經號:   
   (中部7經 更新)
中部7經/衣服經(根本法門品[1])(莊春江譯)[MA.93, AA.13.5]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!猶如污染的、卡垢(被垢捕捉)的衣服,染工不論置它在什麼種染料中,不論在藍色類中,不論在黃色類中,不論在紅色類中,不論在深紅色類中,都成為難染的容色,都成為非遍純淨的容色,那是什麼原因?比丘們!衣服的非遍純淨狀態。同樣的,比丘們!在心被污染時,惡趣能被預期。比丘們!猶如遍純淨、遍清潔的衣服,染工不論置它在什麼種染料中,不論在藍色類中,不論在黃色類中,不論在紅色類中,不論在深紅色類中,都成為易染的容色,都成為遍純淨的容色,那是什麼原因?比丘們!衣服的遍純淨狀態。同樣的,比丘們!在心不被污染時,善趣能被預期。(70)
  比丘們!而什麼是心的隨雜染呢?貪婪不正貪是心的隨雜染;惡意是心的隨雜染;憤怒是心的隨雜染;怨恨是心的隨雜染;藏惡是心的隨雜染;專橫是心的隨雜染;嫉妒是心的隨雜染;慳吝是心的隨雜染;偽詐是心的隨雜染;狡猾是心的隨雜染;頑固是心的隨雜染;激情是心的隨雜染;慢是心的隨雜染;極慢是心的隨雜染;憍慢是心的隨雜染;放逸是心的隨雜染。(71)
  比丘們!那位比丘他:『貪婪、不正貪是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之貪婪、不正貪;『惡意是心的隨雜染。』像這樣知道後,他捨斷心的隨雜染之惡意;『憤怒是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之憤怒;『怨恨是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之怨恨;『藏惡是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之藏惡;『專橫是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之專橫;『嫉妒是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之嫉妒;『慳吝是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之慳吝;『偽詐是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之偽詐;『狡猾是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之狡猾;『頑固是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之頑固;『激情是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之激情;『慢是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之慢;『極慢是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之極慢;『憍慢是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之憍慢;『放逸是心的隨雜染。』像這樣知道後,捨斷心的隨雜染之放逸。(72)
  比丘們!當比丘的:『貪婪、不正貪是心的隨雜染。』像這樣知道後,心的隨雜染之貪婪、不正貪被捨斷;『惡意是心的隨雜染。』像這樣知道後,心的隨雜染之惡意被捨斷;『憤怒是心的隨雜染。』像這樣知道後,心的隨雜染之憤怒被捨斷;『怨恨是心的隨雜染。』像這樣知道後,心的隨雜染之怨恨被捨斷;『藏惡是心的隨雜染。』像這樣知道後,心的隨雜染之藏惡被捨斷;『專橫是心的隨雜染。』像這樣知道後,心的隨雜染之專橫被捨斷;『嫉妒是心的隨雜染。』像這樣知道後,心的隨雜染之嫉妒被捨斷;『慳吝是心的隨雜染。』像這樣知道後,心的隨雜染之慳吝被捨斷;『偽詐是心的隨雜染。』像這樣知道後,心的隨雜染之偽詐被捨斷;『狡猾是心的隨雜染。』像這樣知道後,心的隨雜染之狡猾被捨斷;『頑固是心的隨雜染。』像這樣知道後,心的隨雜染之頑固被捨斷;『激情是心的隨雜染。』像這樣知道後,心的隨雜染之激情被捨斷;『慢是心的隨雜染。』像這樣知道後,心的隨雜染之慢被捨斷;『極慢是心的隨雜染。』像這樣知道後,心的隨雜染之極慢被捨斷;『憍慢是心的隨雜染。』像這樣知道後,心的隨雜染之憍慢被捨斷;『放逸是心的隨雜染。』像這樣知道後,心的隨雜染之放逸被捨斷。(73)
  他在佛上具備不壞淨:『像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊。』在法上具備不壞淨:『被世尊善說的法是直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。』在僧團上具備不壞淨:『世尊的弟子僧團是善行者,世尊的弟子僧團是正直行者,世尊的弟子僧團是真理行者,世尊的弟子僧團是方正行者,即:四雙之人、八輩之士,這世尊的弟子僧團是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田。』(74)
