中部89經/法的塔廟經(王品[9])(莊春江譯)[MA.213, AA.38.10]
被我這麼聽聞:
有一次,
世尊住在釋迦族人中,名叫昧大魯玻的釋迦族城鎮。
當時,憍薩羅國波斯匿王正以某些應該被作的抵達
那額勒葛。那時,憍薩羅國波斯匿王召喚長葛辣亞那:
「親愛的葛辣亞那!請你使一輛輛吉祥車上軛,我們去遊樂園看美景。」
「是的,陛下!」長葛辣亞那回答憍薩羅國波斯匿王後,使一輛輛吉祥車上軛後,回報憍薩羅國波斯匿王:「陛下!一輛輛吉祥車已為你上軛,現在是那個
你考量的時間。」
那時,憍薩羅國波斯匿王登上吉祥車後,以一輛輛吉祥車從那額勒葛出發,前往園林。以車輛一直走到車輛所及之地、再下車後,就步行進入園林。
在園林徒步狀態散步、漫步的憍薩羅國波斯匿王看見愉快的、能被歡喜的、少聲音的、安靜的、
離人之氛圍的、人獨住的、適合
獨坐的樹下。看見後,就生起關於世尊的憶念:
「這些愉快的、能被歡喜的、少聲音的、安靜的、離人之氛圍的、人獨住的、適合獨坐的樹下,如那些我們敬奉世尊、
阿羅漢、
遍正覺者之處。」(364)
那時,憍薩羅國波斯匿王召喚長葛辣亞那:
「親愛的葛辣亞那!這些愉快的、能被歡喜的、少聲音的、安靜的、離人之氛圍的、人獨住的、適合獨坐的樹下,如那些我們敬奉世尊、阿羅漢、遍正覺者之處,親愛的葛辣亞那!現在,那位世尊、阿羅漢、遍正覺者住在哪裡呢?」
「大王!有一個名叫昧大魯玻的釋迦族城鎮,那位世尊、阿羅漢、遍正覺者現在住在那裡。」
「親愛的葛辣亞那!那麼,名叫昧大魯玻的釋迦族城鎮離(從)那額勒葛有多遠呢?」
「大王!不遠,有三
由旬,以剩餘的日間能到。」
「親愛的葛辣亞那!那樣的話,請你使一輛輛吉祥車上軛,我們將去見世尊、阿羅漢、遍正覺者。」
「是的,陛下!」長葛辣亞那回答憍薩羅國波斯匿王後,使一輛輛吉祥車上軛後,回報憍薩羅國波斯匿王:
「陛下!一輛輛吉祥車已為你上軛,現在是那個你考量的時間。」
那時,憍薩羅國波斯匿王登上一輛吉祥車後,以一輛輛吉祥車從那額勒葛出發,前往名叫昧大魯玻的釋迦族城鎮,就以那個剩餘的日間到達名叫昧大魯玻的釋迦族城鎮,前往園林。以車輛一直走到車輛所及之地、再下車後,就步行去園林。(365)
當時,眾多
比丘在露天處
經行。
那時,憍薩羅國波斯匿王去見那些比丘。抵達後,對那些比丘說這個:
「
大德!現在,那位世尊、阿羅漢、遍正覺者住在哪裡呢?因為我們想要見那位世尊、阿羅漢、遍正覺者。」
「大王!是這個門已關閉的住處。因為那樣,小聲地抵達、徐緩地進入玄關、清喉嚨後,請你叩門閂,世尊將會為你們開門。」
那時,憍薩羅國波斯匿王就在那裡給與長葛辣亞那劍與王冠。
那時,長葛辣亞那想這個:「現在國王欲獨住,現在應該被我站住。」
那時,憍薩羅國波斯匿王去那個門已關閉的住處。小聲地抵達、徐緩地進入玄關、清喉嚨後叩門閂,世尊開門。那時,憍薩羅國波斯匿王進入住處後,
以頭落在世尊的腳上後,對世尊的腳以嘴遍吻,與以手遍擦拭,以及告知名字:
「大德!我是憍薩羅國波斯匿王,大德!我是憍薩羅國波斯匿王。」(366)
「大王!那麼,當看見什麼義理時,你在這個身體上作像這樣最高的身體伏在地上之禮,表示
友好呢?」
「大德!我在世尊上有
法的類比:『世尊是遍正覺者,法被世尊善說,世尊的
弟子僧團是
善行者。』
大德!這裡,我看見一些行十年、二十年、三十年、四十年有限梵行的
沙門、
婆羅門,他們過些時候被善浴,被善塗油,頭髮鬍子被整理,賦有、擁有
五種欲自娛。大德!但這裡,我看見在有生之年直到臨終行圓滿、遍純淨的梵行的比丘們。大德!又,在這裡之外,我不見其他這麼圓滿、遍純淨的梵行。大德!這是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(367)
再者,大德!國王們與國王們諍論,
剎帝利們也與剎帝利們諍論,婆羅門們也與婆羅門們諍論,
