經號:   
   (中部90經 更新)
中部90經/葛那葛得勒經(王品[9])(莊春江譯)[MA.212]
  被我這麼聽聞
  有一次世尊住在巫魯領之葛那葛得勒的鹿林。
  當時,憍薩羅國波斯匿王正以某些應該被作的抵達巫魯領。那時,憍薩羅國波斯匿王召喚某位男子:
  「喂!男子!來!請你去見世尊。抵達後,請你以我的名義以頭禮拜世尊的足,請你詢問少病、少病苦、起居輕快、有力、安樂住:『大德!憍薩羅國波斯匿王以頭禮拜世尊的足,他詢問:少病、少病苦、起居輕快、有力、安樂住?』且請你這麼說:『大德!今天,憍薩羅國波斯匿王已食早餐,餐後將去見世尊。』」
  「是的,陛下!」那位男子回答憍薩羅國波斯匿王後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位男子對世尊說這個:「大德!憍薩羅國波斯匿王以頭禮拜世尊的足,他詢問:少病、少病苦、起居輕快、有力、安樂住?且這麼說:『大德!今天,憍薩羅國波斯匿王已食早餐,餐後將去見世尊(為了世尊的看見將去見)。』」
  那時,受瑪與色姑姊妹聽聞:「聽說今天憍薩羅國波斯匿王已食早餐,餐後將去見世尊。」那時,受瑪與色姑姊妹在食事的帶來時,去見憍薩羅國波斯匿王後,她們說這個:
  「大王!那樣的話,請你也以我們的名義以頭禮拜世尊的足,請你詢問少病、少病苦、起居輕快、有力、安樂住:『大德!受瑪與色姑姊妹以頭禮拜世尊的足,她們詢問:少病、少病苦、起居輕快、有力、安樂住?』」(375)
  那時,憍薩羅國波斯匿王已食早餐,餐後去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的憍薩羅國波斯匿王對世尊說這個:
  「大德!受瑪與色姑姊妹以頭禮拜世尊的足,她們詢問無病、健康、輕快、有力、安樂住?」
  「大王!那麼為何受瑪與色姑姊妹沒得到其他使者?」
  「大德!受瑪與色姑姊妹聽聞:『聽說今天憍薩羅國波斯匿王已食早餐,餐後將去見世尊。』大德!那時,受瑪與色姑姊妹在食事的帶來時,來見我後,說這個:『大王!那樣的話,請你也以我們的名義以頭禮拜世尊的足,請你詢問少病、少病苦、起居輕快、有力、安樂住:「受瑪與色姑姊妹以頭禮拜世尊的足,她們詢問:少病、少病苦、起居輕快、有力、安樂住?」』」
  「大王!願受瑪與色姑姊妹是有樂者。」(376)
  那時,憍薩羅國波斯匿王對世尊說這個:
  「大德!這被我聽聞:『沙門喬達摩這麼說:「沒有那位沙門婆羅門,凡他將自稱是一切智者、一切見者、無殘留智見者這不存在可能性。」』大德!凡他們這麼說:『沙門喬達摩說這個:「沒有那位沙門或婆羅門,凡他將自稱是一切智者、一切見者、無殘留智見者:這不存在可能性。」』者,大德!是否他們為世尊的所說之說者,而且不以不實的誹謗世尊,以及他們法隨法地解說,而任何如法的種種說不來到應該被呵責處呢?」
  「大王!凡他們這麼說:『沙門喬達摩說這個:「沒有那位沙門或婆羅門,凡他將自稱是一切智者、一切見者、無殘留智見者:這不存在可能性。」』者,他們不是我的所說之說者,而且他們以不存在的、不實的誹謗我。」(377)
  那時,憍薩羅國波斯匿王召喚威得堵玻將軍:
  「將軍!誰將這個談論事件帶來王宮?」
  「大王!是阿葛色氏-色若亞婆羅門。」
  那時,憍薩羅國波斯匿王召喚某位男子:
  「喂!男子!來!請你以我的名義召喚阿葛色氏-色若亞婆羅門:『大德!憍薩羅國波斯匿王召你。』」
  「是的,陛下!」那位男子回答憍薩羅國波斯匿王後,去見阿葛色氏-色若亞婆羅門。抵達後,對阿葛色氏-色若亞婆羅門說這個:「大德!憍薩羅國波斯匿王召你。」
  那時,憍薩羅國波斯匿王對世尊說這個:
  「大德!還會有其它任何關於被世尊說,而人們會也錯誤地認為嗎?大德!那麼,世尊記得(證知)如怎樣的話被說?」
  「大王!我記得這樣的話被說:『沒有那位沙門或婆羅門,凡他立即地將知道一切,看見一切:這不存在可能性。』」
  「大德!世尊合理的樣子地說,大德!世尊有理由的樣子地說:『沒有那位沙門或婆羅門,凡他立即地將知道一切,看見一切:這不存在可能性。』大德!有這四種階級:剎帝利、婆羅門、毘舍首陀羅,大德!這四種階級中,會有差別,會有差異?」
  「大王!有這四種階級:剎帝利、婆羅門、毘舍、首陀羅,大王!這四種階級中,有二種階級被告知為最上的:剎帝利與婆羅門,即:問訊、起立迎接、合掌行為、恭敬行為。」
  「大德!我不問世尊當生的,我問世尊來生的。大德!有這四種階級:剎帝利、婆羅門、毘舍、首陀羅,大德!這四種階級中,會有差別,會有差異?」(378)
  「大王!有這五勤奮支,哪五個呢?大王!這裡,比丘是有信者,他信如來的:『像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊。』是少病者、少病惱者,具備等熟力的消化力:不過寒的、不過熱的、中間的、承受勤奮的。是不狡猾者、不偽詐者,在大師或有智的同梵行者們中如實不誇大自己。為了不善法的捨斷、為了善法的具足,住於活力已被發動的、剛毅的、堅固努力的、在諸善法上不放下負擔的。是有慧者,具備導向生起與滅沒、聖、洞察、導向苦的完全滅盡之慧。大王!這些是五勤奮支。
