經號:   
   (中部100經 更新)
中部100經/傷歌邏經(婆羅門品[10])(莊春江譯)
  被我這麼聽聞
  有一次世尊與大比丘僧團一起在憍薩羅進行遊行。
  當時,名叫大那若尼婆羅門女居住在鄭者里葛玻,對佛、法、僧團是極淨信者
  那時,大那若尼婆羅門女跌倒後吟出優陀那三次:
  「對那位世尊、阿羅漢遍正覺者禮敬,對那位世尊、阿羅漢、遍正覺者禮敬,對那位世尊、阿羅漢、遍正覺者禮敬。」
  當時,名叫傷歌邏的學生婆羅門住在鄭者里葛玻,是三吠陀的包含字彙儀軌的、包含音韻論語源論的、古傳歷史為第五的通曉者,聖句的通曉者,文法家,在諸世間論、大丈夫相上無欠缺者。當大那若尼婆羅門女說這樣的言語時,傷歌邏學生婆羅門聽到了,聽到後,對大那若尼婆羅門女說這個:
  「這位大那若尼婆羅門女正是卑賤者,且這位大那若尼婆羅門女正是敗亡者,當存在(三明)婆羅門時,卻會稱讚那位禿頭假沙門。」
  「親愛的賢面!但你不知道那位世尊的戒、慧,親愛的賢面!如果你知道那位世尊的戒、慧,親愛的賢面!你不會想那位世尊應該被辱罵、應該被誹謗。」
  「尊尼!那樣的話,當沙門喬達摩已抵達鄭者里葛玻,那時,請告訴我。」
  「是的,親愛的賢面!」大那若尼婆羅門女回答傷歌邏學生婆羅門。
  那時,世尊在憍薩羅次第進行遊行地抵達鄭者里葛玻,在那裡,世尊住在鄭者里葛玻杜鐵亞婆羅門的芒果園。
  大那若尼婆羅門女聽聞:「世尊已抵達鄭者里葛玻,住在鄭者里葛玻杜鐵亞婆羅門的芒果園。」那時,大那若尼婆羅門女去見傷歌邏學生婆羅門,抵達後,對傷歌邏學生婆羅門說這個:
  「親愛的賢面!這位那位世尊已抵達鄭者里葛玻,住在鄭者里葛玻杜鐵亞婆羅門的芒果園,現在是那個親愛的賢面考量的時間。」(473)
  「是的,尊尼!」傷歌邏學生婆羅門回答大那若尼婆羅門女後,去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的傷歌邏學生婆羅門對世尊說這個:
  「喬達摩尊師!有一些沙門婆羅門公開說(自稱)當生已到達最終完美的證智、梵行基礎的,喬達摩尊師!在那裡,凡那些沙門婆羅門公開說當生已到達最終完美的證智、梵行基礎的者,喬達摩尊師是他們中的哪一種?」
  「婆羅墮若!我說,公開說當生已到達最終完美的證智、梵行基礎的中,也有差別,婆羅墮若!有一些沙門婆羅門是口傳者,他們以口傳公開說當生已到達最終完美的證智、梵行基礎的,猶如三明婆羅門。婆羅墮若!又,有一些沙門婆羅門完全只以信的程度(量)公開說當生已到達最終完美的證智、梵行基礎的,猶如推論者、考察者。婆羅墮若!有一些沙門婆羅門在以前未聽聞過的法上就自己證知法後,公開說當生已到達最終完美的證智、梵行基礎的。婆羅墮若!在那裡,凡那些沙門婆羅門在以前未聽聞過的法上就自己證知法後,公開說當生已到達最終完美的證智、梵行基礎的者,我是在他們中。婆羅墮若!那樣,以這個法門,這也能被知道,如:凡那些沙門婆羅門在以前未聽聞過的法上就自己證知法後,公開說當生已到達最終完美的證智、梵行基礎的者,我是在他們中。(474)
  婆羅墮若!這裡,當就在我正覺以前,還是未現正覺菩薩時想這個:『居家生活是障礙,是塵垢之路;出家是露地。以居住的家,這是不容易行一向圓滿、一向清淨的磨亮海螺的梵行,讓我剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。』[MN.36, 371段]婆羅墮若!那個我過些時候當正值年輕,黑髮的青年,具備青春的幸福,在人生初期時,即使父母是不願意的、淚滿面的、哭泣的,仍剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。成為這樣出家者的他什麼是善的尋求者,遍求無上殊勝寂靜境界的我去見阿拉勒-葛拉麼。抵達後,對阿拉勒-葛拉麼說這個:『葛拉麼道友!我想要在這法、律中行梵行。婆羅墮若!在這麼說時,阿拉勒-葛拉麼對我說這個:『尊者請住,這個法是像這樣有智的男子不久就以證智自作證自己老師的[教義]後,進入後住於之處。』婆羅墮若!那個我僅不久就迅速地學得那個法,婆羅墮若!那個我就只那些以唇誦(動嘴唇)程度、以複誦(一再說)程度說智語與上座語,且我連同其他人自稱:『我知道,我看見。』婆羅墮若!那個我想這個:『阿拉勒-葛拉麼非只以信的程度告知:「以證智自作證後,我進入後住於這個法。」阿拉勒-葛拉麼確實住於知道著、看見著這個法。』[MN.26, 277段]
  婆羅墮若!那時,我去見阿拉勒-葛拉麼。抵達後,對阿拉勒-葛拉麼說這個:『葛拉麼道友!到什麼程度你告知:「以證智自作證後,我進入後住於這個法。」呢?』婆羅墮若!在這麼說時,阿拉勒-葛拉麼告知無所有處。婆羅墮若!那個我想這個:『非只阿拉勒-葛拉麼有信,我也有信;非只阿拉勒-葛拉麼有活力……(中略)念……定……慧,我也有慧,讓我:凡法阿拉勒-葛拉麼告知「以證智自作證後,我進入後住於」的,為了那個法的作證努力。』婆羅墮若!那個我僅不久就迅速地以證智自作證後,進入後住於那個法。