屋主們也與屋主們諍論,母親也與兒子諍論,兒子也與母親諍論,父親也與兒子諍論,兒子也與父親諍論,兄弟也與兄弟諍論,兄弟也與姊妹諍論,姊妹也與兄弟諍論,朋友也與朋友諍論。大德!但這裡,我看見比丘們住於和合的、和好的、無爭的、水乳交融的、彼此以親切眼睛互看的。大德!又,在這裡之外,我不見其他這麼和合團體(群眾)。大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(368)
再者,大德!我從園林到園林、從遊園到遊園散步、漫步,在那裡,那個我看見一些消瘦的、粗弊的、醜陋的、變蠟黃的、全身浮現青筋的、看起來像人的眼睛不為了看見被連結那樣的沙門婆羅門。大德!那個我想這個:『的確,這些沙門婆羅門
尊者們行無大喜樂的梵行,或他們有任何藏覆的已作惡業,像這樣,這些尊者是消瘦的、粗弊的、醜陋的、變蠟黃的、全身浮現青筋的、看起來像人的眼睛不為了看見被連結那樣的。』我去見他們後這麼說:『尊者們!究竟為什麼你們是消瘦的、粗弊的、醜陋的、變蠟黃的、全身浮現青筋的、看起來像人的眼睛不為了看見被連結那樣的呢?』他們這麼說:『大王!我們有黃疸病。』大德!但這裡,我看見愉悅再愉悅的、一再歡喜的、大喜樂形色的、使諸根喜悅的、
不用操心的、安心的、被他人施與生活的、以成為鹿[溫馴]之心而住的比丘們,大德!那個我想這個:『的確,這些尊者在那位世尊的教誡中,逐漸地知道卓越的
特質,像這樣,這些尊者是愉悅再愉悅的、一再歡喜的、大喜樂形色的、使諸根喜悅的、不用操心的、安心的、被他人施與生活的、以成為鹿[溫馴]之心而住。』大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(369)
再者,大德!我是
剎帝利灌頂王,能夠殺應該被殺的,剝奪應該被剝奪的,驅逐應該被驅逐的,大德!當那個我坐在法庭上時,他們常常打斷說話,那個我沒得到:『尊師們!當我坐在法庭上時,請你們不要常常打斷說話,尊師們!請你們等待我的說話結束。』大德!他們常常打斷那個我的話。大德!但這裡,我看見比丘們在凡世尊對好幾百名群眾教導法時,那時,確實沒有世尊弟子們的噴嚏聲或清喉嚨聲。大德!從前,世尊對好幾百位群眾教導法,在那裡,某位世尊弟子清喉嚨,另一位
同梵行者以膝蓋觸碰:『請尊者小聲,請尊者不要作聲,
大師、世尊為我們教導法。』大德!那個我想這個:『
先生!實在不可思議啊,先生!實在
未曾有啊,先生!以無棍棒、無刀,有這樣被善教導的群眾。』大德!又,在這裡之外,我不見其他這麼被善教導的群眾。大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(370)
再者,大德!這裡,我看見某些賢智的、聰敏的、知異論的、犀利的剎帝利門,他們確實以來到慧破壞著
惡見雲遊。他們聽聞:『先生!沙門
喬達摩確實將進入名為像那樣的村落或城鎮。』他們準備問題:『我們去見沙門喬達摩後將問這個問題,如果被我們這樣問,他將這樣回答,我們將這樣論破他(使登上他的論說);如果又被我們這樣問,他將這樣回答,我們將又這樣論破他。』他們聽聞:『先生!沙門喬達摩確實已進入名為像那樣的村落或城鎮。』他們去見世尊,世尊對他們以法說開示、勸導、鼓勵、
使歡喜。他們被世尊以法說開示、勸導、鼓勵、使歡喜,甚至沒問世尊問題,將從哪裡論破他呢?無論如何他們都變成世尊的弟子。大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(371)
再者,大德!這裡,我看見某些賢智的、聰敏的、知異論的[MN.27]、犀利的(馬毛貫穿形色的)婆羅門……(中略)屋主……(中略)賢智的、聰敏的、知異論的、犀利的沙門,他們確實以來到慧破壞著惡見雲遊。他們聽聞:『先生!沙門喬達摩確實將進入名為像那樣的村落或城鎮。』他們準備問題:『我們去見沙門喬達摩後將問這個問題,如果被我們這樣問,他將這樣回答,我們將這樣論破他;如果又被我們這樣問,他將這樣回答,我們將又這樣論破他。』他們聽聞:『先生!沙門喬達摩確實已進入名為像那樣的村落或城鎮。』他們去見世尊,世尊對他們以法說開示、勸導、鼓勵、使歡喜。他們被世尊以法說開示、勸導、鼓勵、使歡喜,甚至沒問世尊問題,將從哪裡論破他呢?無論如何他們都乞求世尊
