經號:   
   如是語64經 更新
如是語64經/惡行經(三集篇)(莊春江譯)[AA.21.8]
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!有三惡行,哪三種?身惡行、語惡行、意惡行。比丘們!這是三惡行。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「做身惡行,以及諸語惡行後,
   做意惡行,以及凡其它伴隨過錯的後。
   未做善業後,做許多不善的後,
   劣慧者以身體的崩解,他往生地獄。[It.30]」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.64/5. Duccaritasuttaṃ
  64. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tīṇimāni, bhikkhave, duccaritāni. Katamāni tīṇi? Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ – imāni kho, bhikkhave, tīṇi duccaritānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Kāyaduccaritaṃ katvā, vacīduccaritāni ca;
  Manoduccaritaṃ katvā, yañcaññaṃ dosasaṃhitaṃ.
  ‘‘Akatvā kusalaṃ kammaṃ, katvānākusalaṃ bahuṃ;
  Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Pañcamaṃ.
漢巴經文比對