  婆羅墮若!那時,我去見阿拉勒-葛拉麼。抵達後,對阿拉勒-葛拉麼說這個:『葛拉麼道友!這個情形,你告知以證智自作證後,進入後住於那個法嗎?』『道友!這個情形,我告知以證智自作證後,進入後住於那個法。』『道友!這個情形,我也以證智自作證後進入而住於此法。』『道友!是我們的利得,道友!是我們的善得的:凡我們看見像這樣同梵行的尊者。像這樣,凡法我告知以證智自作證後進入的,那個法你以證智自作證後,進入後住於;凡法你以證智自作證後,進入後住於的,那個法我告知以證智自作證後進入。像這樣,凡我知道法,那個法你知道;凡你知道法,那個法我知道。像這樣,無論我是什麼樣的,你[就]是像那樣的;無論你是什麼樣的,我[就]是就像那樣的。道友!來!現在,正是兩個的,令我們照顧這個群眾。』婆羅墮若!像這樣,是我的老師的阿拉勒-葛拉麼置是徒弟的我與自己平等的,且以偉大的供養尊敬我。婆羅墮若!那個我想這個:『這個法不對、不對離貪、不對、不對寂靜、不對證智、不對正覺、不對涅槃轉起,最多只有無所有處的往生。』婆羅墮若!那個我對那個法產生(作)不滿足的後,從那個法厭後離開。(475)
  婆羅墮若!那個我是什麼是善的尋求者,當遍求無上殊勝的寂靜境界時,去見巫大葛-辣麼之子。抵達後,對巫大葛-辣麼之子說這個:『道友!我想要在這法、律中行梵行。』婆羅墮若!在這麼說時,巫大葛-辣麼之子對我說這個:『尊者!請住,這個法是像這樣有智的男子不久就以證智自作證自己老師的後,進入後住於之處。』婆羅墮若!那個我僅不久就迅速地學得那個法,婆羅墮若!那個我就只那些以唇誦程度、以複誦程度說智語與上座語,且我連同其他人自稱:『我知道,我看見。』婆羅墮若!那個我想這個:『辣麼非只以信的程度告知:「以證智自作證後,我進入後住於這個法。」辣麼確實住於知道著、看見著這個法。』
  婆羅墮若!那時,我去見巫大葛-辣麼之子。抵達後,對巫大葛-辣麼之子說這個:『道友!到什麼程度辣麼告知:「以證智自作證後,我進入後住於這個法。」呢?』婆羅墮若!在這麼說時,巫大葛-辣麼之子告知非想非非想處。婆羅墮若!那個我想這個:『非只辣麼有信,我也有信;非只辣麼有活力……(中略)念……定……慧,我也有慧,讓我:凡法辣麼告知「以證智自作證後,我進入後住於」的,為了那個法的作證努力。』婆羅墮若!那個我僅不久就迅速地以證智自作證後,進入後住於那個法。
  婆羅墮若!那時,我去見巫大葛-辣麼之子。抵達後,對巫大葛-辣麼之子說這個:『道友!這個情形,辣麼告知以證智自作證後,進入後住於那個法嗎?』『道友!這個情形,辣麼告知以證智自作證後,進入後住於那個法。』『道友!這個情形,我也以證智自作證後進入而住於此法。』『道友!是我們的利得,道友!是我們的善得的:凡我們看見像這樣同梵行的尊者。像這樣,凡辣麼告知以證智自作證後進入的,那個法你以證智自作證後,進入後住於;凡法你以證智自作證後,進入後住於的,那個法辣麼告知以證智自作證後進入。像這樣,凡法辣麼證知的,那個法你知道;凡法你知道的,那個法辣麼證知。像這樣,無論我是什麼樣的,你[就]是像那樣的;無論你是什麼樣的,我[就]是就像那樣的。道友!來!現在,請你照顧這個群眾。』婆羅墮若!像這樣,是我的同梵行者的巫大葛-辣麼之子置我在老師的位置,且以偉大的供養尊敬我。婆羅墮若!那個我想這個:『這個法不對厭、不對離貪、不對滅、不對寂靜、不對證智、不對正覺、不對涅槃轉起,最多只有非想非非想處的往生。』婆羅墮若!那個我對那個法產生不滿足的後,從那個法厭後離開。(476)
  婆羅墮若!那個我是什麼是善的尋求者,當遍求無上殊勝的寂靜境界時,在摩揭陀國次第進行遊行地抵達優樓頻螺的謝那鎮,在那裡,看見能被喜樂的土地:清淨的叢林,與透明流動的、能被喜樂的、美麗堤岸的河,以及附近有托鉢的村落。婆羅墮若!那個我想這個:『先生!確實是能被喜樂的土地:清淨的叢林,與透明流動的、能被喜樂的、美麗堤岸的河,以及附近有托鉢的村落,對欲求勤奮的善男子,這確實是對勤奮適合的。』婆羅墮若!那個我就在那裡坐下:『這對勤奮是適合的。』婆羅墮若!然後,有三個在以前前所未聞的,不可思議的譬喻在我心中出現:婆羅墮若!猶如有濕的、帶汁的、放置在水中的柴,那時,男子拿起取火的上鑽木後到來:『我將使火生起,我將顯現火。』婆羅墮若!你怎麼想它:是否那位男子對那個濕的、帶汁的、放置在水中的柴,拿起取火的上鑽木後,當鑽磨時,使火生起,顯現火呢?」
  「喬達摩尊師!這確實不是,那是什麼原因?喬達摩尊師!因為那個是濕的、帶汁的柴,而且它是放置在水中的。還有,那位男子最終只會是疲勞的、苦惱的有分者。」
  「同樣的,婆羅墮若!凡任何沙門或婆羅門住於以身連同心未從諸欲遠離,且凡他們的在諸欲上欲的意欲、欲愛、欲迷、欲渴、欲的熱惱,而那個自身內的沒被完全捨斷、沒被完全止息,即使那些沙門婆羅門尊者感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍不能夠有智、見、無上正覺。即使那些沙門婆羅門尊者沒感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍不能夠有智、見、無上正覺,婆羅墮若!這是第一個在以前前所未聞的,不可思議的譬喻在我心中出現。(477)
   婆羅墮若!其次,又第二個在以前前所未聞的,不可思議的譬喻在我心中出現:婆羅墮若!猶如有濕的、帶汁的、放置在遠離水陸地處的柴,那時,男子拿起取火的上鑽木後到來:『我將使火生起,我將顯現火。』婆羅墮若!你怎麼想它:是否那位男子對那個濕的、帶汁的、放置在遠離水陸地處的柴,拿起取火的上鑽木後,當鑽磨時,使火生起,顯現火呢?」
  「喬達摩尊師!這確實不是,那是什麼原因?喬達摩尊師!因為那是濕的、帶汁的柴,即使是放置在遠離水陸地處的。還有,那位男子最終只會是疲勞的、苦惱的有分者。」
