經號:   
   如是語63經 更新
如是語63經/時經(三集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!有這三時,哪三個?過去時、未來時、現在時。比丘們!這是三時。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「能被告知的有想眾生,在能被告知的上被建立,
   不遍知能被告知的後,來到死神的軛。
   但遍知能被告知的後,不思量告知者,[SN.1.20]
   以意已觸達解脫:無上寂靜境界。
   他確實是能被告知的具足者,寂靜者在寂靜境界中喜樂,
   實行的住法者考量後,通曉吠陀者(極智者)不進入名稱。」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.63/4. Addhāsuttaṃ
  63. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tayome, bhikkhave, addhā. Katame tayo? Atīto addhā, anāgato addhā, paccuppanno addhā – ime kho, bhikkhave, tayo addhā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Akkheyyasaññino sattā, akkheyyasmiṃ patiṭṭhitā;
  Akkheyyaṃ apariññāya, yogamāyanti maccuno.
  ‘‘Akkheyyañca pariññāya, akkhātāraṃ na maññati;
  Phuṭṭho vimokkho manasā, santipadamanuttaraṃ.
  ‘‘Sa ve [sace (ka.)] akkheyyasampanno, santo santipade rato;
  Saṅkhāyasevī dhammaṭṭho, saṅkhyaṃ nopeti vedagū’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
漢巴經文比對
  「不進入名稱」(saṅkhyaṃ nopeti),這與「善解世名字,平等假名說。」(SA.581)「善知世間上的通稱後,他會只以慣用語的程度說。」(SN.1.25)意趣相同,聖者也說三時,但不進入對三時之執取。