經號:   
   (中部37經 更新)
中部37經/渴愛的滅盡小經(雙大品[4])(莊春江譯)[SA.505, AA.19.3]
  被我這麼聽聞
  有一次世尊住在舍衛城東園鹿母講堂。
  那時,天帝釋去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的天帝釋對世尊說這個:「大德!什麼情形,簡要地[說],是渴愛之滅盡解脫的究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘呢?」
  「天帝!這裡,被比丘聽聞:『一切法都是不足以為了執持的。』天帝!且這樣,這個被比丘聽聞:『一切法都是不足以為了執持的。』他證知一切法,證知一切法後,遍知一切法,遍知一切法後[SN.35.80],凡感受任何受:或樂、或苦、或不苦不樂,他在那些受上隨看無常地住,隨看離貪地住,隨看滅地住,隨看斷念地住。在那些受上隨看無常地住的、隨看離貪地住的、隨看滅地住的、隨看斷念地住的他不執取世間中任何事物。不執取者不戰慄,不戰慄者就自己證涅槃,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』天帝!這個情形,簡要地,是渴愛之滅盡解脫的、究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘。」
  那時,天帝釋歡喜、隨喜世尊所說後,向世尊問訊、作右繞後,就在那裡消失。(390)
  當時,尊者大目揵連坐在世尊的不遠處。
  那時,尊者大目揵連想這個:「那位夜叉現觀世尊所說後隨喜呢?或者不呢?讓我知道那位夜叉現觀世尊所說後隨喜,或者不。」
  那時,尊者大目揵連就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在東園鹿母講堂消失,出現在三十三天中。
  當時,天帝釋在一白蓮園,賦有、擁有五百天的樂器自娛。
  天帝釋看見正從遠處到來的尊者大目揵連。看見後,使那些五百天的樂器離開後,去見尊者大目揵連。抵達後,對尊者大目揵連說這個:「來,親愛的目揵連尊師!歡迎你,親愛的目揵連尊師!親愛的目揵連尊師!終於你作這個安排,即:這裡的到來。親愛的目揵連尊師!請坐,這座位已設置。」
  尊者大目揵連在設置的座位坐下,天帝釋也取某個低的坐具後,在一旁坐下。尊者大目揵連對在一旁坐下的天帝釋說這個:
  「憍尸迦!那麼,如怎樣世尊簡要地說渴愛之滅盡的解脫呢?如果我們也是對這個談論聽聞的有分者那就好了。」(391)
  「親愛的目揵連尊師!我們有許多工作、許多應該被做的,不僅以應該被自己做的,此外還以屬於三十三天應該被做的,親愛的目揵連尊師!但只有善聞的、善把握的、善作意的、善理解的,那個就不快速地消失。
  親愛的目揵連尊師!從前,天神、阿修羅們的戰鬥已群集。親愛的目揵連尊師!又,在那場戰鬥中,天神們戰勝,阿修羅們挫敗。親愛的目揵連尊師!那個我打勝那場戰鬥後,從那個打勝的戰場返回後,建造名叫最勝殿的高樓。親愛的目揵連尊師!最勝殿高樓有一百座尖塔,在每座尖塔中一一有七百間重閣,在每間重閣中一一有七位天女,每位天女一一有七位侍者,親愛的目揵連尊師!你會想要看最勝殿高樓的美景嗎?」
  尊者大目揵連以沈默狀態同意。(392)
  那時,天帝釋與毘沙門大王安排尊者大目揵連在前面後,去最勝殿高樓。
  天帝釋的侍者們看見正從遠處到來的尊者大目揵連,見了後,羞愧著一一進入自己的內室,猶如媳婦見到公公後羞愧。同樣的,天帝釋的侍者們看見尊者大目揵連後,羞愧著一一進入自己的內室。
  那時,天帝釋與毘沙門大王使尊者大目揵連在最勝殿高樓中散步、漫步:「親愛的目揵連尊師!請看這個最勝殿高樓的美景,親愛的目揵連尊師!也請看這個最勝殿高樓的美景。」「這個尊者憍尸迦的輝耀,如他前世作福者的,人們看見任何美景後,也都這麼說:『先生!確實輝耀,如三十三天的。』這個輝耀,如他前世作福者的。」
  那時,尊者大目揵連想這個:「這位夜叉極嚴重地住於放逸,讓我使這位夜叉激起急迫感。」
  那時,尊者大目揵連造作像那樣的神通作為:依以腳拇指使最勝殿高樓震動、大震動、激烈震動的方式。