  大王!有這四種階級:剎帝利、婆羅門、毘舍、首陀羅,大王!如果他們具備這五勤奮支,那麼,在這裡,對他們會有長久的利益、安樂。」
  「大德!有這四種階級:剎帝利、婆羅門、毘舍、首陀羅,大德!如果他們具備這五勤奮支,大德!那麼,在這裡,他們中會有差別,會有差異?」
  「大王!在這裡,我說他們中有勤奮差別性。大王!猶如兩頭能被調御的象,或能被調御的馬,或能被調御的牛被善調御、被善教導,兩頭能被調御的象,或能被調御的馬,或能被調御的牛未被調御、未被教導,大王!你怎麼想它:凡那兩頭能被調御的象,或能被調御的馬,或能被調御的牛被善調御、被善教導,是否牠們就已被調御,會走到被調御的行為,就已被調御,會到達被調御的階位呢?」
  「是的,大德!」
  「又,凡那兩頭能被調御的象,或能被調御的馬,或能被調御的牛未被調御、未被教導,是否牠們就未被調御,會走到被調御的行為,就未被調御,會到達被調御的階位,猶如那兩頭善調御的、善教導的能被調御的象,或能被調御的馬,或能被調御的牛呢?」
  「大德!這確實不是。」
  「同樣的,大王!凡那個能被有信者、少病者、不狡猾者、不偽詐者、活力已被發動者、有慧者到達的,無信者、多病者、狡猾者、偽詐者、活力未被發動者、劣慧者將到達那個:這不存在可能性。」(379)
  「大德!世尊合理的樣子地說,大德!世尊有理由的樣子地說。大德!有這四種階級:剎帝利、婆羅門、毘舍、首陀羅,如果他們具備這五勤奮支,如果他們有正勤,大德!那麼,在這裡,他們中會有差別,會有差異?」
  「大王!在這裡,我說他們中沒有任何差異,即:以解脫對解脫。大王!猶如男子取乾沙葛樹木柴後使火生起,顯現火,而另外的男子取乾沙羅樹木柴後使火生起,顯現火,而另外的男子取乾芒果樹木柴後使火生起,顯現火,而另外的男子取乾無花果樹木柴後使火生起,顯現火,大王!你怎麼想它:那些從種種木材生起的火中,以火焰對火焰,或以色澤對色澤,或以光對光有任何差異?」
  「大德!這確實不是。」
  「同樣的,大王!凡那個火被活力擠壓[點燃],被勤奮生起,在這裡,我說沒有任何差異,即:以解脫對解脫。」
  「大德!世尊合理的樣子地說,大德!世尊有理由的樣子地說。大德!那麼,有天神嗎?」
  「大王!那麼,為何你這麼說:『大德!那麼,有天神嗎?』」
  「大德!那些天神是此處狀態返回者,或者是此處狀態不返回者呢?」
  「大王!凡那些有瞋害的天神,他們是此處狀態返回者,凡那些無瞋害的天神者,他們是此處狀態不返回者。」(380)
  在這麼說時,威得堵玻將軍對世尊說這個:
  「大德!凡那些有瞋害的、此處狀態返回者天神,那些天神將對那些天神:凡那些無瞋害的、此處狀態不返回者天神從那個地方(處)驅趕或驅逐?」
  那時,尊者阿難想這個:
  「這位威得堵玻將軍是憍薩羅國波斯匿王之子,我是世尊之子,這是適當時機:凡如果以兒子對兒子討論。」
  那時,尊者阿難召喚威得堵玻將軍:
  「將軍!那樣的話,就在這件事上,我將反問你,你就如對你能接受的那樣回答它。將軍!你怎麼想它:在憍薩羅國波斯匿王領土之所及,而於該處,憍薩羅國波斯匿王使主權統治王權執行,在那裡,憍薩羅國波斯匿王能夠從那個地方驅趕或驅逐有福或無福、有梵行或無梵行的沙門、婆羅門?」
  「尊師!在憍薩羅國波斯匿王領土之所及,而於該處,憍薩羅國波斯匿王使主權統治王權執行,在那裡,憍薩羅國波斯匿王能夠從那個地方驅趕或驅逐有福或無福、有梵行或無梵行的沙門、婆羅門。」
  「將軍!你怎麼想它:在非憍薩羅國波斯匿王領土之所及,而於該處,憍薩羅國波斯匿王使主權統治王權執行,在那裡,憍薩羅國波斯匿王能夠從那個地方驅趕或驅逐有福或無福、有梵行或無梵行的沙門、婆羅門?」
  「尊師!在非憍薩羅國波斯匿王領土之所及,而於該處,憍薩羅國波斯匿王不使主權統治王權執行,在那裡,憍薩羅國波斯匿王不能夠從那個地方驅趕或驅逐有福或無福、有梵行或無梵行的沙門、婆羅門。」
  「將軍!你怎麼想它:三十三天被你聽聞?」
  「是的,尊師!三十三天被我聽聞,尊師!這裡,三十三天也被憍薩羅國波斯匿王聽聞。」
  「將軍!你怎麼想它:憍薩羅國波斯匿王能夠從那個地方驅趕或驅逐三十三天嗎?」
  「尊師!憍薩羅國波斯匿王連三十三天的看見也不能夠,又從哪裡將從那個地方驅趕或驅?」
  「同樣的,將軍!凡那些有瞋害的、此處狀態返回者天神,那些天神連那些天神:凡那些無瞋害的、此處狀態不返回者天神的看見也不能夠,又從哪裡將從那個地方驅趕或驅?」(381)
  那時,憍薩羅國波斯匿王對世尊說這個:
  「大德!這位比丘的名字是什麼?」
  「大王!名叫阿難。」
  「先生!確實是阿難(歡喜),先生!確實是阿難的樣子。大德!尊者阿難合理的樣子地說,大德!尊者阿難有理由的樣子地說。大德!那麼,有梵天嗎?」
  「大王!為何你這麼說:『大德!那麼,有梵天嗎?』」
  「大德!那些梵天是此處狀態返回者,或者是此處狀態不返回者呢?」
  「大王!凡那些有瞋害的梵天,他們是此處狀態返回者,凡那些無瞋害的梵天者,他們是此處狀態不返回者。」
  那時,某位男子對憍薩羅國波斯匿王說這個:
  「大王!阿葛色氏-色若亞婆羅門已到達。」
