經號:   
   (中部55經 更新)
中部55經/耆婆經(屋主品[6])(莊春江譯)
  被我這麼聽聞
  有一次世尊住在王舍城養子耆婆的芒果園中。
  那時,養子耆婆去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的養子耆婆對世尊說這個:
  「大德!這被我聽聞:『他們對沙門喬達摩指定後殺生類,那位知道的沙門喬達摩被個別邀請受用相關行為的肉。』大德!凡他們這麼說:『他們對沙門喬達摩指定後殺生類,那位知道的沙門喬達摩被個別邀請受用相關行為的肉。』者,大德!是否他們是世尊的所說之說者,而且不以不實的誹謗世尊,以及他們法隨法地解說,而任何如法的種種說不來到應該被呵責處?」(51)
  「耆婆!凡他們這麼說:『他們對沙門喬達摩指定後殺生類,那位知道的沙門喬達摩被個別邀請受用相關行為的肉。』他們不是我的所說之說者,而且他們以不存在的、不實的誹謗我。耆婆!我說以三種情況為『非受用肉(非食物肉)』:看見的、聽到的、疑慮的,耆婆!我說以這三種情況為『非受用肉』。耆婆!我說以三種情況為『受用肉』:沒看見的、沒聽到的、沒疑慮的,耆婆!我說以這三種情況為『受用肉』。(52)
  耆婆!這裡,比丘依止某村落或城鎮後居住,他以與慈俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。屋主或屋主之子來見他後,以明天的食事邀請,耆婆!當正好希望(願意)時,比丘同意。那夜過後,他午前時穿衣、拿起衣鉢後,去那位屋主或屋主之子的住處。抵達後,在設置的座位坐下。那位屋主或屋主之子以勝妙的施食招待他。他不這麼想:『如果這位屋主或屋主之子以勝妙的施食招待我,那就好了!』他也不這麼想:『啊!願這位屋主或屋主之子未來也以像這樣勝妙的施食招待我。』他不繫結地、不迷昏頭地、無罪過地、看見過患地、出離慧地受用那個施食,耆婆!你怎麼想它:是否那位比丘在那時意圖對自己的傷害,或意圖對他人的傷害,或意圖對兩者的傷害呢?」
  「大德!這確實不是。」
  「耆婆!那位比丘在那時只無過失地吃食物,不是嗎?」
  「是的,大德!大德!這被我聽聞:『梵天是慈住者。』大德!這位世尊被我當面看見那位,大德!因為,世尊是慈住者。」
  「耆婆!凡以貪,凡以瞋,凡以癡會成為有惡意者,那個貪,那個瞋,那個癡被如來捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物,耆婆!如果關於這個被你說,我認可你的這個。」
  「大德!那麼,就是關於這個被我說。」(53)
  「耆婆!這裡,比丘依止某村落或城鎮後居住,他以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處、對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。屋主或屋主之子來見他後,以明天的食事邀請,耆婆!當正好希望時,比丘同意。那夜過後,他午前時穿衣、拿起衣鉢後,去那位屋主或屋主之子的住處。抵達後,在設置的座位坐下。那位屋主或屋主之子以勝妙的施食招待他。他不這麼想:『如果這位屋主或屋主之子以勝妙的施食招待我,那就好了!』他也不這麼想:『啊!願這位屋主或屋主之子未來也以像這樣勝妙的施食招待我。』他不繫結地、不迷昏頭地、無罪過地、看見過患地、出離慧地受用那個施食,耆婆!你怎麼想它:是否那位比丘在那時意圖對自己的傷害,或意圖對他人的傷害,或意圖對兩者的傷害呢?」
  「大德!這確實不是。」
  「耆婆!那位比丘在那時只無過失地吃食物,不是嗎?」
  「是的,大德!大德!這被我聽聞:『梵天是平靜住者。』大德!這位世尊被我當面看見那位,大德!因為,世尊是平靜住者。」
  「耆婆!凡以貪,凡以瞋,凡以癡會成為有嫌惡者,那個貪,那個瞋,那個癡被如來捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,耆婆!如果關於這個被你說,我認可你的這個。」
  「大德!那麼,就是關於這個被我說。」(54)
  「耆婆!凡對如來或如來弟子指定後殺生類者,他以五處產出許多非福德:凡那位屋主這麼說:『去!請你們帶名叫那樣的生類來。』以這第一處產出許多非福德。又,凡當以脖子徹底纏繞的那個生類被帶來時,感受苦、憂,以這第二處產出許多非福德。又,凡他這麼說:『去!請你們殺這個生類。』以這第三處產出許多非福德。又,凡當那個生類被殺時,感受苦、憂,以這第四處產出許多非福德。又,凡他以不適當的使接近如來或如來弟子,以這第五處產出許多非福德。耆婆!凡對如來或如來弟子指定後殺生類者,他以這些五處產出許多非福德。」
  在這麼說時,養子耆婆對世尊說這個:
  「不可思議啊,大德!未曾有啊,大德!比丘們吃適當的食物,大德!比丘們吃無過失的食物。太偉大了,大德!太偉大了,大德!……(中略)大德!請世尊記得我為優婆塞,從今天起已終生歸依。」(55)
  耆婆經第五終了。
MN.55/(5) Jīvakasuttaṃ
   51. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante– ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti. Ye te, bhante, evamāhaṃsu– ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti?
