經號:   
   (中部30經 更新)
中部30經/如心材小經(譬喻品[3])(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,賓額勒苟車婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的賓額勒苟車婆羅門對世尊說這個:
  「喬達摩尊師!凡這些有團體的、有群眾的、群眾的老師、有名聲的知名開宗祖師、被眾人認定善的沙門婆羅門,即:富蘭那迦葉、末迦利瞿舍羅、阿夷多翅舍欽婆羅、浮陀迦旃延、散惹耶毘羅梨子、尼乾陀若提子,他們全部以自己自稱證知?全部都不證知?或者某些證知,某些不證知?」
  「夠了!婆羅門!別理會這個:『他們全部自己自稱地證知?全部都不證知?或者某些證知,某些不證知?』婆羅門!我將為你教導法,你要聽!你要好好作意,我將說。」
  「是的,尊師!」賓額勒苟車婆羅門回答世尊。
  世尊說這個:(312)
  「婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,越過外皮後,切斷枝葉後,拿取後離開,想著『是心材』。有眼的男子看見他後,這麼說:『啊!這位尊師男子不知道心材,不知道膚材,不知道內皮,不知道外皮,不知道枝葉,因為,像這樣,欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,越過外皮後,切斷枝葉後,拿取後離開,想著「是心材」。凡他的以心材之心材責任(應該被作的),他將沒領納那個他的目標。』(313)
  婆羅門!又或,猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,切斷外皮後,拿取後離開,想著『是心材』。有眼的男子看見他後,這麼說:『啊!這位尊師男子不知道心材,不知道膚材,不知道內皮,不知道外皮,不知道枝葉,因為,像這樣,欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,切斷外皮後,拿取後離開,想著「是心材」。凡他的以心材之心材責任,他將沒領納那個他的目標。』(314)
  婆羅門!又或,猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,切斷內皮後,拿取後離開,想著『是心材』。有眼的男子看見他後,這麼說:『啊!這位尊師男子不知道心材,不知道膚材,不知道內皮,不知道外皮,不知道枝葉,因為,像這樣,欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,切斷內皮後,拿取後離開,想著「是心材」。凡他的以心材之心材責任,他將沒領納那個他的目標。』(315)
  婆羅門!又或,猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,切斷膚材後,拿取後離開,想著『是心材』。有眼的男子看見他後,這麼說:『唉!這位尊師男子不知道心材,不知道膚材,不知道內皮,不知道外皮,不知道枝葉,因為,像這樣,欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,切斷膚材後,拿取後離開,想著「是心材」。凡他的以心材之心材責任,他將沒領納那個他的目標。』(316)
  婆羅門!又或,猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子僅切斷心材後,拿取後離開,知道著『是心材。』有眼的男子看見這樣後會說這個:『啊!這位尊師男子知道心材,知道膚材,知道內皮,知道外皮,知道枝葉,因為,像這樣,欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子僅切斷心材後,拿取後離開,知道著「是心材。」凡他的以心材之心材責任,他將領納那個他的目標。』(317)
  同樣的,婆羅門!這裡,某人以信從在家出家成為無家者:『我是陷入生、老、死、愁、悲、苦、憂、絕望者,陷入苦者,被苦征服者,也許這整個苦蘊的作終結能被知道。』成為這樣出家者的他使利得、恭敬、名聲生起,他以那個利得、恭敬、名聲成為悅意的、意向圓滿的。他以那個利得、恭敬、名聲讚揚自己,輕蔑他人:『我是利得、恭敬、有名聲者,然而這些其他比丘是不知名者、無能者。』而凡比利得、恭敬、名聲更上的與更勝妙的其它諸法,他不為了那些法的作證使意欲產生,不努力,成為有染著行為者與怠慢者。婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,越過外皮後,切斷枝葉後,拿取後離開,想著『是心材』。凡他的以心材之心材責任,他將沒領納那個他的目標,婆羅門!我說這位男子就像譬喻那樣。(318)
  婆羅門!又,這裡,某些善男子以信從在家出家成為無家者:『我是陷入生、老、死、愁、悲、苦、憂、絕望者,陷入苦者,被苦征服者,也許這整個苦蘊的作終結能被知道。』成為這樣出家者的他使利得、恭敬、名聲生起,他不以那個利得、恭敬、名聲成為悅意的、意向圓滿的。他不以那個利得、恭敬、名聲讚揚自己,輕蔑他人。而凡比利得、恭敬、名聲更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達戒具足。他以那個戒具足成為悅意的、意向圓滿的。他以那個戒具足讚揚自己,輕蔑他人:『我是有戒者、善法者,然而這些其他比丘是破戒者、惡法者。』而凡比戒具足更上的與更勝妙的其它諸法,他不為了那些法的作證使意欲產生,不努力,成為有染著行為者與怠慢者。婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,越過內皮後,切斷外皮後,拿取後離開,想著『是心材』。凡他的以心材之心材責任,他將沒領納那個他的目標,婆羅門!我說這位男子就像譬喻那樣。(319)