  「同樣的,婆羅墮若!凡任何沙門或婆羅門住於以身連同心已從諸欲遠離,但,凡他們的在諸欲上欲的意欲、欲愛、欲迷、欲渴、欲的熱惱,而那個自身內的沒被完全捨斷、沒被完全止息,即使那些沙門婆羅門尊者感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍不能夠有智、見、無上正覺。即使那些沙門婆羅門尊者沒感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍不能夠有智、見、無上正覺,婆羅墮若!這是第二個在以前前所未聞的,不可思議的譬喻在我心中出現。(478)
   婆羅墮若!其次,又第三個在以前前所未聞的,不可思議的譬喻在我心中出現:婆羅墮若!猶如有乾枯的、無生氣的、放置在遠離水陸地處的柴,那時,男子拿起取火的上鑽木後到來:『我將使火生起,我將顯現火。』婆羅墮若!你怎麼想它:是否那位男子對那個乾枯的、無生氣的、放置在遠離水陸地處的柴,拿起取火的上鑽木後,當鑽磨時,使火生起,顯現火呢?」
  「是的,喬達摩尊師!那是什麼原因?喬達摩尊師!因為那是乾枯的、無生氣的柴,而且它是放置在遠離水陸地處的。」
  「同樣的,婆羅墮若!凡任何沙門或婆羅門住於以身連同心已從諸欲遠離,且凡他們的在諸欲上欲的意欲、欲愛、欲迷、欲渴、欲的熱惱,而那個自身內的被完全捨斷、被完全止息,即使那些沙門婆羅門尊者感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍能夠有智、見、無上正覺。即使那些沙門婆羅門尊者沒感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,他們仍能夠有智、見、無上正覺,婆羅墮若!這是第三個在以前前所未聞的,不可思議的譬喻在我心中出現。婆羅墮若!這是三個在以前前所未聞的,不可思議的譬喻在我心中出現。(479)
  婆羅墮若!那個我想這個:『讓我以[上]牙齒放置在[下]牙齒後,以舌接觸上顎後,以心抑止、壓迫、破壞心。』婆羅墮若!那個我以牙齒放置在牙齒後,以舌接觸上顎後,以心抑止、壓迫、破壞心。婆羅墮若!當那個我以牙齒放置在牙齒後,以舌接觸上顎後,以心抑止、壓迫、破壞心時,汗被從腋窩流出。婆羅墮若!猶如有力氣的男子對較弱男子在頭捉住後或在肩膀捉住後,抑止、壓迫、破壞。同樣的,婆羅墮若!當我以牙齒放置在牙齒後,以舌接觸上顎後,以心抑止、壓迫、破壞心時,汗被從腋窩流出。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。(480)
  婆羅墮若!那個我想這個:『讓我就修無呼吸禪。』婆羅墮若!那個我從口與從鼻抑止呼吸。婆羅墮若!當那個我從口與從鼻在已抑止呼吸時,從耳孔出去的風有激烈的聲音。婆羅墮若!猶如當鐵匠嘎啦嘎啦吹火時有激烈的聲音。同樣的,婆羅墮若!當我從口與從鼻在已抑止呼吸時,從耳孔出去的風有激烈的聲音。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。
  婆羅墮若!那個我想這個:『讓我就修無呼吸禪。』婆羅墮若!那個我從口、從鼻、從耳抑止呼吸。婆羅墮若!當那個我從口、從鼻、從耳在已抑止呼吸時,激烈的風在頭上切割。婆羅墮若!猶如有力氣的男子以銳利的刀刃在頭上切割。同樣的,婆羅墮若!當那個我從口、從鼻、從耳在已抑止呼吸時,激烈的風在頭上切割。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。
  婆羅墮若!那個我想這個:『讓我就修無呼吸禪。』婆羅墮若!那個我從口、從鼻、從耳抑止呼吸。婆羅墮若!當那個我從口、從鼻、從耳在已抑止呼吸時,在頭上有激烈的頭痛。婆羅墮若!猶如有力氣的男子以堅固的皮繩在頭上給與纏頭巾。同樣的,婆羅墮若!當我從口、從鼻、從耳在已抑止呼吸時,在頭上有激烈的頭痛。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。
  婆羅墮若!那個我想這個:『讓我就修無呼吸禪。』婆羅墮若!那個我從口、從鼻、從耳抑止呼吸。婆羅墮若!當那個我從口、從鼻、從耳在已抑止呼吸時,激烈的風切開腹部。婆羅墮若!猶如熟練的屠牛夫或屠牛夫的徒弟,以銳利的牛刀切開腹部。同樣的,婆羅墮若!當我從口、從鼻、從耳在已抑止呼吸時,激烈的風切開腹部。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。
  婆羅墮若!那個我想這個:『讓我就修無呼吸禪。』婆羅墮若!那個我從口、從鼻、從耳抑止呼吸。婆羅墮若!當那個我從口、從鼻、從耳在已抑止呼吸時,在身體裡有激烈的熱病。婆羅墮若!猶如兩位有力氣的男子對較弱男子在不同的手臂上捉住後,在炭火坑上燒、遍燒。同樣的,婆羅墮若!當我從口、從鼻、從耳在已抑止呼吸時,在身體裡有激烈的熱病。又,我的活力已被發動將成為不退縮的,念已現起成為不忘失的,而且,當成為被勤奮征服者時,我的身體就以那個勤奮之苦成為暴躁的、不安息的。
  婆羅墮若!甚至天神們看見我後這麼說:『沙門喬達摩已命終。』一些天神這麼說:『沙門喬達摩非已命終,但命終。』一些天神這麼說:『沙門喬達摩非已命終,也非命終,沙門喬達摩是阿羅漢,像這樣那個阿羅漢的住處正是這樣。』
