中部58經/無畏王子經(屋主品[6])(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在王舍城栗鼠飼養處的竹林中。
那時, 無畏王子去見尼乾陀若提子。抵達後,向尼乾陀若提子
問訊後,在一旁坐下。尼乾陀若提子對在一旁坐下的無畏王子說這個:
「來!王子!請你去論破
沙門喬達摩(使登上沙門喬達摩的論說),這樣,你的好名聲將傳出去:『這麼大神通力、這麼大威力的沙門喬達摩被無畏王子論破。』」
「
大德!那麼,如怎樣我將論破這麼大神通力、這麼大威力的沙門喬達摩呢?」
「來!王子!你去見沙門喬達摩,抵達後,對沙門喬達摩這麼說:『大德!如來會說那種話:凡那種話對他人是不愛的、不合意的?』王子!如果被你這麼問的沙門喬達摩這麼回答:『王子!如來會說那種話:凡那種話對他人是不愛的、不合意的。』你應該對他這麼說:『大德!那樣的話,你與一般人有什麼差異?因為,一般人也會說那種話:凡那種話對他人是不愛的、不合意的。』但,如果被你這麼問的沙門喬達摩這麼回答:『王子!如來不會說那種話:凡那種話對他人是不愛的、不合意的。』你應該對他這麼說:『大德!那麼,那樣的話,為何提婆達多被你
記說:「提婆達多是墮
惡趣者,提婆達多是墮地獄者,提婆達多是持續至劫末者,提婆達多是不可救濟者。」而且,提婆達多也以你的那些話成為生氣的、不悅意的。』王子!被你問這個兩難問題的沙門喬達摩既不能吐出,也不能嚥下[SN.42.9],猶如十字鐵被卡在男子的喉嚨處,他既不能吐出,也不能嚥下。同樣的,王子!被你問這個兩難問題的沙門喬達摩既不能吐出,也不能嚥下。」
「是的,大德!」無畏王子回答尼乾陀若提子後,從座位起來、尼乾陀若提子問訊、
作右繞後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。(83)
仰視太陽後,在一旁坐下的無畏王子想這個:「今天非論破世尊的適當時機,現在,我在明天將在自己的住處論破世尊。」對世尊說這個:
「大德!請世尊以自己為第四位,同意我明天的食事。」世尊以沈默狀態同意。
那時,無畏王子知道世尊同意後,從座位起來、向世尊問訊、作右繞後離開。
那時,那夜過後,世尊午前時穿衣、取衣鉢後,去無畏王子的住處。抵達後,在設置的座位坐下。
那時,無畏王子以勝妙的
硬食、軟食親手款待世尊,使之滿足。
那時,對已食、手離鉢的世尊,無畏王子取某個低的坐具後,在一旁坐下。(84)
在一旁坐下的無畏王子對世尊說這個:
「大德!如來會說那種話:凡那種話對他人是不愛的、不合意的嗎?」
「王子!在這種情況下(在這裡),不
一向地[說]。」
「大德!在這種情況下,我未曾從尼乾陀
聽聞。」
「王子!但,為何你這麼說:『大德!在這種情況下,我未曾從尼乾陀聽聞。』」
「大德!這裡,我去見尼乾陀若提子,抵達後,向尼乾陀若提子問訊後,在一旁坐下。大德!尼乾陀若提子對在一旁坐下的我說這個:『來!王子!請你去論破沙門喬達摩,這樣,你的好名聲將傳出去:「這麼大神通力、這麼大威力的沙門喬達摩被無畏王子論破。」』大德!在這麼說時,我對尼乾陀若提子說這個:『大德!那麼,我將如怎樣論破這麼大神通力、這麼大威力的沙門喬達摩呢?』『來!王子!你去見沙門喬達摩,抵達後,對沙門喬達摩這麼說:「大德!如來會說那種話:凡那種話對他人是不愛的、不合意的?」如果被你這麼問的沙門喬達摩這麼回答:「王子!如來會說那種話:凡那種話對他人是不愛的、不合意的。」你應該對他這麼說:「大德!那樣的話,你與一般人有什麼差異?因為,一般人也會說那種話:凡那種話對他人是不愛的、不合意的。」但,如果被你這麼問的沙門喬達摩這麼回答:「王子!如來不會說那種話:凡那種話對他人是不愛的、不合意的。」你應該對他這麼說:「大德!那麼,那樣的話,為何提婆達多被你記說:『提婆達多是墮惡趣者,提婆達多是墮地獄者,提婆達多是持續至劫末者,提婆達多是不可救濟者。』而且,提婆達多也以你的那些話成為生氣的、不悅意的。」王子!被你問這個兩難問題的沙門喬達摩既不能吐出,也不能嚥下,猶如十字鐵被卡在男子的喉嚨處,他既不能吐出,也不能嚥下。同樣的,王子!被你問這個兩難問題的沙門喬達摩既不能吐出,也不能嚥下。』」(85)
當時,有一年幼愚鈍仰臥的男童坐在無畏王子的腿上。那時,世尊對無畏王子說這個:
「王子!你怎麼想它:如果這個男童因你的放逸,或因奶媽的放逸,取木片或小石到口中,你對他應該怎麼做?」
「大德!我會取出那個,如果我正好不能立刻取出,以左手抱頭、以右手作指鉤後取出,即使有血,那是什麼原因呢?大德!在男童上我有憐愍。」
「王子!同樣的,凡如來知道不真實的、不如實的、伴隨無利益的話,而那個對他人是不愛的、不合意的,如來不說那個話。凡如來知道真實的、如實的、不伴隨利益的話,而那個對他人是不愛的、不合意的,如來也不說那個話。而凡如來知道真實的、如實的、伴隨利益的話,而那個對他人是不愛的、不合意的,在那種情況下,如來對那個話的解說是知適當時機者。凡如來知道不真實的、不如實的、伴隨無利益的話,而那個對他人是可愛的、合意的,如來不說那個話。凡如來知道真實的、如實的、不伴隨利益的話。而那個對他人是可愛的、合意的,如來也不說那個話。而凡如來知道真實的、如實的、伴隨利益的話,而那個對他人是可愛的、合意的,在那種情況下,如來對那個話的解說是知適當時機者。那是什麼原因呢?王子!在眾生上如來有憐愍。」(86)
「大德!凡這些賢智的
剎帝利們,及賢智的
婆羅門們,及賢智的
屋主們,及賢智的沙門們
準備問題、來見如來後詢問,大德!這個就在之前被世尊的心深思:『凡他們來見我後將這麼詢問,我將對他們這麼詢問的這麼回答。』或者,這個就立即地在如來心中出現呢?」
「王子!那樣的話,就在這件事上我將反問你,你就如對你能接受的那樣回答它。王子!你怎麼想它:你是馬車大小部分的熟練者嗎?」
「是的,大德!我是馬車大小部分的熟練者。」
「王子!你怎麼想它:凡如果他們來見你後這麼詢問:『這個馬車的大小部分是什麼名字?』這個就在之前被你的心深思:『凡他們來見我後將這麼詢問,我將對他們這麼詢問的這麼回答。』或者,這個就立即地{應答}[在心中出現]呢?」
「大德!我被認知為乘車者、馬車大小部分的熟練者,馬車的大小部分全部被我善知道,這個會立即地{應答我}[在我心中出現]。」
「同樣的,王子!凡那些賢智的剎帝利們,及賢智的婆羅門們,及賢智的屋主們,及賢智的沙門們準備問題、來見如來後詢問,這個就立即地在如來心中出現,那是什麼原因呢?王子!因為,那個