  婆羅門!又,這裡,某人以信從在家出家成為無家者:『我是陷入生、老、死、愁、悲、苦、憂、絕望者,陷入苦者,被苦征服者,也許這整個苦蘊的作終結能被知道。』成為這樣出家者的他使利得、恭敬、名聲生起,他不以那個利得、恭敬、名聲而成為悅意的、意向圓滿的。他不以那個利得、恭敬、名聲讚揚自己,輕蔑他人。而凡比利得、恭敬、名聲更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達戒具足。他以那個戒具足而成為悅意的,但非意向圓滿的。他不以那個戒具足讚揚自己,輕蔑他人。而凡比戒具足更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達定具足。他以那個定具足而成為悅意的,意向圓滿的。他以那個定具足讚揚自己,輕蔑他人:『我是得定者、心一境者,然而這些其他比丘是不得定者、心散亂者。』而凡比定具足更上的與更勝妙的其它諸法,他不為了那些法的作證使意欲產生,不努力,成為有染著行為者與怠慢者。婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,越過膚材後,切斷內皮後,拿取後離開,想著『是心材』。凡他的以心材之心材責任,他將沒領納那個他的目標,婆羅門!我說這位男子就像譬喻那樣。(320)
  婆羅門!又,這裡,某人以信從在家出家成為無家者:『我是陷入生、老、死、愁、悲、苦、憂、絕望者,陷入苦者,被苦征服者,也許這整個苦蘊的作終結能被知道。』成為這樣出家者的他使利得、恭敬、名聲生起,他不以那個利得、恭敬、名聲而成為悅意的、意向圓滿的。他不以那個利得、恭敬、名聲讚揚自己,輕蔑他人。而凡比利得、恭敬、名聲更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達戒具足。他以那個戒具足而成為悅意的,但非意向圓滿的。他不以那個戒具足讚揚自己,輕蔑他人。而凡比戒具足更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達定具足。他以那個定具足而成為悅意的,但非意向圓滿的。他不以那個定具足讚揚自己,輕蔑他人,而凡比定具足更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達智見,他以那個智見而成為悅意的、意向圓滿的。他以那個智見讚揚自己,輕蔑他人:『我是知者,我住於看見者,然而這些其他比丘是無知者、住於沒看見者。』而凡比智見更上的與更勝妙的其它諸法,他不為了那些法的作證使意欲產生,不努力,成為有染著行為者與怠慢者。婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子就越過心材後,切斷膚材後,拿取後離開,想著『是心材』。凡他的以心材之心材責任,他將沒領納那個他的目標,婆羅門!我說這位男子就像譬喻那樣。(321)
  婆羅門!又,這裡,某人以信從在家出家成為無家者:『我是陷入生、老、死、愁、悲、苦、憂、絕望者,陷入苦者,被苦征服者,也許這整個苦蘊的作終結能被知道。』成為這樣出家者的他使利得、恭敬、名聲生起,他不以那個利得、恭敬、名聲而成為悅意的、意向圓滿的。他不以那個利得、恭敬、名聲讚揚自己,輕蔑他人。而凡比利得、恭敬、名聲更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達戒具足。他以那個戒具足而成為悅意的,但非意向圓滿的。他不以那個戒具足讚揚自己,輕蔑他人。而凡比戒具足更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達定具足。他以那個定具足而成為悅意的,但非意向圓滿的。他不以那個定具足讚揚自己,輕蔑他人,而凡比定具足更上的與更勝妙的其它諸法,他為了那些法的作證使意欲產生,努力,不成為有染著行為者與怠慢者,他到達智見,他以智見而成為悅意的,但非意向圓滿的。他不以那個智見讚揚自己,輕蔑他人,而凡比智見更上的與更勝妙法的作證產生意欲、努力,不成為行為染著的、怠慢的。[≃MN.29](322)
  婆羅門!而哪些是比智見更上的與更勝妙的諸法呢?婆羅門!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪,婆羅門!這是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘從尋與伺的平息,自身內的明淨心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘從喜的褪去、住於平靜、有念正知、以身體感受樂,進入後住於凡聖者們告知『他是平靜者、具念者、安樂住者』的第三禪,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,平靜、念遍純淨的第四禪,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘超越一切無所有處後,進入後住於非想非非想處,婆羅門!這也是比智見更上的與更勝妙的法。
  再者,婆羅門!比丘超越一切非想非非想處後,進入後住於想受滅,且以慧看見後,他的諸被遍滅盡,婆羅門!這也是比智見更上的與更勝妙的法。婆羅門!這些是比智見更上的與更勝妙的諸法。(323)
  婆羅門!猶如欲求心材的、找尋心材的、遍求心材的、到有心材住立的大樹的男子僅切斷心材後,拿取後離開,知道著『是心材』。凡他的以心材之心材責任,他將領納那個他的目標,婆羅門!我說這位男子就像譬喻那樣。
  婆羅門!像這樣,這個梵行不是利得、恭敬、名聲為效益,不是戒具足為效益,不是定具足為效益,不是智見為效益,婆羅門!但凡這個不動心解脫,婆羅門!這個梵行是,這個為目標,這個為核心(心材),這個為完結。」
  在這麼說時,賓額勒苟車婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」(324)
  如心材小經第十終了。
   譬喻品第三終了,其攝頌
  名叫摩利亞帕辜那與阿哩得,在盲者的樹林、滿慈子的談論、餌,
  [陷阱]堆、名叫葛拉哩、象大[經],如心材又賓額勒苟車。
MN.30/(10) Cūḷasāropamasuttaṃ