  婆羅墮若!那個我想這個:『讓我走向所有食物的斷絕。』婆羅墮若!那時,天神們來見我後,說這個:『親愛的先生!你不要走向所有食物的斷絕,親愛的先生!如果你將走向所有食物的斷絕,我們將從你的毛孔為你灌入天的營養素,你將以那個維生。』婆羅墮若!那個我想這個:『如果我自稱為全面斷食者,同時這些天神又從我的毛孔灌入天的營養素,我以那個維生,那是我的虛妄。』婆羅墮若!那個我拒絕那些天神,我說:『夠了!』
  婆羅墮若!那個我想這個:『讓我每次一點點地、每次少量地吃食物,不論綠豆汁,或不論扁豆汁,或不論大豆汁,或不論碗豆汁。』婆羅墮若!那個我每次一點點地、每次少量地吃食物,不論綠豆汁,或不論扁豆汁,或不論大豆汁,或不論碗豆汁。婆羅墮若!當那個我每次一點點地、每次少量地吃食物,不論綠豆汁,或不論扁豆汁,或不論大豆汁,或不論碗豆汁時,身體到達極度消瘦。猶如阿溪底葛(哈密瓜?)的節或黑葛藤的節,同樣的,我的肢節以僅那樣少的食物狀態確實是;猶如駱駝的腳,同樣的,我的臀部以僅那樣少的食物狀態確實是;猶如紡錘的連鎖,同樣的,我的隆起凹下脊椎以僅那樣少的食物狀態確實是;猶如老會堂的成為腐壞的,同樣的,我的肋骨以僅那樣少的食物狀態確實成為腐壞的;猶如來到深的、很深的水光在深井中被看見,同樣的,我的瞳孔以僅那樣少的食物狀態確實來到深的、很深的在眼窩中被看見;猶如新鮮切下的苦瓜被風熱收縮枯萎,同樣的,我的頭皮被僅那樣少的食物狀態確實收縮枯萎。
  婆羅墮若!那個我:『我將觸摸腹部皮膚。』我就緊捉住脊椎骨;『我將觸摸脊椎骨。』我就緊捉住腹部皮膚,婆羅墮若!以僅那樣少的食物狀態我的腹部皮膚被黏到脊椎骨;婆羅墮若!那個我:『我要大便或小便。』以僅那樣少的食物狀態就在那裡臉向下倒下;婆羅墮若!那個我就為了那個身體的蘇息以手順序摩擦肢體,婆羅墮若!當那個我以手順序摩擦肢體時,以僅那樣少的食物狀態根腐爛的毛從身體落下[MN.12, 158段]。婆羅墮若!以至於人們看見我後這麼說:『沙門喬達摩是黑的。』一些人這麼說:『沙門喬達摩不是黑的,沙門喬達摩是黑褐色的。』一些人這麼說:『沙門喬達摩不是黑的,也不是黑褐色的,沙門喬達摩有金色的皮膚。』婆羅墮若!確實到那樣程度,以那樣少的食物狀態,我遍純淨的、皎潔的膚色已被破壞。(481)
  婆羅墮若!那個我想這個:『凡任何過去世的沙門或婆羅門感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,這就是最高的,沒有比這個更高的;凡任何未來世的沙門或婆羅門將感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,這就是最高的,沒有比這個更高的,凡任何現在的沙門或婆羅門感受劇烈的、苦的、激烈的、猛烈的、強烈的感受,這就是最高的,沒有比這個更高的,但,以這辛辣的難行我沒到達足以為聖者智見特質過人法,會有其它覺的道路嗎?』
  婆羅墮若!那個我想這個:『然而,我記得(證知)坐在父親釋迦族的工作田埂處閻浮樹蔭下,就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,這會是覺的道路嗎?』婆羅墮若!那個我有念隨行識:『這就是覺的道路。』婆羅墮若!那個我想這個:『我為何害怕那個樂:凡從諸欲之外、從諸不善法之外的樂呢?』婆羅墮若!那個我想這個:『我不害怕那個樂:凡從諸欲之外、從諸不善法之外的樂。』(482)
  婆羅墮若!那個我想這個:『以這樣到達極度消瘦的身體不容易到達那個樂,讓我吃飯粥固體的食物。』婆羅墮若!那個我吃飯粥固體的食物。婆羅墮若!當時,有侍奉我的五比丘:『凡沙門喬達摩將證得(到達)法者,那個,他將告知我們。』婆羅墮若!當我吃飯粥固體的食物,那時,那些五比丘嫌厭後,離開我:『沙門喬達摩成為奢侈的、迷失勤奮的、來到奢侈的。』
  婆羅墮若!那個我吃飯粥固體的食物後,取力氣後,就從離諸欲後,從離諸不善法後,我進入後住於有尋、有伺,離而生喜、樂的初禪;從尋與伺的平息,自身內的明淨心的專一性,我進入後住於無尋、無伺,定而生喜、樂的第二禪;從喜的褪去、住於平靜、有念正知、以身體感受樂,我進入後住於這聖弟子宣說:『他是平靜、具念、住於樂者』的第三禪;從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,我進入後住於不苦不樂,平靜、念遍純淨的第四禪。
  那個我在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向前世住處回憶智。我回憶(隨念)許多前世住處,即:一生……(中略)像這樣,我回憶許多有行相的、有境遇的前世住處,婆羅墮若!這是在初夜時被我到達的第一明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。(483)
  那個我在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向眾生死亡往生智,我以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生:……(中略)婆羅墮若!這是在中夜時被我到達的第二明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。