  又,他的心[隨雜染]如範圍被捨棄、被吐出、被釋放、被捨斷、被斷念,他:『我在佛上具備不壞淨。』得義的信受得法的信受、得伴隨法的欣悅。對喜悅者,被生起;對意喜者,身變得寧靜身已寧靜者感受樂;對有樂者,心入定。在法上……(中略)『我在僧團上具備不壞淨。』得義的信受、得法的信受、得伴隨法的欣悅。對喜悅者,喜被生起,對意喜者身變得寧靜,身已寧靜者感受樂;對有樂者,心入定。『[隨雜染]如範圍被我捨棄、吐出、釋放、捨斷、斷念。』得義的信受、得法的信受、得伴隨法的欣悅。對喜悅者,喜被生起,對意喜者身變得寧靜,身已寧靜者感受樂;對有樂者,心入定。(75)
  比丘們!那位比丘他是這樣戒者、這樣法者、這樣慧者,即使吃粳米飯、挑除黑粒的飯、各種咖哩、各種配菜的施食,那個對他也確實沒有障礙。比丘們!猶如污染的、卡垢的衣服由於清澈的水變成遍純淨、遍清潔的。又或金由於鍛冶爐變成遍純淨、遍清潔的(皎潔的)。同樣的,比丘們!那位比丘他有這樣的戒、這樣的法、這樣慧者,即使吃粳米飯、挑除黑粒的飯、各種咖哩、各種配菜的施食,那個對他也確實沒有障礙。(76)
  他以與慈俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行之心遍滿一方後而住,像這樣第二的,像這樣第三的,像這樣第四的,像這樣上下、橫向、到處,以對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。(77)
  他知道:『有這個,有下劣的,有勝妙的,有這想類的超出、出離。』當他這樣知、這樣見時,心從欲漏被解脫,心也從有漏被解脫,心也從無明漏被解脫。在解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』比丘們!這被稱為:『被內部的沐浴沐浴的比丘。』」(78)
  當時,孫陀利葛婆羅墮若婆羅門坐在世尊的不遠處。
  那時,孫陀利葛婆羅墮若婆羅門對世尊說這個:
  「那麼,喬達摩尊師到巴乎葛河沐浴?」
  「婆羅門!為何在巴乎葛河呢?巴乎葛河將能作什麼呢?」
  「喬達摩尊師!因為巴乎葛河被眾人認同能解脫,喬達摩尊師!因為巴乎葛河被眾人認同有福德,又,眾人在巴乎葛河使已作的惡業除去。」
  那時,世尊以偈頌對孫陀利葛婆羅墮若婆羅門說:
  「巴乎葛與阿地葛,即使伽耶、孫陀利葛,
   色樂色地與波亞家,還有巴乎馬地河,
   被愚者經常跳入黑業也沒變乾淨。
   孫陀利葛將能作什麼呢?波亞家呢?巴乎葛河呢?
   有怨的、已作罪垢的人,不能使那個惡業變乾淨。
   清淨者確實經常有禁食期,清淨者經常有布薩
   清淨業的清淨者的,禁戒經常地達成,
   婆羅門!請你就在這裡沐浴:請你在一切生類上作安穩
   如果不虛妄地說話,如果不殺害生命,
   如果不拿取未給予的,有信者是不慳吝的,
   到伽雅後你將能作什麼呢?水井都是你的伽雅。」(79)
  在這麼說時,孫陀利葛婆羅墮若婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!喬達摩尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被喬達摩尊師以種種法門說明。這個我歸依喬達摩尊師、法、比丘僧團,願我得到在喬達摩尊師的面前出家,願我得到具足戒。」
  孫陀利葛婆羅墮若婆羅門得到在喬達摩尊師的面前出家,得到具足戒。
  還有,已受具足戒不久,住於單獨的、隱離的、不放逸的、熱心的、自我努力的尊者婆羅墮若不久就以證智自作證後,在當生中進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾,他證知:「出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。」然後尊者婆羅墮若成為眾阿羅漢之一。(80)
  衣服經第七終了。
MN.7/(7) Vatthasuttaṃ
   70. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Seyyathāpi, bhikkhave, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ; tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya– yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya durattavaṇṇamevassa aparisuddhavaṇṇamevassa. Taṃ kissa hetu? Aparisuddhattā, bhikkhave, vatthassa. Evameva kho, bhikkhave, citte saṃkiliṭṭhe, duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, vatthaṃ parisuddhaṃ pariyodātaṃ; tamenaṃ rajako yasmiṃ yasmiṃ raṅgajāte upasaṃhareyya– yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya– surattavaṇṇamevassa parisuddhavaṇṇamevassa. Taṃ kissa hetu? Parisuddhattā, bhikkhave, vatthassa. Evameva kho, bhikkhave, citte asaṃkiliṭṭhe, sugati pāṭikaṅkhā.
