經號:   
   如是語53經 更新
如是語53經/受經第二(三集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!有這三受,哪三個?樂受、苦受、不苦不樂受。比丘們!樂受應該被看作是苦的,苦受應該被看作是箭,不苦不樂受應該被看作是無常的。比丘們!當比丘的樂受被看作是苦的,苦受被看作是箭,不苦不樂受被看作是無常的時,比丘們!這被稱為:正確看見的聖者比丘切斷渴愛,破壞結,從慢的完全止滅作苦的終結。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「凡看樂為苦的,看苦為箭,
   寂靜的不苦不樂,看它為無常的。[SN.36.5]
   他確實是正確看見的比丘,從此在那裡被解脫,
   成為完成證智者、寂靜者,他確實是超越軛的牟尼。」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.53/4. Dutiyavedanāsuttaṃ
  53. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tisso imā, bhikkhave, vedanā. Katamā tisso? Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā; dukkhā vedanā sallato daṭṭhabbā; adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho, bhikkhave, bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti; ayaṃ vuccati, bhikkhave, ‘bhikkhu ariyo sammaddaso acchecchi [acchejji (sī. pī.), acchijji (ka.)], taṇhaṃ, vivattayi [vāvattayi (sī. aṭṭha.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Yo sukhaṃ dukkhato adda [dakkhi (sī. pī. ka.), adakkhi (syā.)], dukkhamaddakkhi sallato;
  Adukkhamasukhaṃ santaṃ, adakkhi naṃ aniccato.
  ‘‘Sa ve sammaddaso bhikkhu, yato tattha vimuccati;
  Abhiññāvosito santo, sa ve yogātigo munī’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Catutthaṃ.
漢巴經文比對