  那個我在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向諸漏的滅盡智。那個我如實證知:『這是苦。』如實證知:『這是苦。』如實證知:『這是苦。』如實證知:『這是導向苦滅道跡。』如實證知:『這些是漏。』如實證知:『這是漏集。』如實證知:『這是漏滅。』如實證知:『這是導向漏滅道跡。』當那個我這樣知、這樣見時,心從欲漏被解脫,心也從有漏被解脫,心也從無明漏被解脫。在解脫時,有『[這是]解脫』之智,我證知:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』婆羅墮若!這是在後夜時被我到達的第三明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。」[MN.36, MN.85](484)
  在這麼說時,傷歌邏學生婆羅門對世尊說這個:
  「喬達摩尊師的勤奮確實是不停住的,喬達摩尊師的勤奮確實是善人,如那位阿羅漢、遍正覺者的。喬達摩尊師!有天神嗎?」
  「婆羅墮若!這個情況被我知道,即:上天。」
  「喬達摩尊師!為何當被問:『有天神嗎?』時,你告知:『這個情況被我知道,即:上天。』喬達摩尊師!在存在這樣時,是空虛的、虛妄的,不是嗎?」
  「婆羅墮若!當被問:『有天神嗎?』時,凡如果告知:『有天神』,凡如果告知:『這個情況被我知道。』那時,在這裡,能被有智的男子一向地走到結論,即:有天神。」
  「但,為何喬達摩尊師不就以最初的[答案]回答我呢?」
  「婆羅墮若!這在世間中高度地被同意,即:有天神。」(485)
  在這麼說時,傷歌邏的學生婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!喬達摩尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被喬達摩尊師以種種法門說明。這個我歸依喬達摩尊師、法、比丘僧團,請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」(486)
  傷歌邏經第十終了。
  婆羅門品第五終了,其攝頌
  梵壽、謝勒、阿攝拉亞那,與苟德木柯婆羅門,
  鄭計、耶蘇、達那若尼,襪謝德、蘇玻、歌邏。
  這是品的攝頌:
  屋主品、比丘,名為遊行者,
  王品、「婆羅門」,五個在中阿含中。
  中五十則已完成。
MN.100/(10) Saṅgāravasuttaṃ
   473. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Tena kho pana samayena dhanañjānī nāma brāhmaṇī cañcalikappe paṭivasati abhippasannā buddhe ca dhamme ca saṅghe ca. Atha kho dhanañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi– “Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassa. Namo tassa bhagavato arahato sammāsambuddhassā”ti.
   Tena kho pana samayena saṅgāravo nāma māṇavo cañcalikappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Assosi kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya. Sutvā dhanañjāniṃ brāhmaṇiṃ etadavoca– “avabhūtāva ayaṃ dhanañjānī brāhmaṇī, parabhūtāva ayaṃ dhanañjānī brāhmaṇī, vijjamānānaṃ (tevijjānaṃ) brāhmaṇānaṃ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsissatī”ti. “Na hi pana tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jānāsi. Sace tvaṃ, tāta bhadramukha, tassa bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ, tāta bhadramukha, taṃ bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsī”ti. “Tena hi, bhoti, yadā samaṇo gotamo cañcalikappaṃ anuppatto hoti atha me āroceyyāsī”ti. “Evaṃ, bhadramukhā”ti kho dhanañjānī brāhmaṇī saṅgāravassa māṇavassa paccassosi.
   Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena cañcalikappaṃ tadavasari. Tatra sudaṃ bhagavā cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Assosi kho dhanañjānī brāhmaṇī– “bhagavā kira cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane”ti. Atha kho dhanañjānī brāhmaṇī yena saṅgāravo māṇavo tenupasaṅkami upasaṅkamitvā saṅgāravaṃ māṇavaṃ etadavoca– “ayaṃ, tāta bhadramukha, so bhagavā cañcalikappaṃ anuppatto, cañcalikappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane. Yassadāni, tāta bhadramukha, kālaṃ maññasī”ti.
   474. “Evaṃ, bho”ti kho saṅgāravo māṇavo dhanañjāniyā brāhmaṇiyā paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo māṇavo bhagavantaṃ etadavoca– “santi kho, bho gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti. Tatra, bho gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ gotamo katamo”ti? “Diṭṭhadhammābhiññāvosānapāramippattānaṃ, ādibrahmacariyaṃ paṭijānantānampi kho ahaṃ, bhāradvāja, vemattaṃ vadāmi. Santi, bhāradvāja, eke samaṇabrāhmaṇā anussavikā. Te anussavena diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti; seyyathāpi brāhmaṇā tevijjā. Santi pana, bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti; seyyathāpi takkī vīmaṃsī. Santi, bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti. Tatra, bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti, tesāhamasmi. Tadamināpetaṃ, bhāradvāja, pariyāyena veditabbaṃ, yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā, ādibrahmacariyaṃ paṭijānanti, tesāhamasmi.
   475. “Idha me, bhāradvāja, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi– ‘sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti. So kho ahaṃ, bhāradvāja, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ– ‘icchāmahaṃ, āvuso kālāma, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ti. Evaṃ vutte, bhāradvāja, āḷāro kālāmo maṃ etadavoca– ‘viharatāyasmā. Tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhāradvāja, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhāradvāja, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ‘ñāṇavādañca vadāmi, theravādañca jānāmi, passāmī’ti ca paṭijānāmi, ahañceva aññe ca. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti; addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī’ti.