   71. “Katame ca, bhikkhave, cittassa upakkilesā? Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho cittassa upakkileso, upanāho cittassa upakkileso, makkho cittassa upakkileso, paḷāso cittassa upakkileso, issā cittassa upakkileso, macchariyaṃ cittassa upakkileso, māyā cittassa upakkileso, sāṭheyyaṃ cittassa upakkileso, thambho cittassa upakkileso, sārambho cittassa upakkileso, māno cittassa upakkileso, atimāno cittassa upakkileso, mado cittassa upakkileso, pamādo cittassa upakkileso.
   72. “Sa kho so, bhikkhave, bhikkhu ‘abhijjhāvisamalobho cittassa upakkileso’ti– iti viditvā abhijjhāvisamalobhaṃ cittassa upakkilesaṃ pajahati; ‘byāpādo cittassa upakkileso’ti– iti viditvā byāpādaṃ cittassa upakkilesaṃ pajahati ‘kodho cittassa upakkileso’ti– iti viditvā kodhaṃ cittassa upakkilesaṃ pajahati; ‘upanāho cittassa upakkileso’ti– iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati; ‘makkho cittassa upakkileso’ti– iti viditvā makkhaṃ cittassa upakkilesaṃ pajahati; ‘paḷāso cittassa upakkileso’ti– iti viditvā paḷāsaṃ cittassa upakkilesaṃ pajahati; ‘issā cittassa upakkileso’ti– iti viditvā issaṃ cittassa upakkilesaṃ pajahati; ‘macchariyaṃ cittassa upakkileso’ti– iti viditvā macchariyaṃ cittassa upakkilesaṃ pajahati; ‘māyā cittassa upakkileso’ti– iti viditvā māyaṃ cittassa upakkilesaṃ pajahati; ‘sāṭheyyaṃ cittassa upakkileso’ti– iti viditvā sāṭheyyaṃ cittassa upakkilesaṃ pajahati; ‘thambho cittassa upakkileso’ti– iti viditvā thambhaṃ cittassa upakkilesaṃ pajahati; ‘sārambho cittassa upakkileso’ti iti viditvā sārambhaṃ cittassa upakkilesaṃ pajahati; ‘māno cittassa upakkileso’ti– iti viditvā mānaṃ cittassa upakkilesaṃ pajahati; ‘atimāno cittassa upakkileso’ti– iti viditvā atimānaṃ cittassa upakkilesaṃ pajahati; ‘mado cittassa upakkileso’ti– iti viditvā madaṃ cittassa upakkilesaṃ pajahati; ‘pamādo cittassa upakkileso’ti– iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
   73. “Yato kho, bhikkhave, bhikkhuno ‘abhijjhāvisamalobho cittassa upakkileso’ti– iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti, ‘byāpādo cittassa upakkileso’ti– iti viditvā byāpādo cittassa upakkileso pahīno hoti; ‘kodho cittassa upakkileso’ti– iti viditvā kodho cittassa upakkileso pahīno hoti; ‘upanāho cittassa upakkileso’ti– iti viditvā upanāho cittassa upakkileso pahīno hoti; ‘makkho cittassa upakkileso’ti– iti viditvā makkho cittassa upakkileso pahīno hoti; ‘paḷāso cittassa upakkileso’ti– iti viditvā paḷāso cittassa upakkileso pahīno hoti; ‘issā cittassa upakkileso’ti– iti viditvā issā cittassa upakkileso pahīno hoti; ‘macchariyaṃ cittassa upakkileso’ti– iti viditvā macchariyaṃ cittassa upakkileso pahīno hoti; ‘māyā cittassa upakkileso’ti– iti viditvā māyā cittassa upakkileso pahīno hoti; ‘sāṭheyyaṃ cittassa upakkileso’ti iti viditvā sāṭheyyaṃ cittassa upakkileso pahīno hoti; ‘thambho cittassa upakkileso’ti– iti viditvā thambho cittassa upakkileso pahīno hoti; ‘sārambho cittassa upakkileso’ti– iti viditvā sārambho cittassa upakkileso pahīno hoti; ‘māno cittassa upakkileso’ti– iti viditvā māno cittassa upakkileso pahīno hoti; ‘atimāno cittassa upakkileso’ti– iti viditvā atimāno cittassa upakkileso pahīno hoti; ‘mado cittassa upakkileso’ti– iti viditvā mado cittassa upakkileso pahīno hoti; ‘pamādo cittassa upakkileso’ti– iti viditvā pamādo cittassa upakkileso pahīno hoti.
