經號:   
   如是語50經 更新
3.三集篇
第一品
如是語50經/根經(三集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!有這三不善根,哪三個?貪不善根、瞋不善根、癡不善根。比丘們!這是三不善根。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「貪、瞋與癡,對惡心意的人,
   從自己生起的[它們]殺害,如有自己果實的竹。[SN.3.2]」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
3. Tikanipāto
1. Paṭhamavaggo
It.50/1. Mūlasuttaṃ
  50. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tīṇimāni, bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ – imāni kho, bhikkhave, tīṇi akusalamūlānī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
  Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Paṭhamaṃ.
漢巴經文比對