   52. “Ye te, jīvaka, evamāhaṃsu– ‘samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo gotamo jānaṃ uddissakataṃ maṃsaṃ paribhuñjati paṭiccakamman’ti na me te vuttavādino, abbhācikkhanti ca maṃ te asatā abhūtena. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ aparibhoganti vadāmi. Diṭṭhaṃ, sutaṃ, parisaṅkitaṃ– imehi kho ahaṃ, jīvaka tīhi ṭhānehi maṃsaṃ aparibhoganti vadāmi. Tīhi kho ahaṃ, jīvaka, ṭhānehi maṃsaṃ paribhoganti vadāmi. Adiṭṭhaṃ, asutaṃ, aparisaṅkitaṃ– imehi kho ahaṃ, jīvaka, tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
   53. “Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti– ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti– evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī”ti?
   “No hetaṃ, bhante”.
   “Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī”ti?
   “Evaṃ, bhante. Sutaṃ metaṃ, bhante– ‘brahmā mettāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, mettāvihārī”ti. “Yena kho, jīvaka, rāgena yena dosena yena mohena byāpādavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ anujānāmi te etan”ti. “Etadeva kho pana me, bhante, sandhāya bhāsitaṃ”.
   54. “Idha, jīvaka, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. So karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamānova, jīvaka, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na evaṃ hoti– ‘sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena pariviseyyāti! Aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyā’ti– evampissa na hoti. So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Taṃ kiṃ maññasi, jīvaka, api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti, parabyābādhāya vā ceteti, ubhayabyābādhāya vā cetetī”ti?
   “No hetaṃ, bhante”.
   “Nanu so, jīvaka, bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretī”ti?
   “Evaṃ, bhante. Sutaṃ metaṃ, bhante– ‘brahmā upekkhāvihārī’ti. Taṃ me idaṃ, bhante, bhagavā sakkhidiṭṭho; bhagavā hi, bhante, upekkhāvihārī”ti. “Yena kho, jīvaka, rāgena yena dosena yena mohena vihesavā assa arativā assa paṭighavā assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṃkato āyatiṃ anuppādadhammo. Sace kho te, jīvaka, idaṃ sandhāya bhāsitaṃ, anujānāmi te etan”ti. “Etadeva kho pana me, bhante, sandhāya bhāsitaṃ”.
   55. “Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati. Yampi so, gahapati, evamāha– ‘gacchatha, amukaṃ nāma pāṇaṃ ānethā’ti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo galappaveṭhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so evamāha– ‘gacchatha imaṃ pāṇaṃ ārabhathā’ti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati. Yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. Yo kho, jīvaka, tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatī”ti.
   Evaṃ vutte, jīvako komārabhacco bhagavantaṃ etadavoca– “acchariyaṃ, bhante, abbhutaṃ, bhante! Kappiyaṃ vata, bhante, bhikkhū āhāraṃ āhārenti anavajjaṃ vata, bhante, bhikkhū āhāraṃ āhārenti. Abhikkantaṃ, bhante, abhikkantaṃ, bhante …pe… upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
   Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.
漢巴經文比對(莊春江作):
  「使接近」(āsādeti),智髻比丘長老英譯為「供給;提供」(provides)。按:《破斥猶豫》以「使之吃熊肉、豬肉、豹肉、鹿肉後而惱怒:你是什麼沙門,不適當的肉被你吃了。……」解說「以不適當的使接近」(Akappiyena āsādetīti)。