家八十年。」
  「巴古勒道友!那麼,在這八十年中,你有幾次受用的婬法(你做過幾次性交)?」
  「迦葉道友!對我,不應該被這麼問:『巴古勒道友!那麼,在這八十年中,你有幾次受用的婬法?』迦葉道友!而對我,應該被這麼問:『巴古勒道友!那麼,在這八十年中,你有幾次過去生起的欲想?』」(209)
  (「巴古勒道友!那麼,在這八十年中,你有幾次過去生起的欲想?」)
  「道友!當我出家八十年時,我不記得(證知)有過去生起的欲想。」又,凡尊者巴古勒在八十年中不記得有過去生起的欲想,我們憶持這個尊者巴古勒的不可思議的、未曾有的法。
  「道友!當我出家八十年時,我不記得……惡意想……(中略)有過去生起的加害想。」又,凡尊者巴古勒在八十年中不記得有過去生起的加害想,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。
  「道友!當我出家八十年時,我不記得有過去生起的欲尋。」又,凡尊者巴古勒在八十年中不記得有過去生起的欲尋,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。
  「道友!當我出家八十年時,我不記得……惡意尋……(中略)有過去生起的加害尋。」又,凡尊者巴古勒在八十年中不記得有過去生起的加害尋,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。(210)
  「道友!當我出家八十年時,我不記得是屋主衣服的接受者。」又,凡尊者巴古勒在八十年中不記得是屋主衣服的接受者,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。
  「道友!當我出家八十年時,我不記得是衣服的以刀切開者。」又,凡尊者巴古勒在八十年中不記得是衣服的以刀切開者,我們也憶持……(中略)。
  「道友!當我出家八十年時,我不記得是衣服的以針縫紉者。……(中略)不記得是衣服的以染料染色者。……不記得在功德衣日是衣服的[以針]縫紉者……不記得是同梵行者們{的在衣服工作上監督者}[在衣服工作上從事者]。……不記得是邀請的接受者。……不記得有過去生起的像這樣的心:『啊!願有人邀請我。』……不記得是在屋內坐下者。……不記得是在屋內吃者。……不記得是婦女細相的相捉取者。……不記得是婦女的法教導者,乃至即使四句偈頌。……不記得是比丘尼住房的拜訪者。……不記得是比丘尼的法教導者……不記得是式叉摩那的法教導者。……不記得是沙彌尼的法教導者……不記得是使出家者。……不記得是使受具足戒者……不記得是依止的給與者……不記得是沙彌的使伺候者……不記得是在浴室中沐浴者……不記得是以洗粉沐浴者……不記得是在同梵行者肢體按摩上{監督者}[從事者]……不記得有過去生起的病,乃至連擠牛奶時拉一次奶頭那樣短的時間……不記得是藥物的取來者,乃至連柯子破片……不記得是倚靠物的倚靠者……不記得是臥床的準備者……又,凡尊者……(中略)我們也憶持……。
  「道友!當我出家八十年時,我不記得是在村落邊界臥坐處的雨季安居進入者。」又,凡尊者巴古勒在八十年中不記得是在村落邊界臥坐處的雨季安居進入者,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。(211)
  「道友!我只{有諍}[負債]地吃國家施食七天,然後在第八天中完全智生起。」尊者巴古勒只負債地吃國家施食七天,然後在第八天中完全智生起,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。
  「巴古勒道友!願我得到在這法、律中出家,願我得到具足戒。」裸行者迦葉得到在這法、律中出家,得到具足戒。
  還有,已受具足戒不久,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者迦葉不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後尊者迦葉成為眾阿羅漢之一。
  那時,尊者巴古勒過些時候取鑰匙後,從住處到住處前往後,說這個:
  「尊者們!請你們進行,尊者們!請你們進行,今天我將般涅槃。」尊者巴古勒過些時候取鑰匙後,從住處到住處前往後,說這個:「尊者們!請你們進行,尊者們!請你們進行,今天我將般涅槃。」我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。
  尊者巴古勒在比丘僧團中坐著般涅槃。尊者巴古勒在比丘僧團中坐著般涅槃,我們也憶持這個尊者巴古勒的不可思議的、未曾有的法。(212)
  巴古勒經第四終了。
MN.124/(4) Bākulasuttaṃ
   209. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā bākulo rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo āyasmato bākulassa purāṇagihisahāyo yenāyasmā bākulo tenupasaṅkami; upasaṅkamitvā āyasmatā bākulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho acelakassapo āyasmantaṃ bākulaṃ etadavoca–
   “Kīvaciraṃ pabbajitosi, āvuso bākulā”ti? “Asīti me, āvuso, vassāni pabbajitassā”ti. “Imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito”ti? “Na kho maṃ, āvuso kassapa, evaṃ pucchitabbaṃ– ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito’ti. Evañca kho maṃ, āvuso kassapa, pucchitabbaṃ– ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā’”ti? ( )