  那時,天帝釋、毘沙門大王、三十三天天神們有不可思議的、未曾有的心生起:「實在不可思議啊,先生!實在未曾有啊,先生!沙門的大神通力狀態、大威力狀態:確實是因為以腳拇指將會使天宮震動、大震動、激烈震動。」
  那時,尊者大目揵連知道天帝釋驚慌、生起身毛豎立後,對天帝釋說這個:
  「憍尸迦!那麼,如怎樣世尊簡要地說渴愛之滅盡的解脫呢?如果我們也是對這個談論聽聞的有分者,那就好了。」(393)
  「親愛的目揵連尊師!這裡,我去見世尊。抵達後,向世尊問訊後,在一旁站立。親愛的目揵連尊師!在一旁站立的我對世尊說這個:『大德!什麼情形,簡要地,是渴愛之滅盡解脫的、究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘呢?』親愛的目揵連尊師!在這麼說時,世尊對我說這個:『天帝!這裡,被比丘聽聞:「一切法都是不足以為了執持的。」天帝!這樣,如果這個被比丘聽聞:「一切法都是不足以為了執持的。」他證知一切法,證知一切法後,遍知一切法,遍知一切法後,凡感受任何受:或樂、或苦、或不苦不樂,他在那些受上住於隨看無常地、住於隨看離貪地、住於隨看滅地、住於隨看斷念地。在那些受上住於隨看無常的、住於隨看離貪地的、住於隨看滅地的、住於隨看斷念地的他不執取世間中任何事物。不執取者不戰慄,不戰慄者就自己證涅槃,他知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」天帝!這個情形,簡要地,是渴愛之滅盡解脫的、究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘。』親愛的目揵連尊師!世尊對我這樣簡要地說渴愛之滅盡的解脫。」
  那時,尊者大目揵連歡喜、隨喜天帝釋所說後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在三十三天中消失,出現在東園鹿母講堂。
  那時,天帝釋的侍者們在尊者大目揵連離開不久,對天帝釋說這個:
  「親愛的先生!這位是你的那位世尊大師嗎?」
  「親愛的先生!不是我的那位世尊大師,這位是我的同梵行者尊者大目揵連。」
  「親愛的先生!是你的利得,(親愛的先生!是你的善得的,)凡你的同梵行者有這麼大神通力、這麼大威力!啊!你的那位世尊大師當然是。」(394)
  那時,尊者大目揵連去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者大目揵連對世尊說這個:
  「大德!世尊是否記得(證知)曾對某位著名的、大影響力的夜叉以簡要說的渴愛之滅盡的解脫呢?」
  「目揵連!我記得。這裡,天帝釋曾來見我。抵達後,向我問訊後,在一旁站立。目揵連!在一旁站立的天帝釋對我說這個:『大德!什麼情形,簡要地,是渴愛之滅盡解脫的、究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘呢?』
  在這麼說時,目揵連!我對天帝釋說這個:『天帝!這裡,被比丘聽聞:「一切法都是不足以為了執持的。」天帝!這樣,如果這個被比丘聽聞:「一切法都是不足以為了執持的。」他證知一切法,證知一切法後,遍知一切法,遍知一切法後,凡感受任何受:或樂、或苦、或不苦不樂,他在那些受上住於隨看無常地、住於隨看離貪地、住於隨看滅地、住於隨看斷念地。在那些受上住於隨看無常的、住於隨看離貪地的、住於隨看滅地的、住於隨看斷念地的他不執取世間中任何事物。不執取者不戰慄,不戰慄者就自己證涅槃,他知道:「出生已盡,梵行已完成,應該被作的已作,不再有此處[輪迴]的狀態。」天帝!這個情形,簡要地,是渴愛之滅盡解脫的、究竟終結的、究竟軛安穩的、究竟梵行的、究竟完結的、天-人們中最上的比丘。』目揵連!我這樣記得對天帝釋以簡要說的渴愛之滅盡的解脫。」
  世尊說這個,悅意的尊者大目揵連歡喜世尊的所說。(395)
  渴愛的滅盡小經第七終了。
MN.37/(7) Cūḷataṇhāsaṅkhayasuttaṃ
   390. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca– “kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti?