  那時,憍薩羅國波斯匿王對阿葛色氏-色若亞婆羅門說這個:
  「婆羅門!誰將這個談論事件帶來王宮?」
  「大王!是威得堵玻將軍。」
  威得堵玻將軍這麼說:
  「大王!是阿葛色氏-色若亞婆羅門。」
  那時,某位男子對憍薩羅國波斯匿王說這個:
  「大王!是行走(車乘)的時間。」
  那時,憍薩羅國波斯匿王對世尊說這個:
  「大德!我們詢問世尊一切智,世尊解答一切智,而且那個對我們喜歡,同時也接受,以及因為那樣,我們是悅意的;大德!我們詢問世尊四種階級的純淨,世尊解答四種階級的純淨,而且那個對我們喜歡,同時也接受,以及因為那樣,我們是悅意的;大德!我們詢問世尊在上的天神們,世尊解答在上的天神們,而且那個對我們喜歡,同時也接受,以及因為那樣,我們是悅意的;大德!我們詢問世尊在上的梵天,世尊解答在上的梵天,而且那個對我們喜歡,同時也接受,以及因為那樣,我們是悅意的。而凡我們不論詢問世尊什麼,世尊就一一解答那個,而且那個對我們喜歡,同時也接受,以及因為那樣,我們是悅意的。好了,大德!而現在我們離開(走),我們有許多工作、許多應該被做的。」
  「大王!現在是那個你考量的時間。」
  那時,憍薩羅國波斯匿王歡喜、隨喜世尊所說後,從座位起來、向世尊問訊後,作右繞,接著離開。(382)
  葛那葛得勒經第十終了。
  王品第四終了,其攝頌
  額低葛勒、護國,麻額提婆、在摩偷羅,
  菩提與鴦掘摩羅,可愛者生的、斗蓬,
  法的塔廟經,葛那葛得勒為第十的。
MN.90/(10) Kaṇṇakatthalasuttaṃ
   375. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā uruññāyaṃ viharati kaṇṇakatthale migadāye. Tena kho pana samayena rājā pasenadi kosalo uruññaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi– “ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha– ‘rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. Evañca vadehi– ‘ajja kira, bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’”ti. “Evaṃ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca– “rājā, bhante, pasenadi kosalo bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti– ‘ajja kira bhante, rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’”ti. Assosuṃ kho somā ca bhaginī sakulā ca bhaginī– “ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī”ti. Atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ – “tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha– ‘somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’”ti.
   376. Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “somā ca, bhante, bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī”ti. “Kiṃ pana, mahārāja, somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthun”ti? “Assosuṃ kho, bhante, somā ca bhaginī sakulā ca bhaginī– ‘ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatī’ti. Atha kho, bhante, somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ– ‘tena hi, mahārāja, amhākampi vacanena bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha– somā ca bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’”ti. “Sukhiniyo hontu tā, mahārāja, somā ca bhaginī sakulā ca bhaginī”ti.