   312. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca– “yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā, bahujanassa, seyyathidaṃ– pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo belaṭṭhaputto, nigaṇṭho nāṭaputto, sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsū”ti? “Alaṃ, brāhmaṇa, tiṭṭhatetaṃ– sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsūti. Dhammaṃ te, brāhmaṇa, desessāmi, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī”ti. “Evaṃ, bho”ti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca–
   313. “Seyyathāpi, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya– ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.
   314. “Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya– ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.
   315. “Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya– ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.
   316. “Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkameyya ‘sāran’ti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.
   317. “Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāran’ti jānamāno. Tamenaṃ cakkhumāpuriso disvā evaṃ vadeyya– ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāran’ti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.
   318. “Evameva kho, brāhmaṇa, idhekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti– ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.
   319. “Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti– ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ, tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.
   320. “Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti– ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.
   321. “Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena …pe… antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, paripuṇṇasaṅkappo So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti– ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.
   322. “Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti– ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko.
   323. “Katame ca, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca? Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.
   “Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.
   324. “Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃyeva chetvā ādāya pakkanto ‘sāran’ti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.
   “Iti kho, brāhmaṇa, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ brāhmaṇa, akuppā cetovimutti– etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosānan”ti.
   Evaṃ vutte, piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
   Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.
   Opammavaggo niṭṭhito tatiyo.
   Tassuddānaṃ–
   Moḷiyaphaggunariṭṭhañca nāmo, andhavane kathipuṇṇaṃ nivāpo.
   Rāsikaṇerumahāgajanāmo, sārūpamo puna piṅgalakoccho.
漢巴經文比對(莊春江作):