經號:   
   (中部17經 更新)
中部17經/林叢經(獅子吼品[2])(莊春江譯)[MA.107, AA.45.3]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!我將為你們教導林叢法門,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊。世尊說這個:(190)
  「比丘們!這裡,比丘依止某處林叢後居住,當他依止某處林叢後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些以出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個林叢後居住,當我依止這個林叢後居住時,未現起的念不現起,同時未入定的心不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到。』比丘們!應該被那位比丘在夜晚時分或在白天時分從那處林叢離開,不應該被居住。(191)
  比丘們!又,這裡,比丘依止某處林叢後居住,當他依止某處林叢後居住時,未現起的念不現起,同時未入定的心不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個林叢後居住,當我依止這個林叢後居住時,未現起的念不現起,同時未入定的心不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,但,我非衣服之因從在家出家成為無家者;非施食之因……(中略)非住處之因……(中略)非病人需要物、醫藥必需品之因從在家出家成為無家者,而且當我依止這個林叢後居住時,未現起的念不現起,同時未入定的心不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達。』比丘們!考量後也應該被那位比丘從那處林叢離開,不應該被居住。(192)
  比丘們!又,這裡,比丘依止某處林叢後居住,當他依止某處林叢後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個林叢後居住,當我依止這個林叢後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,但,我非衣服之因從在家出家成為無家者;非施食之因……(中略)非住處之因……(中略)非病人需要物、醫藥必需品之因從在家出家成為無家者,而且當我依止這個林叢後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達。』比丘們!考量後也應該被那位比丘在那處林叢居住,不應該被離開。(193)
  比丘們!這裡,比丘依止某處林叢後居住,當他依止某處林叢後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個林叢後居住,當我依止這個林叢後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到。』比丘們!有生之年都應該被那位比丘在那處林叢居住,不應該被離開。(194)
  比丘們!這裡,比丘依止某村落後居住……(中略)依止某市鎮後居住……(中略)依止某城市後居住……(中略)依止某地方後居住……(中略)依止某個人後居住,當他依止某個人後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個人後居住,當我依止這個人後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到。』比丘們!那位個人應該被那位比丘在夜晚時分或在白天時分不請求允許後離開,不應該被跟隨。(195)
  比丘們!這裡,比丘依止某個人後居住,當他依止某個人後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個人後居住,當我依止這個人後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,但,我非衣服之因從在家出家成為無家者;非施食之因……(中略)非住處之因……(中略)非病人需要物、醫藥必需品之因從在家出家成為無家者,而且當我依止這個人後居住時,未現起的念不現起,同時未入定的心也不入定,未遍滅盡的諸漏也不走到遍滅盡,未到達的無上軛安穩也不到達。』比丘們!考量後那位個人應該被那位比丘請求允許後離開,不應該被跟隨。(196)
  比丘們!這裡,比丘依止某個人後居住,當他依止某個人後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個人後居住,當我依止這個人後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們困難地被得到,但,我非衣服之因從在家出家成為無家者;非施食之因……(中略)非住處之因……(中略)非病人需要物、醫藥必需品之因從在家出家成為無家者,而且當我依止這個人後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達。』比丘們!考量後那位個人也應該被那位比丘跟隨,不應該被離開。(197)
  比丘們!這裡,比丘依止某個人後居住,當他依止某個人後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到,比丘們!應該被那位比丘像這樣深慮:『我依止這個人後居住,當我依止這個人後居住時,未現起的念現起,同時未入定的心也入定,未遍滅盡的諸漏也走到遍滅盡,未到達的無上軛安穩也到達,以及凡這些出家應該被得到的活命必需品:衣服、施食、住處、病人需要物、醫藥必需品,它們少困難地被得到。』比丘們!那位個人有生之年都應該被那位比丘跟隨,即使被排斥時也不應該被離開。[AN.9.6]」
  世尊說這個,那些悅意的比丘歡喜世尊的所說。(198)
  林叢經第七終了。
MN.17/(7) Vanapatthasuttaṃ
   190. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “vanapatthapariyāyaṃ vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   191. “Idha, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
   192. “Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilāna-ppaccayabhesajjaparikkhārā– te appakasirena samudāgacchanti. Tena bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilāna-ppaccayabhesajjaparikkhārā– te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.
   193. “Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccaya-bhesajjaparikkhārā, te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
   194. “Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārā– te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te appakasirena samudāgacchantī’ti Tena, bhikkhave, bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.
   195. “Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ upanissāya viharati …pe… aññataraṃ nigamaṃ upanissāya viharati …pe… aññataraṃ nagaraṃ upanissāya viharati …pe… aññataraṃ janapadaṃ upanissāya viharati …pe… aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsana-gilānappaccayabhesajjaparikkhārā– te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārā– te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbaṃ, nānubandhitabbo.
   196. “Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccaya-bhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccaya-bhesajjaparikkhārā te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṃ, nānubandhitabbo.
   197. “Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccaya-bhesajjaparikkhārā– te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā
   Anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṃ.
   198. “Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārā– te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ– ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā– cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā– te appakasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānenapī”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.
漢巴經文比對(莊春江作):