   377. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante, samaṇo gotamo evamāha– ‘natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti. Ye te, bhante, evamāhaṃsu– ‘samaṇo gotamo evamāha – natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti; kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti? “Ye te, mahārāja, evamāhaṃsu– ‘samaṇo gotamo evamāha– natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati, netaṃ ṭhānaṃ vijjatī’ti; na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtenā”ti.
   378. Atha kho rājā pasenadi kosalo viṭaṭūbhaṃ senāpatiṃ āmantesi– “ko nu kho, senāpati, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī”ti? “Sañjayo, mahārāja, brāhmaṇo ākāsagotto”ti. Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi– “ehi tvaṃ ambho purisa, mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantehi– ‘rājā taṃ, bhante, pasenadi kosalo āmantetī’”ti. “Evaṃ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami; upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca– “rājā taṃ, bhante, pasenadi kosalo āmantetī”ti. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “siyā nu kho, bhante, bhagavatā aññadeva kiñci sandhāya bhāsitaṃ, tañca jano aññathāpi paccāgaccheyya. Yathā kathaṃ pana, bhante, bhagavā abhijānāti vācaṃ bhāsitā”ti? “Evaṃ kho ahaṃ, mahārāja, abhijānāmi vācaṃ bhāsitā– ‘natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī’”ti. “Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha– ‘natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati, sabbaṃ dakkhiti, netaṃ ṭhānaṃ vijjatī’”ti. “Cattārome, bhante, vaṇṇā– khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan”ti? “Cattārome, mahārāja, vaṇṇā– khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ kho, mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggamakkhāyanti– khattiyā ca brāhmaṇā ca– yadidaṃ abhivādanapaccuṭṭhāna-añjalikammasāmīcikammānī”ti. “Nāhaṃ, bhante, bhagavantaṃ diṭṭhadhammikaṃ pucchāmi; samparāyikāhaṃ, bhante, bhagavantaṃ pucchāmi. Cattārome, bhante, vaṇṇā– khattiyā, brāhmaṇā, vessā, suddā. Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan”ti?