   “Atha khvāhaṃ, bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ– ‘kittāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, bhāradvāja, āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘na kho āḷārasseva kālāmassa atthi saddhā, mayhaṃpatthi saddhā; na kho āḷārasseva kālāmassa atthi vīriyaṃ …pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyan’ti. So kho ahaṃ, bhāradvāja, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. Atha khvāhaṃ, bhāradvāja, yena āḷāro kālāmo tenupasaṅkamiṃ; upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ– ‘ettāvatā no, āvuso kālāma, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho ahaṃ, āvuso, imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi; yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi Iti yādiso ahaṃ tādiso tuvaṃ, yādiso tuvaṃ tādiso ahaṃ. Ehi dāni, āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti. Iti kho, bhāradvāja, āḷāro kālāmo ācariyo me samāno attano antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā’ti. So kho ahaṃ, bhāradvāja, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
   476. “So kho ahaṃ, bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ– ‘icchāmahaṃ, āvuso, imasmiṃ dhammavinaye brahmacariyaṃ caritun’ti. Evaṃ vutte, bhāradvāja, udako rāmaputto maṃ etadavoca– ‘viharatāyasmā. Tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ, bhāradvāja, nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ, bhāradvāja, tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ‘ñāṇavādañca vadāmi, theravādañca jānāmi, passāmī’ti ca paṭijānāmi, ahañceva aññe ca Tassa mayhaṃ, bhāradvāja, etadahosi – ‘na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi; addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī’ti. Atha khvāhaṃ, bhāradvāja, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ– ‘kittāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesī’ti? Evaṃ vutte, bhāradvāja, udako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘na kho rāmasseva ahosi saddhā, mayhaṃpatthi saddhā; na kho rāmasseva ahosi vīriyaṃ …pe… sati… samādhi… paññā, mayhaṃpatthi paññā. Yaṃnūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyan’ti. So kho ahaṃ, bhāradvāja, nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.
   “Atha khvāhaṃ, bhāradvāja, yena udako rāmaputto tenupasaṅkamiṃ; upasaṅkamitvā udakaṃ rāmaputtaṃ etadavocaṃ– ‘ettāvatā no, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti? ‘Ettāvatā kho, āvuso, rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti. ‘Ahampi kho, āvuso, ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti. ‘Lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi; yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi, yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi. Iti yādiso rāmo ahosi tādiso tuvaṃ, yādiso tuvaṃ tādiso rāmo ahosi. Ehi dāni, āvuso, tuvaṃ imaṃ gaṇaṃ pariharā’ti. Iti kho, bhāradvāja, udako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā’ti. So kho ahaṃ, bhāradvāja, taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.
   477. “So kho ahaṃ, bhāradvāja, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruveḷā senānigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ. Tassa mayhaṃ, bhāradvāja, etadahosi – ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti So kho ahaṃ, bhāradvāja, tattheva nisīdiṃ– ‘alamidaṃ padhānāyā’ti. Apissu maṃ, bhāradvāja, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
   “Seyyathāpi, bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya– ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “No hidaṃ, bho gotama. Taṃ kissa hetu? Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, tañca pana udake nikkhittaṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti. “Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No capi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, bhāradvāja, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
   478. “Aparāpi kho maṃ, bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, bhāradvāja, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya– ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya tejo pātukareyyā”ti? “No hidaṃ, bho gotama. Taṃ kissa hetu? Aduñhi, bho gotama, allaṃ kaṭṭhaṃ sasnehaṃ, kiñcāpi ārakā udakā thale nikkhittaṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti. “Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, bhāradvāja, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.
   479. “Aparāpi kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi, bhāradvāja, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. Atha puriso āgaccheyya uttarāraṇiṃ ādāya– ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi, bhāradvāja, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “Evaṃ bho gotama. Taṃ kissa hetu? Aduñhi, bho gotama, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhittan”ti. “Evameva kho, bhāradvāja, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho, opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ, bhāradvāja, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. Imā kho maṃ, bhāradvāja, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.
   480. “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan’ti. So kho ahaṃ, bhāradvāja, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, bhāradvāja, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, bhāradvāja, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me, bhāradvāja, dantebhidantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
   481. “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me, bhāradvāja, mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Seyyathāpi, bhāradvāja, balavā puriso, tiṇhena sikharena muddhani abhimattheyya, evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Seyyathāpi, bhāradvāja, balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭhaṃ dadeyya, evameva kho, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi bhāradvāja, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā; sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyan’ti. So kho ahaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi, bhāradvāja, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ, evameva kho me, bhāradvāja, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me, bhāradvāja, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho, teneva dukkhappadhānena padhānābhitunnassa sato. Apissu maṃ, bhāradvāja, devatā disvā evamāhaṃsu– ‘kālaṅkato samaṇo gotamo’ti. Ekaccā devatā evamāhaṃsu– ‘na kālaṅkato samaṇo gotamo, api ca kālaṅkarotī’ti. Ekaccā devatā evamāhaṃsu – ‘na kālaṅkato samaṇo gotamo, nāpi kālaṅkaroti; arahaṃ samaṇo gotamo, vihārotveva so arahato evarūpo hotī’ti.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyan’ti. Atha kho maṃ, bhāradvāja, devatā upasaṅkamitvā etadavocuṃ– ‘mā kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajji. Sace kho tvaṃ, mārisa, sabbaso āhārupacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma. Tāya tvaṃ yāpessasī’ti. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘ahañceva kho pana sabbaso ajajjitaṃ paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ. Taṃ mamassa musā’ti. So kho ahaṃ, bhāradvāja, tā devatā paccācikkhāmi, ‘halan’ti vadāmi.