   74. “So buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti; dhamme aveccappasādena samannāgato hoti– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti; saṅghe aveccappasādena samannāgato hoti– ‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti.
   75. “Yathodhi kho panassa cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, so ‘buddhe aveccappasādena samannāgatomhī’ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati; ‘dhamme …pe… saṅghe aveccappasādena samannāgatomhī’ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. ‘Yathodhi kho pana me cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhan’ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ; pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.
   76. “Sa kho so, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnaṃ cepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ, nevassa taṃ hoti antarāyāya. Seyyathāpi, bhikkhave, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ acchodakaṃ āgamma parisuddhaṃ hoti pariyodātaṃ ukkāmukhaṃ vā panāgamma jātarūpaṃ parisuddhaṃ hoti pariyodātaṃ, evameva kho, bhikkhave, bhikkhu evaṃsīlo evaṃdhammo evaṃpañño sālīnaṃ cepi piṇḍapātaṃ bhuñjati vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ nevassa taṃ hoti antarāyāya.
   77. “So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
   78. “So ‘atthi idaṃ, atthi hīnaṃ, atthi paṇītaṃ, atthi imassa saññāgatassa uttariṃ nissaraṇan’ti pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti Ayaṃ vuccati, bhikkhave– ‘bhikkhu sināto antarena sinānenā’”ti.
   79. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “gacchati pana bhavaṃ gotamo bāhukaṃ nadiṃ sināyitun”ti? “Kiṃ, brāhmaṇa, bāhukāya nadiyā? Kiṃ bāhukā nadī karissatī”ti? “Lokkhasammatā hi, bho gotama, bāhukā nadī bahujanassa, puññasammatā hi, bho gotama, bāhukā nadī bahujanassa, bāhukāya pana nadiyā bahujano pāpakammaṃ kataṃ pavāhetī”ti. Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi–
   “Bāhukaṃ adhikakkañca, gayaṃ sundarikaṃ mapi.
   Sarassatiṃ payāgañca, atho bāhumatiṃ nadiṃ.
   Niccampi bālo pakkhando, kaṇhakammo na sujjhati.
   “Kiṃ sundarikā karissati, kiṃ payāgā kiṃ bāhukā nadī.
   Veriṃ katakibbisaṃ naraṃ, na hi naṃ sodhaye pāpakamminaṃ.
   “Suddhassa ve sadā phaggu, suddhassuposatho sadā;
   Suddhassa sucikammassa, sadā sampajjate vataṃ.
   Idheva sināhi brāhmaṇa, sabbabhūtesu karohi khemataṃ.
   “Sace musā na bhaṇasi, sace pāṇaṃ na hiṃsasi;
   Sace adinnaṃ nādiyasi, saddahāno amaccharī.