   210. “Asīti me, āvuso vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ …pe… vihiṃsāsaññaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti kāmavitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ …pe… vihiṃsāvitakkaṃ uppannapubbaṃ. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   211. “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti gahapaticīvaraṃ sāditā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi satthena cīvaraṃ chinditā. Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti satthena cīvaraṃ chinditā …pe… dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi sūciyā cīvaraṃ sibbitā …pe… nābhijānāmi rajanena cīvaraṃ rajitā… nābhijānāmi kathine cīvaraṃ sibbitā… nābhijānāmi sabrahmacārīnaṃ cīvarakamme vicāritā … nābhijānāmi nimantanaṃ sāditā… nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ ‘aho vata maṃ koci nimanteyyā’ti… nābhijānāmi antaraghare nisīditā… nābhijānāmi antaraghare bhuñjitā… nābhijānāmi mātugāmassa anubyañjanaso nimittaṃ gahetā… nābhijānāmi mātugāmassa dhammaṃ desitā antamaso catuppadampi gāthaṃ… nābhijānāmi bhikkhunupassayaṃ upasaṅkamitā… nābhijānāmi bhikkhuniyā dhammaṃ desitā… nābhijānāmi sikkhamānāya dhammaṃ desitā… nābhijānāmi sāmaṇeriyā dhammaṃ desitā… nābhijānāmi pabbājetā… nābhijānāmi upasampādetā… nābhijānāmi nissayaṃ dātā… nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā… nābhijānāmi jantāghare nhāyitā… nābhijānāmi cuṇṇena nhāyitā… nābhijānāmi sabrahmacārīgattaparikamme vicāritā … nābhijānāmi ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattampi… nābhijānāmi bhesajjaṃ upaharitā, antamaso haritakikhaṇḍampi… nābhijānāmi apassenakaṃ apassayitā… nābhijānāmi seyyaṃ kappetā. Yaṃpāyasmā …pe… dhārema.
   “Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gāmantasenāsane vassaṃ upagantā Yaṃpāyasmā bākulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   “Sattāhameva kho ahaṃ, āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ; atha aṭṭhamiyaṃ aññā udapādi. Yaṃpāyasmā bākulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji; atha aṭṭhamiyaṃ aññā udapādi idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema.
   212. “Labheyyāhaṃ, āvuso bākula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho acelakassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosi.
   Atha kho āyasmā bākulo aparena samayena avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha– “abhikkamathāyasmanto, abhikkamathāyasmanto. Ajja me parinibbānaṃ bhavissatī”ti. “Yaṃpāyasmā bākulo avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha– ‘abhikkamathāyasmanto, abhikkamathāyasmanto; ajja me parinibbānaṃ bhavissatī’ti, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”.
   Āyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. “Yaṃpāyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhāremā”ti.
   Bākulasuttaṃ niṭṭhitaṃ catutthaṃ.
漢巴經文比對(莊春江作):
  「一片訶梨勒(MA.34)」,南傳作「連柯子破片」(haritakikhaṇḍampi),智髻比丘長老英譯為「如一片五倍子大小」(as much as a piece of gallnut)。按:「柯子;訶子」(haritaki, harītakī,音譯「呵利勒;訶梨勒」)為藥用果實,澀腸止瀉、斂肺清熱。「五倍子」(gallnut)為漆樹科植物受蚜蟲寄生後的蟲癭,中藥材之一,斂肺降火,澀腸止瀉。
  「結跏趺坐而般涅槃(MA.34)」,南傳作「在比丘僧團中坐著般涅槃」(majjhe bhikkhusaṅghassa nisinnakova parinibbāyi),智髻比丘長老英譯為「坐在比丘僧團中達到最後的涅槃」(seated in the midst of the Saṅgha of bhikkhus… attained final Nibbāna)。按:《破斥猶豫》說,他保持對其他比丘無負擔,他進入火界後(tejodhātuṃ samāpajjitvā)般涅槃,身體起光,皮膚血肉如酥燃燒盡滅,遺骨等同茉莉花蕾殘留,並說,此經結集於第二結集(dutiyasaṅgahe saṅgītanti)。
  「在功德衣日」(kathine, kaṭhine,另譯為「在迦絺那衣日」),智髻比丘長老英譯為「在迦絺那衣的時間」(at the kaṭhina time),菩提比丘長老解說,迦絺那衣的時間是指接在三個月雨季安居後比丘接受布作新衣的時期。