   “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsan’ti. So kho ahaṃ, bhāradvāja, thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ, yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, bhāradvāja, thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya; seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya; seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya; seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya; seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya; seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. So kho ahaṃ, bhāradvāja, ‘udaracchaviṃ parimasissāmī’ti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi, ‘piṭṭhikaṇṭakaṃ parimasissāmī’ti udaracchaviṃyeva pariggaṇhāmi; yāvassu me, bhāradvāja, udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ, bhāradvāja ‘vaccaṃ vā muttaṃ vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ, bhāradvāja, imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ, bhāradvāja, pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ, bhāradvāja, manussā disvā evamāhaṃsu– ‘kāḷo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu– ‘na kāḷo samaṇo gotamo, sāmo samaṇo gotamo’ti. Ekacce manussā evamāhaṃsu– ‘na kāḷo samaṇo gotamo napi sāmo, maṅguracchavi samaṇo gotamo’ti; yāvassu me, bhāradvāja, tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.
   482. “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayiṃsu etāvaparamaṃ, nayito bhiyyo; yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayissanti, etāvaparamaṃ, nayito bhiyyo; yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, etāvaparamaṃ, nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā’ti Tassa mayhaṃ bhāradvāja, etadahosi– ‘abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso maggo bodhāyā’ti? Tassa mayhaṃ, bhāradvāja, satānusāri viññāṇaṃ ahosi– ‘eseva maggo bodhāyā’ti. Tassa mayhaṃ, bhāradvāja, etadahosi– ‘kiṃ nu kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti? Tassa mayhaṃ, bhāradvāja, etadahosi– ‘na kho ahaṃ tassa sukhassa bhāyāmi yaṃ taṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehī’ti.
   483. “Tassa mayhaṃ, bhāradvāja, etadahosi– ‘na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena. Yaṃnūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanakummāsan’ti. So kho ahaṃ, bhāradvāja, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ, bhāradvāja, samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti– ‘yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī’ti. Yato kho ahaṃ, bhāradvāja, oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu– ‘bāhulliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyā’ti.
   “So kho ahaṃ, bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja vihāsiṃ.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me, bhāradvāja, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
   484. “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi …pe… ayaṃ kho me, bhāradvāja, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So ‘idaṃ dukkhan’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ; ‘ime āsavā’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavasamudayo’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodho’ti yathābhūtaṃ abbhaññāsiṃ, ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho me, bhāradvāja, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno; yathā taṃ appamattassa ātāpino pahitattassa viharato”ti.
   485. Evaṃ vutte, saṅgāravo māṇavo bhagavantaṃ etadavoca– “aṭṭhitavataṃ bhoto gotamassa padhānaṃ ahosi, sappurisavataṃ bhoto gotamassa padhānaṃ ahosi; yathā taṃ arahato sammāsambuddhassa. Kiṃ nu kho, bho gotama, atthi devā”ti ? “Ṭhānaso metaṃ, bhāradvāja, viditaṃ yadidaṃ– adhidevā”ti. “Kiṃ nu kho, bho gotama, ‘atthi devā’ti puṭṭho samāno ‘ṭhānaso metaṃ, bhāradvāja viditaṃ yadidaṃ adhidevā’ti vadesi. Nanu, bho gotama, evaṃ sante tucchā musā hotī”ti? “‘Atthi devā’ti, bhāradvāja, puṭṭho samāno ‘atthi devā’ti yo vadeyya, ‘ṭhānaso me viditā’ti yo vadeyya; atha khvettha viññunā purisena ekaṃsena niṭṭhaṃ gantabbaṃ yadidaṃ– ‘atthi devā’”ti. “Kissa pana me bhavaṃ gotamo ādikeneva na byākāsī”ti? “Uccena sammataṃ kho etaṃ, bhāradvāja, lokasmiṃ yadidaṃ– ‘atthi devā’”ti.
   486. Evaṃ vutte, saṅgāravo māṇavo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti– evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
   Saṅgāravasuttaṃ niṭṭhitaṃ dasamaṃ.
   Brāhmaṇavaggo niṭṭhito pañcamo.
   Tassuddānaṃ–
   Brahmāyu selassalāyano, ghoṭamukho ca brāhmaṇo;
   Caṅkī esu dhanañjāni, vāseṭṭho subhagāravoti.
   Idaṃ vaggānamuddānaṃ–
   Vaggo gahapati bhikkhu, paribbājakanāmako;
   Rājavaggo brāhmaṇoti, pañca majjhima-āgame.
   Majjhimapaṇṇāsakaṃ samattaṃ.
漢巴經文比對(莊春江作):