   Kiṃ kāhasi gayaṃ gantvā, udapānopi te gayā”ti.
   80. Evaṃ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva– yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ– brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro kho panāyasmā bhāradvājo arahataṃ ahosīti.
   Vatthasuttaṃ niṭṭhitaṃ sattamaṃ.
漢巴經文比對(莊春江作):
  「濟度之數(SA.1185);古仙度處(GA);度相(MA.93)」,南傳作「被認同能解脫」(Lokkhasammatā, Mokkhasammatā),智髻比丘長老英譯為「被許多[人]以為產生釋放」(is held by many to give liberation)。按:《破斥猶豫》以「被認同為粗弊性」(lūkhabhāvasammatā)解說lokkhasammatāti,再以「給與乾淨性、清淨性」(cokkhabhāvaṃ, visuddhibhāvaṃ detīti)解說「粗弊性」,但這樣的解說不如「被認同能解脫」(Mokkhasammatā, pī.)順理,今依此譯。
  「愚者常居中(SA.1185);是愚常遊戲(MA.93);愚者常樂彼(AA.13.5)」,南傳作「被愚者經常跳入」(Niccampi bālo pakkhando),智髻比丘長老英譯為「笨人會常在那裡沐浴」(A fool may there forever bathe)。
  「黑業」(kaṇhakammo),智髻比丘長老英譯為「黑暗行為」(dark deeds)。
  「一切眾生安(MA.93);必獲安隱處(AA.13.5)」,南傳作「請你在一切生類上作安穩」(sabbabhūtesu karohi khemataṃ),智髻比丘長老英譯為「使自己成為所有生命的依靠」(To make yourself a refuge for all beings)。
  「[隨雜染]如範圍」(Yathodhi, yatodhi),菩提比丘長老英依yatodhi譯為「部分」(in part)。按:《破斥猶豫》說,隨雜染之捨斷是以聖道斷絕之捨斷:貪婪與不正貪、頑固、激情、慢、極慢、憍慢這六種污染被阿羅漢道捨斷;惡意、憤怒、怨恨、放逸這四種污染被阿那含道捨斷;藏惡、專橫、嫉妒、慳吝、偽詐、狡猾這六種污染被須陀洹道捨斷。依此,阿那含道捨斷的五下分結,其中的「欲的意欲」(kāmacchandaṃ)就與這裡的「貪婪與不正貪」(abhijjhāvisamalobho)不同。
  「有這想類的超出、出離」(atthi imassa saññāgatassa uttariṃ nissaraṇanti),菩提比丘長老英譯為「有一個進一步從所有涉及認知的逃離」(there is a further escape from whatever is involved with perception, AN),智髻比丘長老英譯為「在另一邊有一個逃離這個整體領域的認知」(and beyond there is an escape from this whole field of perception, MN)。按:《滿足希求》說,「他這麼了知」指四梵住修習後住立的聖弟子從等至出來開始毘婆舍那這麼了知。「有此」是苦諦,五蘊以名色分別後了知此。「下劣的」是苦集。「勝妙的」是道諦。「這想類的超出與出離」指這被稱為毘婆舍那想之想類(vipassanāsaññāsaṅkhātassa saññāgatassa)的超出與出離,名為涅槃之意,以此使之看見滅諦(AN.3.67)。《破斥猶豫》的解說較詳而意趣相同,但「毘婆舍那想之想類」則作「梵住之想類」(brahmavihārasaññāgatassa, MN.7)。
  「有怨的、已作罪垢的人」(Veriṃ katakibbisaṃ naraṃ),智髻比丘長老英譯為「做了殘忍與獸性行為的人」(A man who has done cruel and brutal deeds)。按:《破斥猶豫》以「作殘酷業」(kataluddakammaṃ)解說「作罪垢的」。
  「禁食期」(phaggu),智髻比丘長老英譯為「春天的祭禮」(The Feast of Spring),菩提比丘長老說,phaggu為婆羅門在每年二、三月(Phagguṇa月,頗勒窶那月)的清淨日。