   “Idha, devānaminda, bhikkhuno sutaṃ hoti– ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti– ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti; sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti; sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti– sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.
   Atha kho sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
   391. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi– “kiṃ nu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yaṃnūnāhaṃ taṃ yakkhaṃ jāneyyaṃ – yadi vā so yakkho bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no”ti? Atha kho āyasmā mahāmoggallāno– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva– pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu pāturahosi. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi tūriyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca– “ehi kho, mārisa moggallāna, svāgataṃ, mārisa moggallāna! Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyaṃ akāsi yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññattan”ti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca– “yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā”ti.
   392. “Mayaṃ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā– appeva sakena karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca, mārisa moggallāna, sussutaṃyeva hoti suggahitaṃ sumanasikataṃ sūpadhāritaṃ, yaṃ no khippameva antaradhāyati. Bhūtapubbaṃ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, mārisa moggallāna, saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ, mārisa moggallāna, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṃ niyyūhaṃ. Ekekasmiṃ niyyūhe satta satta kūṭāgārasatāni. Ekamekasmiṃ kūṭāgāre satta satta accharāyo Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhun”ti? Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.
   393. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ; disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathāpi nāma suṇisā sasuraṃ disvā ottappati hirīyati, evameva sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti– “idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṃ; idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakan”ti. “Sobhati idaṃ āyasmato kosiyassa, yathā taṃ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ disvā evamāhaṃsu– ‘sobhati vata bho yathā devānaṃ tāvatiṃsānan’ti. Tayidaṃ āyasmato kosiyassa sobhati, yathā taṃ pubbe katapuññassā”ti. Atha kho āyasmato mahāmoggallānassa etadahosi – “atibāḷhaṃ kho ayaṃ yakkho pamatto viharati. Yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyyan”ti. Atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi Atha kho sakko ca devānamindo, vessavaṇo ca mahārājā, devā ca tāvatiṃsā acchariyabbhutacittajātā ahesuṃ– “acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbabhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatī”ti! Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca– “yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā”ti.
   394. “Idhāhaṃ mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, mārisa moggallāna, bhagavantaṃ etadavocaṃ– ‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’”ti?
   “Evaṃ vutte, mārisa moggallāna, bhagavā maṃ etadavoca– ‘idha, devānaminda, bhikkhuno sutaṃ hoti– sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho me, mārisa moggallāna, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsī”ti.
   Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṃ abhinanditvā anumoditvā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva– devesu tāvatiṃsesu antarahito pubbārāme migāramātupāsāde pāturahosi. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ– “eso nu te, mārisa, so bhagavā satthā”ti? “Na kho me, mārisa, so bhagavā satthā. Sabrahmacārī me eso āyasmā mahāmoggallāno”ti. “Lābhā te, mārisa, (suladdhaṃ te, mārisa) yassa te sabrahmacārī evaṃmahiddhiko evaṃmahānubhāvo! Aho nūna te so bhagavā satthā”ti.
   395. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca– “abhijānāti no, bhante, bhagavā ahu ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā”ti? “Abhijānāmahaṃ, moggallāna, idha sakko devānamindo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, moggallāna, sakko devānamindo maṃ etadavoca– ‘kittāvatā nu kho, bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.
   Evaṃ vutte ahaṃ, moggallāna, sakkaṃ devānamindaṃ etadavocaṃ “idha devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati– ‘khīṇā jāti, vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ, moggallāna, abhijānāmi sakkassa devānamindassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā”ti.
   Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.
   Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.
漢巴經文比對(莊春江作):
  《破斥猶豫》說,入水遍定後,[使]殿堂被住立的場所成為水(Āpokasiṇaṃ samāpajjitvā pāsādapatiṭṭhitokāsaṃ udakaṃ hotūti)。