   379. “Pañcimāni, mahārāja, padhāniyaṅgāni. Katamāni pañca? Idha, mahārāja, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti; appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā– imāni kho, mahārāja, pañca padhāniyaṅgāni. Cattārome, mahārāja, vaṇṇā– khattiyā, brāhmaṇā, vessā, suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṃ assa dīgharattaṃ hitāya sukhāyā”ti. “Cattārome, bhante, vaṇṇā– khattiyā, brāhmaṇā, vessā, suddā Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇan”ti? “Ettha kho nesāhaṃ, mahārāja, padhānavemattataṃ vadāmi. Seyyathāpissu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṃ kiṃ maññasi, mahārāja, ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantāva dantakāraṇaṃ gaccheyyuṃ, dantāva dantabhūmiṃ sampāpuṇeyyun”ti? “Evaṃ, bhante”. “Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantāva dantakāraṇaṃ gaccheyyuṃ, adantāva dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā”ti? “No hetaṃ, bhante”. “Evameva kho, mahārāja, yaṃ taṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhavīriyena paññavatā taṃ vata assaddho bahvābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti– netaṃ ṭhānaṃ vijjatī”ti.
   380. “Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Cattārome, bhante, vaṇṇā– khattiyā, brāhmaṇā, vessā suddā. Te cassu imehi pañcahi padhāniyaṅgehi samannāgatā te cassu sammappadhānā; ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇan”ti? “Ettha kho nesāhaṃ, mahārāja, na kiñci nānākaraṇaṃ vadāmi– yadidaṃ vimuttiyā vimuttiṃ. Seyyathāpi, mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya athāparo puriso sukkhaṃ sālakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; athāparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. Taṃ kiṃ maññasi, mahārāja, siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ acciyā vā acciṃ, vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhan”ti? “No hetaṃ, bhante”. “Evameva kho, mahārāja, yaṃ taṃ tejaṃ vīriyā nimmathitaṃ padhānābhinibbattaṃ, nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi– yadidaṃ vimuttiyā vimuttin”ti. “Heturūpaṃ, bhante, bhagavā āha; saheturūpaṃ, bhante, bhagavā āha. Kiṃ pana, bhante, atthi devā”ti? “Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi– ‘kiṃ pana, bhante, atthi devā’”ti? “Yadi vā te, bhante, devā āgantāro itthattaṃ yadi vā anāgantāro itthattaṃ”? “Ye te, mahārāja, devā sabyābajjhā te devā āgantāro itthattaṃ, ye te devā abyābajjhā te devā anāgantāro itthattan”ti.
   381. Evaṃ vutte, viṭṭūbho senāpati bhagavantaṃ etadavoca – “ye te, bhante, devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vā”ti?
   Atha kho āyasmato ānandassa etadahosi– “ayaṃ kho viṭaṭūbho senāpati rañño pasenadissa kosalassa putto; ahaṃ bhagavato putto. Ayaṃ kho kālo yaṃ putto puttena manteyyā”ti. Atha kho āyasmā ānando viṭaṭūbhaṃ senāpatiṃ āmantesi– “tena hi, senāpati, taṃ yevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā”ti? “Yāvatā, bho, rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā”ti.
   “Taṃ kiṃ maññasi, senāpati, yāvatā rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā”ti? “Yāvatā, bho, rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti, na tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā”ti.
   “Taṃ kiṃ maññasi, senāpati, sutā te devā tāvatiṃsā”ti? “Evaṃ, bho. Sutā me devā tāvatiṃsā. Idhāpi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsā”ti. “Taṃ kiṃ maññasi, senāpati, pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā”ti? “Dassanampi, bho, rājā pasenadi kosalo deve tāvatiṃse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā”ti? “Evameva kho, senāpati, ye te devā sabyābajjhā āgantāro itthattaṃ te devā, ye te devā abyābajjhā anāgantāro itthattaṃ te deve dassanāyapi nappahonti; kuto pana tamhā ṭhānā cāvessanti vā pabbājessanti vā”ti?
