經號:   
   如是語111經 更新
如是語112經/世間經(四集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!世間被如來現正覺,如來已從世間離結合。比丘們!世間被如來現正覺,世間集已被如來捨斷。比丘們!世間被如來現正覺,世間滅已被如來作證。比丘們!導向世間滅道跡被如來現正覺,導向世間滅道跡已被如來修習
  比丘們!凡包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代中,所見、所聞、所覺、所識、所得、所遍求、被意所隨行,那一切被如來現正覺,因此被稱為『如來』。
  比丘們!凡在如來現正覺無上遍正覺之夜,與凡在般涅槃於無餘涅槃界之夜,凡在這中間說、談、說示,那一切就像那樣,非相異地,因此被稱為『如來』。
  比丘們!如來是行如其言者;言如其行者,像這樣行如其言者;言如其行者,因此被稱為『如來』。
  比丘們!包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代中,如來是征服者、不被征服者、全見者自在者,因此被稱為『如來』。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「如實證知世間一切後:在世間一切中,
   對世間一切離結合者,在世間一切中的無執者。
   他確實是征服一切的明智者,一切繫縛的解脫者,
   最高的寂靜被他觸達:任何地方都無恐懼的涅槃。
   這位諸漏已滅盡的覺者,無苦惱者、切斷懷疑者,
   到達一切業的滅盡者,在依著盡滅上解脫者。
   這是那位世尊、佛,這是無上的獅子,
   包括天的世間的,梵輪轉起者。
   像這樣天與人,凡歸依佛者,
   集合後他們禮敬他:大無畏者。
   已調御者、使之調御者的最上者,已寂靜者、使之寂靜者的仙人,
   已解脫者、使之被解脫者的最高者,已渡脫者、使之渡脫者的殊勝者。
   像這樣他們禮敬他:大無畏者,
   在包括天的世間中,沒有與你比肩者。」[AN.4.23]
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
  四集篇 終了。
  其攝頌
  「婆羅門、易得的、知者,沙門、戒、渴愛、梵天,
   多助益者、詭詐、男子,步行、具足、以世間為十三則。」
  經的結集:
  「二十七則一集篇,二的有二十二經被編輯,
   其次整五十則三的,十三則四的像這樣凡在這裡。
   一百過十二經,結集後他們放置在前,
   久住的阿羅漢,他們說這個名為如是語。」
  如是語經典終了。
It.112/13. Lokasuttaṃ
  112. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Loko, bhikkhave, tathāgatena abhisambuddho. lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhāः lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
  ‘‘Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgatoti vuccati.
  ‘‘Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti no aññathā, tasmā tathāgatoti vuccati.
  ‘‘Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā tathāgatoti vuccati.
  ‘‘Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgatoti vuccatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Sabbalokaṃ [sabbaṃ lokaṃ (a. ni. 4.23)] abhiññāya, sabbaloke yathātathaṃ;
  Sabbalokavisaṃyutto, sabbaloke anūpayo [anusayo (sī.), anupayo (syā.)].
  ‘‘Sa ve [sabbe (sabbattha) a. ni. 4.23 passitabbaṃ] sabbābhibhū dhīro, sabbaganthappamocano;
  Phuṭṭhāssa paramā santi, nibbānaṃ akutobhayaṃ.
  ‘‘Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
  Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
  ‘‘Esa so bhagavā buddho, esa sīho anuttaro;
  Sadevakassa lokassa, brahmacakkaṃ pavattayi.
  ‘‘Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;
  Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.
  ‘‘Danto damayataṃ seṭṭho, santo samayataṃ isi;
  Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.
  ‘‘Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;
  Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Terasamaṃ.
  Catukkanipāto niṭṭhito.
  Tassuddānaṃ –
  Brāhmaṇasulabhā [brāhmaṇacattāri (sabbattha)] jānaṃ, samaṇasīlā taṇhā brahmā;
  Bahukārā kuhapurisā [kuhanā (syā.)], cara sampanna lokena terasāti.
  Suttasaṅgaho –
  Sattavisekanipātaṃ, dukkaṃ bāvīsasuttasaṅgahitaṃ;
  Samapaññāsamathatikaṃ, terasa catukkañca iti yamidaṃ.
  Dvidasuttarasuttasate, saṅgāyitvā samādahiṃsu purā;
  Arahanto ciraṭṭhitiyā, tamāhu nāmena itivuttanti.
  Itivuttakapāḷi niṭṭhitā.
漢巴經文比對