法界被如來善貫通,凡以法界的善貫通狀態,這個立即地在如來心中出現。」
在這麼說時,無畏王子對世尊說這個:
「大德!太偉大了,大德!太偉大了……(中略)從今天起
已起終生歸依。」(87)
無畏王子經第八終了。
MN.58/(8) Abhayarājakumārasuttaṃ
83. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho abhayo rājakumāro yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigaṇṭho nāṭaputto etadavoca– “ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati– ‘abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’”ti. “Yathā kathaṃ panāhaṃ, bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī”ti? “Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi– ‘bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti– ‘bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi– ‘atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti– ‘na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā’ti, tamenaṃ tvaṃ evaṃ vadeyyāsi– ‘atha kiñcarahi te, bhante, devadatto byākato– “āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadatto”ti? Tāya ca pana te vācāya devadatto kupito ahosi anattamano’ti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitun”ti. “Evaṃ, bhante”ti kho abhayo rājakumāro nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
84. Ekamantaṃ nisinnassa kho abhayassa rājakumārassa sūriyaṃ ulloketvā etadahosi– “akālo kho ajja bhagavato vādaṃ āropetuṃ Sve dānāhaṃ sake nivesane bhagavato vādaṃ āropessāmī”ti bhagavantaṃ etadavoca– “adhivāsetu me, bhante, bhagavā svātanāya attacatuttho bhattan”ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
85. Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca– “bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā”ti? “Na khvettha, rājakumāra, ekaṃsenā”ti. “Ettha, bhante, anassuṃ nigaṇṭhā”ti. “Kiṃ pana tvaṃ, rājakumāra, evaṃ vadesi– ‘ettha bhante, anassuṃ nigaṇṭhā’”ti? “Idhāhaṃ, bhante, yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinnaṃ kho maṃ, bhante, nigaṇṭho nāṭaputto etadavoca– ‘ehi tvaṃ, rājakumāra, samaṇassa gotamassa vādaṃ āropehi. Evaṃ te kalyāṇo kittisaddo abbhuggacchissati– abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito’ti. Evaṃ vutte, ahaṃ, bhante, nigaṇṭhaṃ nāṭaputtaṃ etadavocaṃ– ‘yathā kathaṃ panāhaṃ bhante, samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmī’ti? ‘Ehi tvaṃ, rājakumāra, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi– bhāseyya nu kho, bhante, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti? Sace te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti– bhāseyya, rājakumāra, tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti, tamenaṃ tvaṃ evaṃ vadeyyāsi– atha kiñcarahi te, bhante, puthujjanena nānākaraṇaṃ? Puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti. Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti– na, rājakumāra, tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti, tamenaṃ tvaṃ evaṃ vadeyyāsi – atha kiñcarahi te, bhante, devadatto byākato– āpāyiko devadatto, nerayiko devadatto, kappaṭṭho devadatto, atekiccho devadattoti? Tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. Imaṃ kho te, rājakumāra, samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilituṃ. Seyyathāpi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so neva sakkuṇeyya uggilituṃ na sakkuṇeyya ogilituṃ; evameva kho te, rājakumāra, samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ na sakkhiti ogilitun’”ti.
86. Tena kho pana samayena daharo kumāro mando uttānaseyyako abhayassa rājakumārassa aṅke nisinno hoti. Atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca– “taṃ kiṃ maññasi, rājakumāra, sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsī”ti? “Āhareyyassāhaṃ, bhante. Sace, bhante, na sakkuṇeyyaṃ ādikeneva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitampi āhareyyaṃ. Taṃ kissa hetu? Atthi me, bhante, kumāre anukampā”ti. “Evameva kho, rājakumāra, yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tampi tathāgato vācaṃ na bhāsati. Yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ appiyā amanāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā, na taṃ tathāgato vācaṃ bhāsati. Yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati. Yañca tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ sā ca paresaṃ piyā manāpā, tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya. Taṃ kissa hetu? Atthi, rājakumāra, tathāgatassa sattesu anukampā”ti.
87. “Yeme, bhante, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, pubbeva nu kho, etaṃ, bhante bhagavato cetaso parivitakkitaṃ hoti ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātī”ti?
“Tena hi, rājakumāra, taññevettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, rājakumāra, kusalo tvaṃ rathassa aṅgapaccaṅgānan”ti?
“Evaṃ, bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan”ti.
“Taṃ kiṃ maññasi, rājakumāra, ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ– ‘kiṃ nāmidaṃ rathassa aṅgapaccaṅgan’ti? Pubbeva nu kho te etaṃ cetaso parivitakkitaṃ assa ‘ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmī’ti, udāhu ṭhānasovetaṃ paṭibhāseyyā”ti?
“Ahañhi, bhante, rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ. Sabbāni me rathassa aṅgapaccaṅgāni suviditāni. Ṭhānasovetaṃ maṃ paṭibhāseyyā”ti
“Evameva kho, rājakumāra, ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti, ṭhānasovetaṃ tathāgataṃ paṭibhāti. Taṃ kissa hetu? Sā hi, rājakumāra, tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātī”ti.
Evaṃ vutte, abhayo rājakumāro bhagavantaṃ etadavoca– “abhikkantaṃ, bhante, abhikkantaṃ, bhante …pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.