   382. Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “konāmo ayaṃ, bhante, bhikkhū”ti? “Ānando nāma, mahārājā”ti. “Ānando vata, bho, ānandarūpo vata, bho! Heturūpaṃ, bhante āyasmā ānando āha; saheturūpaṃ, bhante, āyasmā ānando āha. Kiṃ pana, bhante, atthi brahmā”ti? “Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi– ‘kiṃ pana, bhante, atthi brahmā’”ti? “Yadi vā so, bhante, brahmā āgantā itthattaṃ, yadi vā anāgantā itthattan”ti? “Yo so, mahārāja, brahmā sabyābajjho so brahmā āgantā itthattaṃ, yo so brahmā abyābajjho so brahmā anāgantā itthattan”ti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca– “sañjayo, mahārāja, brāhmaṇo ākāsagotto āgato”ti. Atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca– “ko nu kho, brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsī”ti? “Viṭaṭūbho, mahārāja, senāpatī”ti. Viṭaṭūbho senāpati evamāha– “sañjayo, mahārāja, brāhmaṇo ākāsagotto”ti. Atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca– “yānakālo, mahārājā”ti.
   Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca– “sabbaññutaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, sabbaññutaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Cātuvaṇṇisuddhiṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, cātuvaṇṇisuddhiṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhideve mayaṃ, bhante, bhagavantaṃ apucchimhā, adhideve bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Adhibrahmānaṃ mayaṃ, bhante, bhagavantaṃ apucchimhā, adhibrahmānaṃ bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Yaṃ yadeva ca mayaṃ bhagavantaṃ apucchimhā taṃ tadeva bhagavā byākāsi; tañca panamhākaṃ ruccati ceva khamati ca, tena camhā attamanā. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, mahārāja, kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti.
   Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.
   Rājavaggo niṭṭhito catuttho.
   Tassuddānaṃ–
   Ghaṭikāro raṭṭhapālo, maghadevo madhuriyaṃ;
   Bodhi aṅgulimālo ca, piyajātaṃ bāhitikaṃ.
   Dhammacetiyasuttañca, dasamaṃ kaṇṇakatthalaṃ.
漢巴經文比對(莊春江作):
  「異說、異受(MA.212)」,南傳作「會也錯誤地認為」(aññathāpi paccāgaccheyya),智髻比丘長老英譯為「錯誤地理解」(understood it wrongly)。按:「錯誤地」(aññathā),另譯為「以別的方式;相異地」。
  「一時(MA.212)」,南傳作「立即地」(sakideva,另譯為「就一次;只一回」),智髻比丘長老英譯為「同時地」(simultaneously)。按:《破斥猶豫》以「以一個[心]轉向、一個心知道或看見過去、未來、現在一切」(ekāvajjanena ekacittena atītānāgatapaccuppannaṃ sabbaṃ ussati vā dakkhiti vā)解說。
  「如師(MA.212)」,南傳作「合理的樣子地」(Heturūpaṃ),智髻比丘長老英譯為「顯得合理」(appears reasonable)。按:《破斥猶豫》以「原因自性、理由之類的」(hetusabhāvaṃ kāraṇajātikaṃ)解說。
  「如善師(MA.212)」,南傳作「有理由的樣子地」(saheturūpaṃ),智髻比丘長老英譯為「有理由支持」(to be supported by reason)。按:《破斥猶豫》以「有理由之類的」(sakāraṇajātikaṃ)解說。
  「不應來此間(MA.212)」,南傳作「此處狀態返回者」(āgantāro itthattaṃ),智髻比丘長老英譯為「回到這個[人類]狀態」(come back to this [human] state)。按:《破斥猶豫》說,「有天神」指有四大王天,有三十三天……有他化自在天,有其他更高之諸天。問「此處狀態返回者或者不返回者」指問返回人類的世界或不返回(manussalokaṃ pana āgacchanti nāgacchantīti)。「有瞋害」指有苦,以斷除的捨斷未捨斷心所的苦(Sabyābajjhāti sadukkhā, samucchedappahānena appahīnacetasikadukkhā);「返回者」指以再生返回者(Āgantāroti upapattivasena āgantāro)。