從在家出家成為無家者的機會,世尊使他們出家。當在那裡出家的他們住於單獨的、隱離的、不放逸的、熱心的、自我努力的時,就不久,以證智自作證後,在當生中
進入後住於凡
善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾,他們說這個:『先生!我們確實幾乎滅亡,先生!我們確實幾乎消失,以前,就是非沙門的我們自稱:「我們是沙門。」就是非婆羅門的我們自稱:「我們是婆羅門。」就是非阿羅漢的我們自稱:「我們是阿羅漢。」現在,我們是沙門,現在,我們是婆羅門,現在,我們是阿羅漢。』大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』[MN.27, 289段](372)
再者,大德!我有這些吃我的食物,用我的車的侍從官梨師達多、
富蘭那,我是他們生活的給與者、名聲帶來者,卻在我上不作像這樣身體伏在地上之禮,如在世尊上。大德!從前,當我進攻軍隊與考察這些侍從官梨師達多、富蘭那時,進入某個擁擠住處。大德!那時,這些侍從官梨師達多、富蘭那以法談度過大部分夜晚後,置頭向世尊處、置腳向我後躺臥。大德!那個我想這個:『先生!實在不可思議啊,先生!實在未曾有啊,先生!這些吃我的食物,用我的車的侍從官梨師達多、富蘭那,我是他們生活的給與者、名聲帶來者,卻在我上不作像這樣身體伏在地上之禮,如在世尊上,的確,這些尊者在那位世尊的教誡中,逐漸地知道卓越的特質。』大德!這也是我對世尊法的類比:『世尊是遍正覺者,法被世尊善說,世尊的弟子僧團是善行者。』(373)
再者,大德!世尊是剎帝利,我也是剎帝利;世尊是憍薩羅人,我也是憍薩羅人;世尊是八十歲者,我也是八十歲者。又,凡世尊是剎帝利,我也是剎帝利;世尊是憍薩羅人,我也是憍薩羅人;世尊是八十歲者,我也是八十歲者,大德!以這個,這樣我就適合在世尊上作最高的身體伏在地上之禮,表示友好。
好了,大德!而現在我們離開(走),我們有許多工作、許多應該被做的。」
「大王!現在是那個你考量的時間。」
那時,憍薩羅國波斯匿王從座位起來、向世尊
問訊、
作右繞後,離開。
那時,當憍薩羅國波斯匿王離開不久,世尊召喚比丘們:
「比丘們!這位憍薩羅國波斯匿王說
法的塔廟後,從座位起來後離開。比丘們!你們要學習法的塔廟,比丘們!你們要學得法的塔廟,比丘們!你們要憶持法的塔廟,比丘們!法的塔廟是
伴隨利益的,是
梵行的基礎。」
世尊說這個,悅意的那些比丘歡喜世尊的所說。(374)
法的塔廟經第九終了。
MN.89/(9) Dhammacetiyasuttaṃ
364. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sakkesu viharati medāḷupaṃ nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi– “yojehi, samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā”ti. “Evaṃ, devā”ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi– “yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccā rājānubhāvena. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi– “imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhan”ti.
365. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi– “imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho, samma kārāyana, etarahi so bhagavā viharati arahaṃ sammāsambuddho”ti? “Atthi, mahārāja, medāḷupaṃ nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho”ti. “Kīvadūre pana, samma kārāyana nagarakamhā medāḷupaṃ nāma sakyānaṃ nigamo hotī”ti? “Na dūre, mahārāja; tīṇi yojanāni; sakkā divasāvasesena gantun”ti. “Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan”ti. “Evaṃ, devā”ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi– “yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṃ nāma sakyānaṃ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.
366. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca– “kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhan”ti. “Eso, mahārāja, vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati bhagavā te dvāran”ti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi. Atha kho dīghassa kārāyanassa etadahosi– “rahāyati kho dāni rājā, idheva dāni mayā ṭhātabban”ti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti– “rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo”ti.
367. “Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ karosi, mittūpahāraṃ upadaṃsesī”ti? “Atthi kho me, bhante, bhagavati dhammanvayo ‘hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti. Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni, vīsampi vassāni, tiṃsampi vassāni, cattārīsampi vassāni. Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti. Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho”ti.
368. “Puna caparaṃ, bhante, rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatayopi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
369. “Puna caparāhaṃ, bhante, ārāmena ārāmaṃ, uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ, bhante, etadahosi– ‘addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ; tathā hi ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi– ‘kiṃ nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyā’ti? Te evamāhaṃsu– ‘bandhukarogo no, mahārājā’ti. Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇindriye appossukke pannalome paradattavutte migabhūtena cetasā viharante. Tassa mayhaṃ, bhante, etadahosi– ‘addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti; tathā hi ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇindriyā appossukkā pannalomā paradattavuttā migabhūtena cetasā viharantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
370. “Puna caparāhaṃ, bhante, rājā khattiyo muddhāvasitto; pahomi ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ Tassa mayhaṃ, bhante, aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi– ‘mā me bhonto aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhonto āgamentū’ti. Tassa mayhaṃ, bhante, antarantarā kathaṃ opātenti. Idha panāhaṃ, bhante, bhikkhū passāmi; yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti, neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ, bhante, bhagavā anekasatāya parisāya dhammaṃ deseti. Tatraññataro bhagavato sāvako ukkāsi. Tamenaṃ aññataro sabrahmacārī jaṇṇukena ghaṭṭesi– ‘appasaddo āyasmā hotu, māyasmā saddamakāsi; satthā no bhagavā dhammaṃ desetī’ti. Tassa mayhaṃ, bhante, etadahosi– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Adaṇḍena vata kira, bho, asatthena evaṃ suvinītā parisā bhavissatī’ti! Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
371. “Puna caparāhaṃ, bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti– ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti– ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavato sāvakā sampajjanti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
372. “Puna caparāhaṃ, bhante, passāmi idhekacce brāhmaṇapaṇḍite …pe… gahapatipaṇḍite …pe… samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti– ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti– ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti– ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavantaṃyeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā pabbājeti. Te tathāpabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu– ‘manaṃ vata, bho, anassāma; manaṃ vata, bho, panassāma’. Mayañhi pubbe assamaṇāva samānā samaṇāmhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇāmhāti paṭijānimhā, anarahantova samānā arahantāmhāti paṭijānimhā. ‘Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
373. “Puna caparāhaṃ, bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto samāno ime ca isidattapurāṇā thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. Atha kho, bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā, yato ahosi bhagavā tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ, bhante, etadahosi– ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti– ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.
374. “Puna caparaṃ, bhante, bhagavāpi khattiyo, ahampi khattiyo; bhagavāpi kosalo, ahampi kosalo; bhagavāpi āsītiko, ahampi āsītiko. Yampi, bhante, bhagavāpi khattiyo ahampi khattiyo, bhagavāpi kosalo ahampi kosalo, bhagavāpi āsītiko ahampi āsītiko; imināvārahāmevāhaṃ, bhante, bhagavati paramanipaccakāraṃ kātuṃ, mittūpahāraṃ upadaṃsetuṃ. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, mahārāja, kālaṃ maññasī”ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi– “eso, bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhatha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, bhikkhave dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni. Atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānī”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.